सोपि बालसत्थवाहो अत्तनो बालताय यक्खस्स वचनं गहेत्वा चाटियो भिन्दापेत्वा पसतमत्तम्पि उदकं अनवसेसेत्वा सब्बं छड्डापेत्वा सकटानि पाजापेसि, पुरतो अप्पमत्तकम्पि उदकं नाहोसि, मनुस्सा पानीयं अलभन्ता किलमिंसु. ते याव सूरियत्थङ्गमना गन्त्वा सकटानि मोचेत्वा परिवट्टकेन ठपेत्वा गोणे चक्केसु बन्धिंसु. नेव गोणानं उदकं अहोसि, न मनुस्सानं यागुभत्तं वा. दुब्बलमनुस्सा तत्थ तत्थ निपज्जित्वा सयिंसु. रत्तिभागसमनन्तरे यक्खा यक्खनगरतो आगन्त्वा सब्बेपि गोणे च मनुस्से च जीवितक्खयं पापेत्वा मंसं खादित्वा अट्ठीनि अवसेसेत्वा अगमंसु. एवमेकं बालसत्थवाहपुत्तं निस्साय सब्बेपि ते विनासं पापुणिंसु, हत्थट्ठिकादीनि दिसाविदिसासु विप्पकिण्णानि अहेसुं. पञ्च सकटसतानि यथापूरितानेव अट्ठंसु. बोधिसत्तोपि खो बालसत्थवाहपुत्तस्स निक्खन्तदिवसतो मासड्ढमासं वीतिनामेत्वा पञ्चहि सकटसतेहि नगरा निक्खम्म अनुपुब्बेन कन्तारमुखं पापुणि. सो तत्थ उदकचाटियो पूरेत्वा बहुं उदकं आदाय खन्धावारे भेरिं चरापेत्वा मनुस्से सन्निपातेत्वा एवमाह “तुम्हे मं अनापुच्छित्वा पसतमत्तम्पि उदकं मा वळञ्जयित्थ, कन्तारे विसरुक्खा नाम होन्ति, पत्तं वा पुप्फं वा फलं वा तुम्हेहि पुरे अखादितपुब्बं मं अनापुच्छित्वा मा खादित्था”ति. एवं मनुस्सानं ओवादं दत्वा पञ्चहि सकटसतेहि कन्तारं पटिपज्जि. तस्मिं कन्तारमज्झं सम्पत्ते सो यक्खो पुरिमनयेनेव बोधिसत्तस्स पटिपथे अत्तानं दस्सेसि. बोधिसत्तो तं दिस्वाव अञ्ञासि “इमस्मिं कन्तारे उदकं नत्थि, निरुदककन्तारो नामेस, अयञ्च निब्भयो रत्तनेत्तो, छायापिस्स न पञ्ञायति, निस्संसयं इमिना पुरतो गतो बालसत्थवाहपुत्तो सब्बं उदकं छड्डापेत्वा किलमेत्वा सपरिसो खादितो भविस्सति, मय्हं पन पण्डितभावं उपायकोसल्लं न जानाति मञ्ञे”ति. ततो नं आह “गच्छथ तुम्हे, मयं वाणिजा नाम अञ्ञं उदकं अदिस्वा गहित-उदकं न छड्डेम, दिट्ठट्ठाने पन छड्डेत्वा सकटानि सल्लहुकानि कत्वा गमिस्सामा”ति यक्खो थोकं गन्त्वा अदस्सनं उपगम्म अत्तनो यक्खनगरमेव गतो. यक्खे पन गते मनुस्सा बोधिसत्तं आहंसु “अय्य, एते मनुस्सा ‘एसा नीलवनराजि पञ्ञायति, ततो पट्ठाय निबद्धं देवो वस्सती’ति वत्वा उप्पलकुमुदमालाधारिनो पदुमपुण्डरीककलापे आदाय भिसमुळालानि खादन्ता अल्लवत्था अल्लकेसा उदकबिन्दूहि पग्घरन्तेहि आगता, उदकं छड्डेत्वा सल्लहुकेहि सकटेहि खिप्पं गच्छामा”ति. बोधिसत्तो तेसं कथं सुत्वा सकटानि ठपापेत्वा सब्बे मनुस्से सन्निपातापेत्वा “तुम्हेहि ‘इमस्मिं कन्तारे सरो वा पोक्खरणी वा अत्थी’ति कस्सचि सुतपुब्बन्”ति पुच्छि. “न, अय्य, सुतपुब्बन्”ति. निरुदककन्तारो नाम एसो, इदानि एकच्चे मनुस्सा “एताय नीलवनराजिया पुरतो देवो वस्सती”ति वदन्ति, “वुट्ठिवातो नाम कित्तकं ठानं वायती”ति? “योजनमत्तं, अय्या”ति. “कच्चि पन वो एकस्सापि सरीरं वुट्ठिवातो पहरती”ति? “नत्थि अय्या”ति. “मेघसीसं नाम कित्तके ठाने पञ्ञायती”ति? “तियोजनमत्ते अय्या”ति. “अत्थि पन वो केनचि एकम्पि मेघसीसं दिट्ठन्”ति? “नत्थि, अय्या”ति. “विज्जुलता नाम कित्तके ठाने पञ्ञायती”ति? “चतुप्पञ्चयोजनमत्ते, अय्या”ति. “अत्थि पन वो केनचि विज्जुलतोभासो दिट्ठो”ति? “नत्थि, अय्या”ति. “मेघसद्दो नाम कित्तके ठाने सुय्यती”ति? “एकद्वियोजनमत्ते, अय्या”ति. “अत्थि पन वो केनचि मेघसद्दो सुतो”ति? “नत्थि, अय्या”ति. “न एते मनुस्सा, यक्खा एते, अम्हे उदकं छड्डापेत्वा दुब्बले कत्वा खादितुकामा आगता भविस्सन्ति. पुरतो गतो बालसत्थवाहपुत्तो न उपायकुसलो. अद्धा सो एतेहि उदकं छड्डापेत्वा किलमेत्वा खादितो भविस्सति, पञ्च सकटसतानि यथापूरितानेव ठितानि भविस्सन्ति. अज्ज मयं तानि पस्सिस्साम, पसतमत्तम्पि उदकं अछड्डेत्वा सीघसीघं पाजेथा”ति पाजापेसि. सो गच्छन्तो यथापूरितानेव पञ्च सकटसतानि गोणमनुस्सानञ्च हत्थट्ठिकादीनि दिसाविदिसासु विप्पकिण्णानि दिस्वा सकटानि मोचापेत्वा सकटपरिवट्टकेन खन्धावारं बन्धापेत्वा कालस्सेव मनुस्से च गोणे च सायमासभत्तं भोजापेत्वा मनुस्सानं मज्झे गोणे निपज्जापेत्वा सयं बलनायको हुत्वा खग्गहत्थो तियामरत्तिं आरक्खं गहेत्वा ठितकोव अरुणं उट्ठापेसि. पुनदिवसे पन पातोव सब्बकिच्चानि निट्ठापेत्वा गोणे भोजेत्वा दुब्बलसकटानि छड्डापेत्वा थिरानि गाहापेत्वा अप्पग्घं भण्डं छड्डापेत्वा महग्घं भण्डं आरोपापेत्वा यथाधिप्पेतं ठानं गन्त्वा दिगुणतिगुणेन मूलेन भण्डं विक्किणित्वा सब्बं परिसं आदाय पुन अत्तनो नगरमेव अगमासि. सत्था इमं धम्मकथं कथेत्वा “एवं, गहपति, पुब्बे तक्कग्गाहगाहिनो महाविनासं पत्ता, अपण्णकग्गाहगाहिनो पन अमनुस्सानं हत्थतो मुच्चित्वा सोत्थिना इच्छितट्ठानं गन्त्वा पुन सकट्ठानमेव पच्चागमिंसू”ति वत्वा द्वेपि वत्थूनि घटेत्वा इमिस्सा अपण्णकधम्मदेसनाय अभिसम्बुद्धो हुत्वा इमं गाथमाह–
1. “अपण्णकं ठानमेके, दुतियं आहु तक्किका;
एतदञ्ञाय मेधावी, तं गण्हे यदपण्णकन्”ति.
तत्थ अपण्णकन्ति एकंसिकं अविरद्धं निय्यानिकं. Ýh±nanti कारणं. कारणञ्हि यस्मा तदायत्तवुत्तिताय फलं तिट्ठति नाम, तस्मा “ठानन्”ति वुच्चति, “ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो”ति-आदीसु (विभ. 809) चस्स पयोगो वेदितब्बो. इति “अपण्णकं ठानन्”ति पदद्वयेनापि “यं एकन्तहितसुखावहत्ता पण्डितेहि पटिपन्नं एकंसिककारणं अविरद्धकारणं निय्यानिककारणं, तं इदन्”ति दीपेति. अयमेत्थ सङ्खेपो, पभेदतो पन तीणि सरणगमनानि, पञ्च सीलानि, दस सीलानि, पातिमोक्खसंवरो, इन्द्रियसंवरो, आजीवपारिसुद्धि, पच्चयपटिसेवनं, सब्बम्पि चतुपारिसुद्धिसीलं; इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, जागरियानुयोगो, झानं, विपस्सना, अभिञ्ञा, समापत्ति, अरियमग्गो, अरियफलं, सब्बम्पेतं अपण्णकट्ठानं अपण्णकपटिपदा, निय्यानिकपटिपदाति अत्थो. यस्मा च पन निय्यानिकपटिपदाय एतं नामं, तस्मायेव भगवा अपण्णकपटिपदं दस्सेन्तो इमं सुत्तमाह–
“तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अपण्णकपटिपदं पटिपन्नो होति, योनि चस्स आरद्धा होति आसवानं खयाय कतमेहि तीहि? इध, भिक्खवे भिक्खु इन्द्रियेसु गुत्तद्वारो होति, भोजने मत्तञ्ञू होति, जागरियं अनुयुत्तो होति. कथञ्च, भिक्खवे, भिक्खु इन्द्रियेसु गुत्तद्वारो होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति…पे… एवं खो, भिक्खवे, भिक्खु इन्द्रियेसु गुत्तद्वारो होति.
“कथञ्च, भिक्खवे, भिक्खु भोजने मत्तञ्ञू होति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो आहारं आहारेति नेव दवाय न मदाय…पे… एवं खो, भिक्खवे, भिक्खु भोजने मत्तञ्ञू होति.
“कथञ्च, भिक्खवे, भिक्खु जागरियं अनुयुत्तो होति. इध, भिक्खवे, भिक्खु दिवसं चङ्कमेन निसज्जाय…पे… एवं खो, भिक्खवे, भिक्खु जागरियं अनुयुत्तो होती”ति (a. नि. 3.16).
इमस्मिञ्चापि सुत्ते तयोव धम्मा वुत्ता. अयं पन अपण्णकपटिपदा याव अरहत्तफलं लब्भतेव तत्थ अरहत्तफलम्पि, फलसमापत्तिविहारस्स चेव, अनुपादापरिनिब्बानस्स च, पटिपदायेव नाम होति. एकेति एकच्चे पण्डितमनुस्सा. तत्थ किञ्चापि “असुका नामा”ति नियमो नत्थि, इदं पन सपरिसं बोधिसत्तंयेव सन्धाय वुत्तन्ति वेदितब्बं. दुतियं आहु तक्किकाति दुतियन्ति पठमतो अपण्णकट्ठानतो निय्यानिककारणतो दुतियं तक्कग्गाहकारणं अनिय्यानिककारणं. आहु तक्किकाति एत्थ पन सद्धिं पुरिमपदेन अयं योजना– अपण्णकट्ठानं एकंसिककारणं अविरद्धकारणं निय्यानिककारणं एके बोधिसत्तप्पमुखा पण्डितमनुस्सा गण्हिंसु. ये पन बालसत्थवाहपुत्तप्पमुखा तक्किका आहु, ते दुतियं सापराधं अनेकंसिकट्ठानं विरद्धकारणं अनिय्यानिककारणं अग्गहेसुं. तेसु ये अपण्णकट्ठानं अग्गहेसुं, ते सुक्कपटिपदं पटिपन्ना. ये दुतियं “पुरतो भवितब्बं उदकेना”ति तक्कग्गाहसङ्खातं अनिय्यानिककारणं अग्गहेसुं. ते कण्हपटिपदं पटिपन्ना. तत्थ सुक्कपटिपदा अपरिहानिपटिपदा, कण्हपटिपदा परिहानिपटिपदा. तस्मा ये सुक्कपटिपदं पटिपन्ना, ते अपरिहीना सोत्थिभावं पत्ता. ये पन कण्हपटिपदं पटिपन्ना, ते परिहीना अनयब्यसनं आपन्नाति इममत्थं भगवा अनाथपिण्डिकस्स गहपतिनो वत्वा उत्तरि इदमाह “एतदञ्ञाय मेधावी, तं गण्हे यदपण्णकन्”ति. तत्थ एतदञ्ञाय मेधावीति “मेधा”ति लद्धनामाय विपुलाय विसुद्धाय उत्तमाय पञ्ञाय समन्नागतो कुलपुत्तो एतं अपण्णके चेव सपण्णके चाति द्वीसु अतक्कग्गाहतक्कग्गाहसङ्खातेसु ठानेसु गुणदोसं वुद्धिहानिं अत्थानत्थं ञत्वाति अत्थो. तं गण्हे यदपण्णकन्ति यं अपण्णकं एकंसिकं सुक्कपटिपदा-अपरिहानियपटिपदासङ्खातं निय्यानिककारणं, तदेव गण्हेय्य. कस्मा? एकंसिकादिभावतोयेव. इतरं पन न गण्हेय्य. कस्मा? अनेकंसिकादिभावतोयेव. अयञ्हि अपण्णकपटिपदा नाम सब्बेसं बुद्धपच्चेकबुद्धबुद्धपुत्तानं पटिपदा. सब्बबुद्धा हि अपण्णकपटिपदायमेव ठत्वा दळ्हेन वीरियेन पारमियो पूरेत्वा बोधिमूले बुद्धा नाम होन्ति, पच्चेकबुद्धा पच्चेकबोधिं उप्पादेन्ति, बुद्धपुत्ता सावकपारमिञाणं पटिविज्झन्ति. इति भगवा तेसं उपासकानं तिस्सो कुलसम्पत्तियो च छ कामसग्गे ब्रह्मलोकसम्पत्तियो च दत्वापि परियोसाने अरहत्तमग्गफलदायिका अपण्णकपटिपदा नाम, चतूसु अपायेसु पञ्चसु च नीचकुलेसु निब्बत्तिदायिका सपण्णकपटिपदा नामाति इमं अपण्णकधम्मदेसनं दस्सेत्वा उत्तरि चत्तारि सच्चानि सोळसहि आकारेहि पकासेसि. चतुसच्चपरियोसाने सब्बेपि ते पञ्चसता उपासका सोतापत्तिफले पतिट्ठहिंसु. सत्था इमं धम्मदेसनं आहरित्वा दस्सेत्वा द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेत्वा दस्सेसि– “तस्मिं समये बालसत्थवाहपुत्तो देवदत्तो अहोसि, तस्स परिसा देवदत्तपरिसाव, पण्डितसत्थवाहपुत्तपरिसा बुद्धपरिसा, पण्डितसत्थवाहपुत्तो पन अहमेव अहोसिन्”ति देसनं निट्ठापेसि.
अपण्णकजातकवण्णना पठमा.