1. एककनिपातो

1. अपण्णकवग्गो

1. अपण्णकजातकवण्णना

इमं ताव अपण्णकधम्मदेसनं भगवा सावत्थिं उपनिस्साय जेतवनमहाविहारे विहरन्तो कथेसि. कं पन आरब्भ अयं कथा समुट्ठिताति? सेट्ठिस्स सहायके पञ्चसते तित्थियसावके. एकस्मिञ्हि दिवसे अनाथपिण्डिको सेट्ठि अत्तनो सहायके पञ्चसते अञ्ञतित्थियसावके आदाय बहुं मालागन्धविलेपनञ्चेव सप्पितेलमधुफाणितवत्थच्छादनानि च गाहापेत्वा जेतवनं गन्त्वा भगवन्तं वन्दित्वा गन्धमालादीहि पूजेत्वा भेसज्जानि चेव वत्थानि च भिक्खुसङ्घस्स विस्सज्जेत्वा छ निसज्जादोसे वज्जेत्वा एकमन्तं निसीदि. तेपि अञ्ञतित्थियसावका तथागतं वन्दित्वा सत्थु पुण्णचन्दसस्सिरिकं मुखं, लक्खणानुब्यञ्जनपटिमण्डितं ब्यामप्पभापरिक्खित्तं ब्रह्मकायं, आवेळावेळा यमकयमका हुत्वा निच्छरन्तियो घनबुद्धरस्मियो च ओलोकयमाना अनाथपिण्डिकस्स समीपेयेव निसीदिंसु.
अथ नेसं सत्था मनोसिलातले सीहनादं नदन्तो तरुणसीहो विय गज्जन्तो पावुस्सकमेघो विय च आकासगङ्गं ओतारेन्तो विय च रतनदामं गन्थेन्तो विय च अट्ठङ्गसमन्नागतेन सवनीयेन कमनीयेन ब्रह्मस्सरेन नानानयविचित्तं मधुरधम्मकथं कथेसि. ते सत्थु धम्मदेसनं सुत्वा पसन्नचित्ता उट्ठाय दसबलं वन्दित्वा अञ्ञतित्थियसरणं भिन्दित्वा बुद्धं सरणं अगमंसु. ते ततो पट्ठाय निच्चकालं अनाथपिण्डिकेन सद्धिं गन्धमालादिहत्था विहारं गन्त्वा धम्मं सुणन्ति, दानं देन्ति, सीलं रक्खन्ति, उपोसथकम्मं करोन्ति.
अथ भगवा सावत्थितो पुनदेव राजगहं अगमासि. ते तथागतस्स गतकाले तं सरणं भिन्दित्वा पुन अञ्ञतित्थियसरणं गन्त्वा अत्तनो मूलट्ठानेयेव पतिट्ठिता. भगवापि सत्तट्ठ मासे वीतिनामेत्वा पुन जेतवनमेव अगमासि. अनाथपिण्डिको पुनपि ते आदाय सत्थु सन्तिकं गन्त्वा सत्थारं गन्धमालादीहि पूजेत्वा वन्दित्वा एकमन्तं निसीदि. तेपि भगवन्तं वन्दित्वा एकमन्तं निसीदिंसु. अथ नेसं तथागते चारिकं पक्कन्ते गहितसरणं भिन्दित्वा पुन अञ्ञतित्थियसरणमेव गहेत्वा मूले पतिट्ठितभावं भगवतो आरोचेसि.
भगवा अपरिमितकप्पकोटियो निरन्तरं पवत्तितवचीसुचरितानुभावेन दिब्बगन्धगन्धितं नानागन्धपूरितं रतनकरण्डकं विवरन्तो विय मुखपदुमं विवरित्वा मधुरस्सरं निच्छारेन्तो “सच्चं किर तुम्हे उपासका तीणि सरणानि भिन्दित्वा अञ्ञतित्थियसरणं गता”ति पुच्छि. अथ तेहि पटिच्छादेतुं असक्कोन्तेहि “सच्चं भगवा”ति वुत्ते सत्था “उपासका हेट्ठा अवीचिं उपरि भवग्गं परिच्छेदं कत्वा तिरियं अपरिमाणासु लोकधातूसु सीलादीहि गुणेहि बुद्धेन सदिसो नाम नत्थि, कुतो अधिकतरो”ति. “यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा, तथागतो तेसं अग्गमक्खायति (सं. नि. 5.139; a. नि. 4.34), यं किञ्चि वित्तं इध वा हुरं वा…पे… (खु. पा. 6.3; सु. नि. 226) अग्गतो वे पसन्नानन्”ति-आदीहि (a. नि. 4.34; इतिवु. 90) सुत्तेहि पकासिते रतनत्तयगुणे पकासेत्वा “एवं उत्तमगुणेहि समन्नागतं रतनत्तयं सरणं गता उपासका वा उपासिका वा निरयादीसु निब्बत्तका नाम नत्थि, अपायनिब्बत्तितो पन मुच्चित्वा देवलोके उप्पज्जित्वा महासम्पत्तिं अनुभोन्ति, तस्मा तुम्हेहि एवरूपं सरणं भिन्दित्वा अञ्ञतित्थियसरणं गच्छन्तेहि अयुत्तं कतन्”ति आह.
एत्थ च तीणि रतनानि मोक्खवसेन उत्तमवसेन सरणगतानं अपायेसु निब्बत्तिया अभावदीपनत्थं इमानि सुत्तानि दस्सेतब्बानि–
“ये केचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ति. (दी. नि. 2.332; सं. नि. 1.37).
“ये केचि धम्मं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ति.
“ये केचि सङ्घं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ति.
“बहुं वे सरणं यन्ति, पब्बतानि वनानि च;
आरामरुक्खचेत्यानि, मनुस्सा भयतज्जिता.
“नेतं खो सरणं खेमं, नेतं सरणमुत्तमं;
नेतं सरणमागम्म, सब्बदुक्खा पमुच्चति.
“यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;
चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति.
“दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियञ्चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
“एतं खो सरणं खेमं, एतं सरणमुत्तमं;
एतं सरणमागम्म, सब्बदुक्खा पमुच्चती”ति. (ध. प. 188-192).
न केवलञ्च नेसं सत्था एत्तकंयेव धम्मं देसेसि, अपिच खो “उपासका बुद्धानुस्सतिकम्मट्ठानं नाम, धम्मानुस्सतिकम्मट्ठानं नाम, सङ्घानुस्सतिकम्मट्ठानं नाम सोतापत्तिमग्गं देति, सोतापत्तिफलं देति, सकदागामिमग्गं देति, सकदागामिफलं देति, अनागामिमग्गं देति, अनागामिफलं देति, अरहत्तमग्गं देति, अरहत्तफलं देती”ति-एवमादीहिपि नयेहि धम्मं देसेत्वा “एवरूपं नाम सरणं भिन्दन्तेहि अयुत्तं तुम्हेहि कतन्”ति आह. एत्थ च बुद्धानुस्सतिकम्मट्ठानादीनं सोतापत्तिमग्गादिप्पदानं “एकधम्मो, भिक्खवे, भावितो बहुलीकतो एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. कतमो एकधम्मो? बुद्धानुस्सती”ति-एवमादीहि (a. नि. 1.296) सुत्तेहि दीपेतब्बं.
एवं भगवा नानप्पकारेहि उपासके ओवदित्वा “उपासका पुब्बेपि मनुस्सा असरणं ‘सरणन्’ति तक्कग्गाहेन विरद्धग्गाहेन गहेत्वा अमनुस्सपरिग्गहिते कन्तारे यक्खभक्खा हुत्वा महाविनासं पत्ता, अपण्णकग्गाहं पन एकंसिकग्गाहं अविरद्धग्गाहं गहितमनुस्सा तस्मिंयेव कन्तारे सोत्थिभावं पत्ता”ति वत्वा तुण्ही अहोसि. अथ खो अनाथपिण्डिको गहपति उट्ठायासना भगवन्तं वन्दित्वा अभित्थवित्वा सिरस्मिं अञ्जलिं पतिट्ठापेत्वा एवमाह “भन्ते, इदानि ताव इमेसं उपासकानं उत्तमसरणं भिन्दित्वा तक्कग्गहणं अम्हाकं पाकटं, पुब्बे पन अमनुस्सपरिग्गहिते कन्तारे तक्किकानं विनासो, अपण्णकग्गाहं गहितमनुस्सानञ्च सोत्थिभावो अम्हाकं पटिच्छन्नो, तुम्हाकमेव पाकटो, साधु वत नो भगवा आकासे पुण्णचन्दं उट्ठापेन्तो विय इमं कारणं पाकटं करोतू”ति. अथ भगवा “मया खो, गहपति, अपरिमितकालं दस पारमियो पूरेत्वा लोकस्स कङ्खच्छेदनत्थमेव सब्बञ्ञुतञ्ञाणं पटिविद्धं, सीहवसाय सुवण्णनाळिं पूरेन्तो विय सक्कच्चं सोतं ओदहित्वा सुणोही”ति सेट्ठिनो सतुप्पादं जनेत्वा हिमगब्भं पदालेत्वा पुण्णचन्दं नीहरन्तो विय भवन्तरेन पटिच्छन्नकारणं पाकटं अकासि.
अतीते कासिरट्ठे बाराणसिनगरे ब्रह्मदत्तो नाम राजा अहोसि. तदा बोधिसत्तो सत्थवाहकुले पटिसन्धिं गहेत्वा दसमासच्चयेन मातुकुच्छितो निक्खमित्वा अनुपुब्बेन वयप्पत्तो पञ्चहि सकटसतेहि वणिज्जं करोन्तो विचरति. सो कदाचि पुब्बन्ततो अपरन्तं गच्छति, कदाचि अपरन्ततो पुब्बन्तं. बाराणसियंयेव अञ्ञोपि सत्थवाहपुत्तो अत्थि बालो अब्यत्तो अनुपायकुसलो. तदा बोधिसत्तो बाराणसितो महग्घं भण्डं गहेत्वा पञ्च सकटसतानि पूरेत्वा गमनसज्जानि कत्वा ठपेसि. सोपि बालसत्थवाहपुत्तो तथेव पञ्च सकटसतानि पूरेत्वा गमनसज्जानि कत्वा ठपेसि.
तदा बोधिसत्तो चिन्तेसि “सचे अयं बालसत्थवाहपुत्तो मया सद्धिंयेव गमिस्सति, सकटसहस्से एकतो मग्गं गच्छन्ते मग्गोपि नप्पहोस्सति, मनुस्सानं दारुदकादीनिपि, बलिबद्दानं तिणानिपि दुल्लभानि भविस्सन्ति, एतेन वा मया वा पुरतो गन्तुं वट्टती”ति. सो तं पक्कोसापेत्वा एतमत्थं आरोचेत्वा “द्वीहिपि अम्हेहि एकतो गन्तुं न सक्का, किं त्वं पुरतो गमिस्ससि, उदाहु पच्छतो”ति आह. सो चिन्तेसि “मयि पुरतो गच्छन्ते बहू आनिसंसा, मग्गेन अभिन्नेनेव गमिस्सामि, गोणा अनामट्ठतिणं खादिस्सन्ति, मनुस्सानं अनामट्ठं सूपेय्यपण्णं भविस्सति, पसन्नं उदकं भविस्सति, यथारुचिं अग्घं ठपेत्वा भण्डं विक्किणिस्सामी”ति. सो “अहं, सम्म, पुरतो गमिस्सामी”ति आह. बोधिसत्तोपि पच्छतो गमने बहू आनिसंसे अद्दस. एवं हिस्स अहोसि– “पुरतो गच्छन्ता मग्गे विसमट्ठानं समं करिस्सन्ति, अहं तेहि गतमग्गेन गमिस्सामि, पुरतो गतेहि बलिबद्देहि परिणतथद्धतिणे खादिते मम गोणा पुन उट्ठितानि मधुरतिणानि खादिस्सन्ति, गहितपण्णट्ठानतो उट्ठितं मनुस्सानं सूपेय्यपण्णं मधुरं भविस्सति, अनुदके ठाने आवाटं खनित्वा एते उदकं उप्पादेस्सन्ति, तेहि कतेसु आवाटेसु मयं उदकं पिविस्साम, अग्घट्ठपनं नाम मनुस्सानं जीविता वोरोपनसदिसं, अहं पच्छतो गन्त्वा एतेहि ठपितग्घेन भण्डं विक्किणिस्सामी”ति. अथ सो एत्तके आनिसंसे दिस्वा “सम्म, त्वं पुरतो गच्छाही”ति आह. “साधु, सम्मा”ति बालसत्थवाहो सकटानि योजेत्वा निक्खन्तो अनुपुब्बेन मनुस्सावासं अतिक्कमित्वा कन्तारमुखं पापुणि.
कन्तारं नाम– चोरकन्तारं, वाळकन्तारं, निरुदककन्तारं, अमनुस्सकन्तारं, अप्पभक्खकन्तारन्ति पञ्चविधं. तत्थ चोरेहि अधिट्ठितमग्गो चोरकन्तारं नाम. सीहादीहि अधिट्ठितमग्गो वाळकन्तारं नाम. यत्थ न्हायितुं वा पातुं वा उदकं नत्थि, इदं निरुदककन्तारं नाम. अमनुस्साधिट्ठितं अमनुस्सकन्तारं नाम. मूलखादनीयादिविरहितं अप्पभक्खकन्तारं नाम. इमस्मिं पञ्चविधे कन्तारे तं कन्तारं निरुदककन्तारञ्चेव अमनुस्सकन्तारञ्च. तस्मा सो बालसत्थवाहपुत्तो सकटेसु महन्तमहन्ता चाटियो ठपेत्वा उदकस्स पूरापेत्वा सट्ठियोजनिकं कन्तारं पटिपज्जि.
अथस्स कन्तारमज्झं गतकाले कन्तारे अधिवत्थयक्खो “इमेहि मनुस्सेहि गहितं उदकं छड्डापेत्वा दुब्बले कत्वा सब्बेव ने खादिस्सामी”ति सब्बसेततरुणबलिबद्दयुत्तं मनोरमं यानकं मापेत्वा धनुकलापफलकावुधहत्थेहि दसहि द्वादसहि अमनुस्सेहि परिवुतो उप्पलकुमुदानि पिळन्धित्वा अल्लकोसो अल्लवत्थो इस्सरपुरिसो विय तस्मिं यानके निसीदित्वा कद्दममक्खितेहि चक्केहि पटिपथं अगमासि. परिवार-अमनुस्सापिस्स पुरतो च पच्छतो च गच्छन्ता अल्लकेसा अल्लवत्था उप्पलकुमुदमाला पिळन्धित्वा पदुमपुण्डरीककलापे गहेत्वा भिसमुळालानि खादन्ता उदकबिन्दूहि चेव कललेहि च पग्घरन्तेहि अगमंसु. सत्थवाहा च नाम यदा धुरवातो वायति, तदा यानके निसीदित्वा उपट्ठाकपरिवुता रजं परिहरन्ता पुरतो गच्छन्ति. यदा पच्छतो वातो वायति, तदा तेनेव नयेन पच्छतो गच्छन्ति. तदा पन धुरवातो अहोसि, तस्मा सो सत्थवाहपुत्तो पुरतो अगमासि.
यक्खो तं आगच्छन्तं दिस्वा अत्तनो यानकं मग्गा ओक्कमापेत्वा “कहं गच्छथा”ति तेन सद्धिं पटिसन्थारं अकासि. सत्थवाहोपि अत्तनो यानकं मग्गा ओक्कमापेत्वा सकटानं गमनोकासं दत्वा एकमन्ते ठितो तं यक्खं अवोच “भो, अम्हे ताव बाराणसितो आगच्छाम. तुम्हे पन उप्पलकुमुदानि पिळन्धित्वा पदुमपुण्डरीकहत्था भिसमुळालानि खादन्ता कद्दममक्खिता उदकबिन्दूहि पग्घरन्तेहि आगच्छथ. किं नु खो तुम्हेहि आगतमग्गे देवो वस्सति, उप्पलादिसञ्छन्नानि वा सरानि अत्थी”ति पुच्छि. यक्खो तस्स कथं सुत्वा “सम्म, किं नामेतं कथेसि. एसा नीलवनराजि पञ्ञायति. ततो पट्ठाय सकलं अरञ्ञं एकोदकं, निबद्धं देवो वस्सति, कन्दरा पूरा, तस्मिं तस्मिं ठाने पदुमादिसञ्छन्नानि सरानि अत्थी”ति वत्वा पटिपाटिया गच्छन्तेसु सकटेसु “इमानि सकटानि आदाय कहं गच्छथा”ति पुच्छि. “असुकजनपदं नामा”ति. “इमस्मिं चिमस्मिञ्च सकटे किं नाम भण्डन्”ति? “असुकञ्च असुकञ्चा”ति. “पच्छतो आगच्छन्तं सकटं अतिविय गरुकं हुत्वा आगच्छति, एतस्मिं किं भण्डन्”ति? “उदकं एत्था”ति. “परतो ताव उदकं आनेन्तेहि वो मनापं कतं, इतो पट्ठाय पन उदकेन किच्चं नत्थि, पुरतो बहु उदकं, चाटियो भिन्दित्वा उदकं छड्डेत्वा सुखेन गच्छथा”ति आह. एवञ्च पन वत्वा “तुम्हे गच्छथ, अम्हाकं पपञ्चो होती”ति थोकं गन्त्वा तेसं अदस्सनं पत्वा अत्तनो यक्खनगरमेव अगमासि.