“अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;
ते अच्चिमन्तोव पभासयन्ति, समयो महावीर अङ्गीरसानं…पे….
“नातिसीतं नाति-उण्हं, नातिदुब्भिक्खछातकं;
सद्दला हरिता भूमि, एस कालो महामुनी”ति.–

सट्ठिमत्ताहि गाथाहि दसबलस्स कुलनगरं गमनत्थाय गमनवण्णं वण्णेसि. अथ नं सत्था “किं नु खो उदायि मधुरस्सरेन गमनवण्णं वण्णेसी”ति आह. भन्ते, तुम्हाकं पिता सुद्धोदनमहाराजा पस्सितुकामो, करोथ ञातकानं सङ्गहन्ति. साधु उदायि, करिस्सामि ञातकानं सङ्गहं, भिक्खुसङ्घस्स आरोचेहि, गमिकवत्तं पूरेस्सन्तीति. “साधु, भन्ते”ति थेरो तेसं आरोचेसि.

भगवा अङ्गमगधवासीनं कुलपुत्तानं दसहि सहस्सेहि, कपिलवत्थुवासीनं दसहि सहस्सेहीति सब्बेहेव वीसतिसहस्सेहि खीणासवभिक्खूहि परिवुतो राजगहा निक्खमित्वा दिवसे दिवसे योजनं गच्छति. “राजगहतो सट्ठियोजनं कपिलवत्थुं द्वीहि मासेहि पापुणिस्सामी”ति अतुरितचारिकं पक्कामि. थेरोपि “भगवतो निक्खन्तभावं रञ्ञो आरोचेस्सामी”ति वेहासं अब्भुग्गन्त्वा रञ्ञो निवेसने पातुरहोसि. राजा थेरं दिस्वा तुट्ठचित्तो महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसभोजनस्स पत्तं पूरेत्वा अदासि. थेरो उट्ठाय गमनाकारं दस्सेसि. निसीदित्वा भुञ्जथ, ताताति. सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामि, महाराजाति. कहं पन, तात, सत्थाति? वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय चारिकं निक्खन्तो, महाराजाति. राजा तुट्ठमानसो आह “तुम्हे इमं परिभुञ्जित्वा याव मम पुत्तो इमं नगरं पापुणाति, तावस्स इतोव पिण्डपातं हरथा”ति. थेरो अधिवासेसि. राजा थेरं परिविसित्वा पत्तं गन्धचुण्णेन उब्बट्टेत्वा उत्तमभोजनस्स पूरेत्वा “तथागतस्स देथा”ति थेरस्स हत्थे पतिट्ठापेसि. थेरो सब्बेसं पस्सन्तानंयेव पत्तं आकासे खिपित्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं आहरित्वा सत्थु हत्थे ठपेसि. सत्था तं परिभुञ्जि. एतेनुपायेन थेरो दिवसे दिवसे आहरि, सत्थापि अन्तरामग्गे रञ्ञोयेव पिण्डपातं परिभुञ्जि. थेरोपि भत्तकिच्चावसाने दिवसे दिवसे “अज्ज एत्तकं भगवा आगतो, अज्ज एत्तकन्”ति बुद्धगुणपटिसंयुत्ताय कथाय सकलं राजकुलं सत्थु दस्सनं विनायेव सत्थरि सञ्जातप्पसादं अकासि. तेनेव नं भगवा “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं कुलप्पसादकानं यदिदं काळुदायी”ति (a. नि. 1.219, 225) एतदग्गे ठपेसि.
साकियापि खो “अनुप्पत्ते भगवति अम्हाकं ञातिसेट्ठं पस्सिस्सामा”ति सन्निपतित्वा भगवतो वसनट्ठानं वीमंसमाना “निग्रोधसक्कस्स आरामो रमणीयो”ति सल्लक्खेत्वा तत्थ सब्बं पटिजग्गनविधिं कारेत्वा गन्धपुप्फहत्था पच्चुग्गमनं करोन्ता सब्बालङ्कारपटिमण्डिते दहरदहरे नागरदारके च नागरदारिकायो च पठमं पहिणिंसु, ततो राजकुमारे च राजकुमारिकायो च, तेसं अनन्तरं सामं गन्धपुप्फचुण्णादीहि पूजयमाना भगवन्तं गहेत्वा निग्रोधाराममेव अगमंसु. तत्र भगवा वीसतिसहस्सखीणासवपरिवुतो पञ्ञत्तवरबुद्धासने निसीदि. साकिया नाम मानजातिका मानत्थद्धा, ते “सिद्धत्थकुमारो अम्हेहि दहरतरो, अम्हाकं कनिट्ठो, भागिनेय्यो, पुत्तो, नत्ता”ति चिन्तेत्वा दहरदहरे राजकुमारे आहंसु “तुम्हे वन्दथ, मयं तुम्हाकं पिट्ठितो निसीदिस्सामा”ति.
तेसु एवं अवन्दित्वा निसिन्नेसु भगवा तेसं अज्झासयं ओलोकेत्वा “न मं ञातयो वन्दन्ति, हन्द दानि ने वन्दापेस्सामी”ति अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय आकासं अब्भुग्गन्त्वा तेसं सीसे पादपंसुं ओकिरमानो विय कण्डम्बरुक्खमूले यमकपाटिहारियसदिसं पाटिहारियं अकासि. राजा तं अच्छरियं दिस्वा आह– “भगवा तुम्हाकं जातदिवसे काळदेवलस्स वन्दनत्थं उपनीतानं पादे वो परिवत्तित्वा ब्राह्मणस्स मत्थके पतिट्ठिते दिस्वापि अहं तुम्हे वन्दिं, अयं मे पठमवन्दना. वप्पमङ्गलदिवसे जम्बुच्छायाय सिरिसयने निसिन्नानं वो जम्बुच्छायाय अपरिवत्तनं दिस्वापि पादे वन्दिं, अयं मे दुतियवन्दना. इदानि इमं अदिट्ठपुब्बं पाटिहारियं दिस्वापि अहं तुम्हाकं पादे वन्दामि, अयं मे ततियवन्दना”ति. रञ्ञा पन वन्दिते भगवन्तं अवन्दित्वा ठातुं समत्थो नाम एकसाकियोपि नाहोसि, सब्बे वन्दिंसुयेव.
इति भगवा ञातयो वन्दापेत्वा आकासतो ओतरित्वा पञ्ञत्तासने निसीदि. निसिन्ने भगवति सिखापत्तो ञातिसमागमो अहोसि सब्बे एकग्गचित्ता हुत्वा निसीदिंसु. ततो महामेघो पोक्खरवस्सं वस्सि. तम्बवण्णं उदकं हेट्ठा विरवन्तं गच्छति, तेमितुकामोव तेमेति, अतेमितुकामस्स सरीरे एकबिन्दुमत्तम्पि न पतति. तं दिस्वा सब्बे अच्छरियब्भुतचित्तजाता “अहो अच्छरियं, अहो अब्भुतन्”ति कथं समुट्ठापेसुं. सत्था “न इदानेव मय्हं ञातिसमागमे पोक्खरवस्सं वस्सति, अतीतेपि वस्सी”ति इमिस्सा अट्ठुप्पत्तिया वेस्सन्तरजातकं कथेसि. धम्मदेसनं सुत्वा सब्बे उट्ठाय वन्दित्वा पक्कमिंसु. एकोपि राजा वा राजमहामत्तो वा “स्वे अम्हाकं भिक्खं गण्हथा”ति वत्वा गतो नाम नत्थि.
सत्था पुनदिवसे वीसतिसहस्सभिक्खुपरिवुतो कपिलवत्थुं पिण्डाय पाविसि. तं न कोचि गन्त्वा निमन्तेसि, पत्तं वा अग्गहोसि. भगवा इन्दखीले ठितोव आवज्जेसि “कथं नु खो पुब्बबुद्धा कुलनगरे पिण्डाय चरिंसु, किं उप्पटिपाटिया इस्सरजनानं घरानि अगमंसु, उदाहु सपदानचारिकं चरिंसू”ति. ततो एकबुद्धस्सपि उप्पटिपाटिया गमनं अदिस्वा “मयापि इदानि अयमेव वंसो, अयं पवेणी पग्गहेतब्बा, आयतिञ्च मे सावकापि ममञ्ञेव अनुसिक्खन्ता पिण्डचारिकवत्तं परिपूरेस्सन्ती”ति कोटियं निविट्ठगेहतो पट्ठाय सपदानं पिण्डाय चरि. “अय्यो किर सिद्धत्थकुमारो पिण्डाय चरती”ति द्विभूमकतिभूमकादीसु पासादेसु सीहपञ्जरे विवरित्वा महाजनो दस्सनब्यावटो अहोसि.
राहुलमातापि देवी “अय्यपुत्तो किर इमस्मिंयेव नगरे महन्तेन राजानुभावेन सुवण्णसिविकादीहि विचरित्वा इदानि केसमस्सुं ओहारेत्वा कासायवत्थवसनो कपालहत्थो पिण्डाय चरति, सोभति नु खो”ति सीहपञ्जरं विवरित्वा ओलोकयमाना भगवन्तं नानाविरागसमुज्जलाय सरीरप्पभाय नगरवीथियो ओभासेत्वा ब्यामप्पभापरिक्खेपसमङ्गीभूताय असीति-अनुब्यञ्जनावभासिताय द्वत्तिंसमहापुरिसलक्खणपटिमण्डिताय अनोपमाय बुद्धसिरिया विरोचमानं दिस्वा उण्हीसतो पट्ठाय याव पादतला–
“सिनिद्धनीलमुदुकुञ्चितकेसो सूरियनिम्मलतलाभिनलाटो;
युत्ततुङ्गमुदुकायतनासो, रंसिजालविततो नरसीहो.
“चक्कवरङ्कितरत्तसुपादो, लक्खणमण्डित-आयतपण्हि;
चामरिहत्थविभूसितपण्हो, एस हि तुय्हं पिता नरसीहो.
“सक्यकुमारो वरदो सुखुमालो, लक्खणविचित्तपसन्नसरीरो;
लोकहिताय आगतो नरवीरो, एस हि तुय्हं पिता नरसीहो.
“आयतयुत्तसुसण्ठितसोतो, गोपखुमो अभिनीलनेत्तो;
इन्दधनु-अभिनीलभमुको, एस हि तुय्हं पिता नरसीहो.
“पुण्णचन्दनिभो मुखवण्णो, देवनरानं पियो नरनागो;
मत्तगजिन्दविलासितगामी, एस हि तुय्हं पिता नरसीहो.
“सिनिद्धसुगम्भीरमञ्जुसघोसो, हिङ्गुलवण्णरत्तसुजिव्हो;
वीसतिवीसतिसेतसुदन्तो, एस हि तुय्हं पिता नरसीहो.
“खत्तियसम्भव-अग्गकुलिन्दो, देवमनुस्सनमस्सितपादो;
सीलसमाधिपतिट्ठितचित्तो, एस हि तुय्हं पिता नरसीहो.
“वट्टसुवट्टसुसण्ठितगीवो सीहहनुमिगराजसरीरो;
कञ्चनसुच्छवि-उत्तमवण्णो, एस हि तुय्हं पिता नरसीहो.
“अञ्जनसमवण्णसुनीलकेसो, कञ्चनपट्टविसुद्धनलाटो;
ओसधिपण्डरसुद्धसु-उण्णो, एस हि तुय्हं पिता नरसीहो.
“गच्छन्तोनिलपथे विय चन्दो, तारागणपरिवड्ढितरूपो;
सावकमज्झगतो समणिन्दो, एस हि तुय्हं पिता नरसीहो”ति.–

एवमिमाहि दसहि नरसीहगाथाहि नाम अभित्थवित्वा “तुम्हाकं पुत्तो किर इदानि पिण्डाय चरती”ति रञ्ञो आरोचेसि. राजा संविग्गहदयो हत्थेन साटकं सण्ठपेन्तो तुरिततुरितं निक्खमित्वा वेगेन गन्त्वा भगवतो पुरतो ठत्वा आह– “किं, भन्ते, अम्हे लज्जापेथ, किमत्थं पिण्डाय चरथ, किं ‘एत्तकानं भिक्खूनं न सक्का भत्तं लद्धुन्’ति सञ्ञं करित्था”ति. वंसचारित्तमेतं, महाराज, अम्हाकन्ति. ननु, भन्ते, अम्हाकं महासम्मतखत्तियवंसो नाम वंसो, तत्थ च एकखत्तियोपि भिक्खाचरो नाम नत्थीति. “अयं, महाराज, राजवंसो नाम तव वंसो, अम्हाकं पन दीपङ्करो कोण्डञ्ञो…पे… कस्सपोति अयं बुद्धवंसो नाम. एते च अञ्ञे च अनेकसहस्ससङ्खा बुद्धा भिक्खाचरा, भिक्खाचारेनेव जीविकं कप्पेसुन्”ति अन्तरवीथियं ठितोव–

“उत्तिट्ठे नप्पमज्जेय्य, धम्मं सुचरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा”ति. (ध. प. 168)–

इमं गाथमाह. गाथापरियोसाने राजा सोतापत्तिफले पतिट्ठासि.

“धम्मं चरे सुचरितं, न नं दुच्चरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा”ति. (ध. प. 169)–

इमं पन गाथं सुत्वा सकदागामिफले पतिट्ठासि. महाधम्मपालजातकं (जा. 1.10.92 आदयो) सुत्वा अनागामिफले पतिट्ठासि, मरणसमये सेतच्छत्तस्स हेट्ठा सिरिसयने निपन्नोयेव अरहत्तं पापुणि. अरञ्ञवासेन पन पधानानुयोगकिच्चं रञ्ञो नाहोसि. सोतापत्तिफलं सच्छिकत्वायेव पन भगवतो पत्तं गहेत्वा सपरिसं भगवन्तं महापासादं आरोपेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसि. भत्तकिच्चपरियोसाने सब्बं इत्थागारं आगन्त्वा भगवन्तं वन्दि ठपेत्वा राहुलमातरं. सा पन “गच्छ, अय्यपुत्तं वन्दाही”ति परिजनेन वुच्चमानापि “सचे मय्हं गुणो अत्थि, सयमेव मम सन्तिकं अय्यपुत्तो आगमिस्सति, आगतमेव नं वन्दिस्सामी”ति वत्वा न अगमासि.

भगवा राजानं पत्तं गाहापेत्वा द्वीहि अग्गसावकेहि सद्धिं राजधीताय सिरिगब्भं गन्त्वा “राजधीता यथारुचि वन्दमाना न किञ्चि वत्तब्बा”ति वत्वा पञ्ञत्तासने निसीदि. सा वेगेनागन्त्वा गोप्फकेसु गहेत्वा पादपिट्ठियं सीसं परिवत्तेत्वा यथा-अज्झासयं वन्दि. राजा राजधीताय भगवति सिनेहबहुमानादिगुणसम्पत्तियो कथेसि “भन्ते, मम धीता ‘तुम्हेहि कासायानि वत्थानि निवासितानी’ति सुत्वा ततो पट्ठाय कासायवत्थनिवत्था जाता, तुम्हाकं एकभत्तिकभावं सुत्वा एकभत्तिकाव जाता, तुम्हेहि महासयनस्स छड्डितभावं सुत्वा पट्टिकामञ्चकेयेव निपन्ना, तुम्हाकं मालागन्धादीहि विरतभावं ञत्वा विरतमालागन्धाव जाता, अत्तनो ञातकेहि ‘मयं पटिजग्गिस्सामा’ति सासने पेसितेपि एकञातकम्पि न ओलोकेसि, एवं गुणसम्पन्ना मे धीता भगवा”ति. “अनच्छरियं, महाराज, यं इदानि तया रक्खियमाना राजधीता परिपक्के ञाणे अत्तानं रक्खेय्य, एसा पुब्बे अनारक्खा पब्बतपादे विचरमाना अपरिपक्के ञाणे अत्तानं रक्खी”ति वत्वा चन्दकिन्नरीजातकं (जा. 1.14.18 आदयो) कथेत्वा उट्ठायासना पक्कामि.
दुतियदिवसे पन नन्दस्स राजकुमारस्स अभिसेकगेहप्पवेसनविवाहमङ्गलेसु वत्तमानेसु तस्स गेहं गन्त्वा कुमारं पत्तं गाहापेत्वा पब्बाजेतुकामो मङ्गलं वत्वा उट्ठायासना पक्कामि. जनपदकल्याणी कुमारं गच्छन्तं दिस्वा “तुवटं खो, अय्यपुत्त, आगच्छेय्यासी”ति वत्वा गीवं पसारेत्वा ओलोकेसि. सोपि भगवन्तं “पत्तं गण्हथा”ति वत्तुं अविसहमानो विहारंयेव अगमासि, तं अनिच्छमानंयेव भगवा पब्बाजेसि. इति भगवा कपिलवत्थुं गन्त्वा ततियदिवसे नन्दं पब्बाजेसि.
सत्तमे दिवसे राहुलमाता कुमारं अलङ्करित्वा भगवतो सन्तिकं पेसेसि “पस्स, तात, एतं वीसतिसहस्ससमणपरिवुतं सुवण्णवण्णं ब्रह्मरूपवण्णं समणं, अयं ते पिता, एतस्स महन्ता निधयो अहेसुं, त्यास्स निक्खमनकालतो पट्ठाय न पस्साम, गच्छ, नं दायज्जं याचाहि– ‘अहं तात कुमारो अभिसेकं पत्वा चक्कवत्ती भविस्सामि, धनेन मे अत्थो, धनं मे देहि. सामिको हि पुत्तो पितु सन्तकस्सा’ति”. कुमारो च भगवतो सन्तिकं गन्त्वा पितु सिनेहं पटिलभित्वा हट्ठतुट्ठो “सुखा ते, समण, छाया”ति वत्वा अञ्ञञ्च बहुं अत्तनो अनुरूपं वदन्तो अट्ठासि. भगवा कतभत्तकिच्चो अनुमोदनं कत्वा उट्ठायासना पक्कामि. कुमारोपि “दायज्जं मे, समण, देहि, दायज्जं मे, समण, देही”ति भगवन्तं अनुबन्धि. भगवा कुमारं न निवत्तापेसि, परिजनोपि भगवता सद्धिं गच्छन्तं निवत्तेतुं नासक्खि. इति सो भगवता सद्धिं आराममेव अगमासि.
ततो भगवा चिन्तेसि “यं अयं पितु सन्तकं धनं इच्छति, तं वट्टानुगतं सविघातं, हन्दस्स बोधिमण्डे पटिलद्धं सत्तविधं अरियधनं देमि, लोकुत्तरदायज्जस्स नं सामिकं करोमी”ति आयस्मन्तं सारिपुत्तं आमन्तेसि “तेन हि, त्वं सारिपुत्त, राहुलकुमारं पब्बाजेही”ति. थेरो तं पब्बाजेसि. पब्बजिते पन कुमारे रञ्ञो अधिमत्तं दुक्खं उप्पज्जि. तं अधिवासेतुं असक्कोन्तो भगवतो निवेदेत्वा “साधु, भन्ते, अय्या मातापितूहि अननुञ्ञातं पुत्तं न पब्बाजेय्युन्”ति वरं याचि. भगवा तस्स तं वरं दत्वा पुनदिवसे राजनिवेसने कतपातरासो एकमन्तं निसिन्नेन रञ्ञा “भन्ते, तुम्हाकं दुक्करकारिककाले एका देवता मं उपसङ्कमित्वा ‘पुत्तो ते कालकतो’ति आह, तस्सा वचनं असद्दहन्तो ‘न मय्हं पुत्तो बोधिं अप्पत्वा कालं करोती’ति तं पटिक्खिपिन्”ति वुत्ते “इदानि किं सद्दहिस्सथ, ये तुम्हे पुब्बेपि अट्ठिकानि दस्सेत्वा ‘पुत्तो ते मतो’ति वुत्ते न सद्दहित्था”ति इमिस्सा अट्ठुप्पत्तिया महाधम्मपालजातकं कथेसि. कथापरियोसाने राजा अनागामिफले पतिट्ठासि.
इति भगवा पितरं तीसु फलेसु पतिट्ठापेत्वा भिक्खुसङ्घपरिवुतो पुनदेव राजगहं गन्त्वा वेळुवने विहासि. तस्मिं समये अनाथपिण्डिको गहपति पञ्चहि सकटसतेहि भण्डं आदाय राजगहे अत्तनो पियसहायकस्स सेट्ठिनो गेहं गन्त्वा तत्थ बुद्धस्स भगवतो उप्पन्नभावं सुत्वा बलवपच्चूससमये देवतानुभावेन विवटेन द्वारेन सत्थारं उपसङ्कमित्वा धम्मं सुत्वा सोतापत्तिफले पतिट्ठाय दुतियदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सावत्थिं आगमनत्थाय सत्थु पटिञ्ञं गहेत्वा अन्तरामग्गे पञ्चचत्तालीसयोजनट्ठाने सतसहस्सं सतसहस्सं दत्वा योजनिके योजनिके विहारे कारेत्वा जेतवनं कोटिसन्थारेन अट्ठारसहिरञ्ञकोटीहि किणित्वा नवकम्मं पट्ठपेसि. सो मज्झे दसबलस्स गन्धकुटिं कारेसि, तं परिवारेत्वा असीतिमहाथेरानं पाटियेक्कसन्निवेसने आवासे एककूटागारद्विकूटागारहंसवट्टकदीघसालामण्डपादिवसेन सेससेनासनानि पोक्खरणीचङ्कमनरत्तिट्ठानदिवाट्ठानानि चाति अट्ठारसकोटिपरिच्चागेन रमणीये भूमिभागे मनोरमं विहारं कारापेत्वा दसबलस्स आगमनत्थाय दूतं पेसेसि. सत्था दूतस्स वचनं सुत्वा महाभिक्खुसङ्घपरिवुतो राजगहा निक्खमित्वा अनुपुब्बेन सावत्थिनगरं पापुणि.
महासेट्ठिपि खो विहारमहं सज्जेत्वा तथागतस्स जेतवनप्पविसनदिवसे पुत्तं सब्बालङ्कारपटिमण्डितं कत्वा अलङ्कतपटियत्तेहेव पञ्चहि कुमारसतेहि सद्धिं पेसेसि. सो सपरिवारो पञ्चवण्णवत्थसमुज्जलानि पञ्च धजसतानि गहेत्वा दसबलस्स पुरतो अहोसि. तेसं पच्छतो महासुभद्दा चूळसुभद्दाति द्वे सेट्ठिधीतरो पञ्चहि कुमारिकासतेहि सद्धिं पुण्णघटे गहेत्वा निक्खमिंसु. तासं पच्छतो सेट्ठिभरिया सब्बालङ्कारपटिमण्डिता पञ्चहि मातुगामसतेहि सद्धिं पुण्णपातियो गहेत्वा निक्खमि. सब्बेसं पच्छतो सयं महासेट्ठि अहतवत्थनिवत्थो अहतवत्थनिवत्थेहेव पञ्चहि सेट्ठिसतेहि सद्धिं भगवन्तं अब्भुग्गञ्छि. भगवा इमं उपासकपरिसं पुरतो कत्वा महाभिक्खुसङ्घपरिवुतो अत्तनो सरीरप्पभाय सुवण्णरससेकपिञ्जरानि विय वनन्तरानि कुरुमानो अनन्ताय बुद्धलीळाय अपटिसमाय बुद्धसिरिया जेतवनविहारं पाविसि.
अथ नं अनाथपिण्डिको पुच्छि– “कथाहं, भन्ते, इमस्मिं विहारे पटिपज्जामी”ति. तेन हि गहपति इमं विहारं आगतानागतस्स चातुद्दिसस्स भिक्खुसङ्घस्स देहीति. “साधु, भन्ते”ति महासेट्ठि सुवण्णभिङ्कारं आदाय दसबलस्स हत्थे उदकं पातेत्वा “इमं जेतवनविहारं आगतानागतस्स चातुद्दिसस्स भिक्खुसङ्घस्स दम्मी”ति अदासि. सत्था विहारं पटिग्गहेत्वा अनुमोदनं करोन्तो–
“सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;
सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.
“ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;
लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.
“विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.
“विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;
तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.
“ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा;
ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;
यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो”ति. (चूळव. 295)–

विहारानिसंसं कथेसि. अनाथपिण्डिको दुतियदिवसतो पट्ठाय विहारमहं आरभि. विसाखाय पासादमहो चतूहि मासेहि निट्ठितो, अनाथपिण्डिकस्स पन विहारमहो नवहि मासेहि निट्ठासि. विहारमहेपि अट्ठारसेव कोटियो परिच्चागं अगमंसु. इति एकस्मिंयेव विहारे चतुपण्णासकोटिसङ्ख्यं धनं परिच्चजि.

अतीते पन विपस्सिस्स भगवतो काले पुनब्बसुमित्तो नाम सेट्ठि सुवण्णिट्ठकासन्थारेन किणित्वा तस्मिंयेव ठाने योजनप्पमाणं सङ्घारामं कारेसि. सिखिस्स भगवतो काले सिरिवड्ढो नाम सेट्ठि सुवण्णफालसन्थारेन किणित्वा तस्मिंयेव ठाने तिगावुतप्पमाणं सङ्घारामं कारेसि. वेस्सभुस्स भगवतो काले सोत्थिजो नाम सेट्ठि सुवण्णहत्थिपदसन्थारेन किणित्वा तस्मिंयेव ठाने अड्ढयोजनप्पमाणं सङ्घारामं कारेसि. ककुसन्धस्स भगवतो काले अच्चुतो नाम सेट्ठि सुवण्णिट्ठकासन्थारेन किणित्वा तस्मिंयेव ठाने गावुतप्पमाणं सङ्घारामं कारेसि. कोणागमनस्स भगवतो काले उग्गो नाम सेट्ठि सुवण्णकच्छपसन्थारेन किणित्वा तस्मिंयेव ठाने अड्ढगावुतप्पमाणं सङ्घारामं कारेसि. कस्सपस्स भगवतो काले सुमङ्गलो नाम सेट्ठि सुवण्णकट्टिसन्थारेन किणित्वा तस्मिंयेव ठाने सोळसकरीसप्पमाणं सङ्घारामं कारेसि. अम्हाकं पन भगवतो काले अनाथपिण्डिको नाम सेट्ठि कहापणकोटिसन्थारेन किणित्वा तस्मिंयेव ठाने अट्ठकरीसप्पमाणं सङ्घारामं कारेसि. इदं किर ठानं सब्बबुद्धानं अविजहितट्ठानमेव.
इति महाबोधिमण्डे सब्बञ्ञुतप्पत्तितो याव महापरिनिब्बानमञ्चा यस्मिं यस्मिं ठाने भगवा विहासि, इदं सन्तिकेनिदानं नाम, तस्स वसेन सब्बजातकानि वण्णयिस्साम.

निदानकथा निट्ठिता.