निदानकथा

सा पनायं जातकस्स अत्थवण्णना दूरेनिदानं, अविदूरेनिदानं, सन्तिकेनिदानन्ति इमानि तीणि निदानानि दस्सेत्वा वण्णियमाना ये नं सुणन्ति, तेहि समुदागमतो पट्ठाय विञ्ञातत्ता यस्मा सुट्ठु विञ्ञाता नाम होति, तस्मा तं तानि निदानानि दस्सेत्वा वण्णयिस्साम.
तत्थ आदितो ताव तेसं निदानानं परिच्छेदो वेदितब्बो. दीपङ्करपादमूलस्मिञ्हि कताभिनीहारस्स महासत्तस्स याव वेस्सन्तरत्तभावा चवित्वा तुसितपुरे निब्बत्ति, ताव पवत्तो कथामग्गो दूरेनिदानं नाम. तुसितभवनतो पन चवित्वा याव बोधिमण्डे सब्बञ्ञुतप्पत्ति, ताव पवत्तो कथामग्गो अविदूरेनिदानं नाम. सन्तिकेनिदानं पन तेसु तेसु ठानेसु विहरतो तस्मिं तस्मिंयेव ठाने लब्भतीति.