अथ ने भगवा “मा वो, भिक्खवे, तथागतं नामेन च आवुसोवादेन च समुदाचरथ, अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो”ति अत्तनो बुद्धभावं सञ्ञापेत्वा पञ्ञत्ते वरबुद्धासने निसिन्नो उत्तरासाळ्हनक्खत्तयोगे वत्तमाने अट्ठारसहि ब्रह्मकोटीहि परिवुतो पञ्चवग्गिये थेरे आमन्तेत्वा धम्मचक्कप्पवत्तनसुत्तन्तं देसेसि. तेसु अञ्ञासिकोण्डञ्ञत्थेरो देसनानुसारेन ञाणं पेसेन्तो सुत्तपरियोसाने अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. सत्था तत्थेव वस्सं उपगन्त्वा पुनदिवसे वप्पत्थेरं ओवदन्तो विहारेयेव निसीदि, सेसा चत्तारो पिण्डाय चरिंसु. वप्पत्थेरो पुब्बण्हेयेव सोतापत्तिफलं पापुणि. एतेनेव उपायेन पुनदिवसे भद्दियत्थेरं, पुनदिवसे महानामत्थेरं, पुनदिवसे अस्सजित्थेरन्ति सब्बे सोतापत्तिफले पतिट्ठापेत्वा पञ्चमियं पक्खस्स पञ्चपि जने सन्निपातेत्वा अनत्तलक्खणसुत्तन्तं (सं. नि. 3.59; महाव. 20 आदयो) देसेसि. देसनापरियोसाने पञ्चपि थेरा अरहत्तफले पतिट्ठहिंसु. अथ सत्था यसकुलपुत्तस्स उपनिस्सयं दिस्वा तं रत्तिभागे निब्बिज्जित्वा गेहं पहाय निक्खन्तं “एहि यसा”ति पक्कोसित्वा तस्मिंयेव रत्तिभागे सोतापत्तिफले, पुनदिवसे अरहत्ते पतिट्ठापेत्वा, अपरेपि तस्स सहायके चतुपण्णास जने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्तं पापेसि. एवं लोके एकसट्ठिया अरहन्तेसु जातेसु सत्था वुत्थवस्सो पवारेत्वा “चरथ, भिक्खवे, चारिकन्”ति सट्ठि भिक्खू दिसासु पेसेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे तिंस जने भद्दवग्गियकुमारे विनेसि. तेसु सब्बपच्छिमको सोतापन्नो, सब्बुत्तमो अनागामी अहोसि. तेपि सब्बे एहिभिक्खुभावेनेव पब्बाजेत्वा दिसासु पेसेत्वा उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले विनेत्वा एहिभिक्खुभावेनेव पब्बाजेत्वा गयासीसे निसीदापेत्वा आदित्तपरियायदेसनाय (महाव. 54) अरहत्ते पतिट्ठापेत्वा तेन अरहन्तसहस्सेन परिवुतो “बिम्बिसाररञ्ञो दिन्नं पटिञ्ञं मोचेस्सामी”ति राजगहं गन्त्वा नगरूपचारे लट्ठिवनुय्यानं अगमासि. राजा उय्यानपालस्स सन्तिका “सत्था आगतो”ति सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि परिवुतो सत्थारं उपसङ्कमित्वा चक्कविचित्ततलेसु सुवण्णपट्टवितानं विय पभासमुदयं विस्सज्जन्तेसु तथागतस्स पादेसु सिरसा निपतित्वा एकमन्तं निसीदि सद्धिं परिसाय. अथ खो तेसं ब्राह्मणगहपतिकानं एतदहोसि “किं नु खो महासमणो उरुवेलकस्सपे ब्रह्मचरियं चरति, उदाहु उरुवेलकस्सपो महासमणे”ति. भगवा तेसं चेतसा चेतोपरिवितक्कमञ्ञाय थेरं गाथाय अज्झभासि–
“किमेव दिस्वा उरुवेलवासि, पहासि अग्गिं किसको वदानो;
पुच्छामि तं कस्सप एतमत्थं, कथं पहीनं तव अग्गिहुत्तन्”ति. (महाव. 55).
थेरोपि भगवतो अधिप्पायं विदित्वा–
“रूपे च सद्दे च अथो रसे च, कामित्थियो चाभिवदन्ति यञ्ञा;
एतं मलन्ति उपधीसु ञत्वा, तस्मा न यिट्ठे न हुते अरञ्जिन्”ति. (महाव. 55)–
इमं गाथं वत्वा अत्तनो सावकभावपकासनत्थं तथागतस्स पादपिट्ठे सीसं ठपेत्वा “सत्था मे, भन्ते, भगवा, सावकोहमस्मी”ति वत्वा एकतालं द्वितालं तितालन्ति याव सत्ततालप्पमाणं सत्तक्खत्तुं वेहासं अब्भुग्गन्त्वा ओरुय्ह तथागतं वन्दित्वा एकमन्तं निसीदि. तं पाटिहारियं दिस्वा महाजनो “अहो महानुभावा बुद्धा, एवं थामगतदिट्ठिको नाम ‘अरहा’ति मञ्ञमानो उरुवेलकस्सपोपि दिट्ठिजालं भिन्दित्वा तथागतेन दमितो”ति सत्थु गुणकथंयेव कथेसि. भगवा “नाहं इदानियेव उरुवेलकस्सपं दमेमि, अतीतेपि एस मया दमितोयेवा”ति वत्वा इमिस्सा अट्ठुप्पत्तिया महानारदकस्सपजातकं (जा. 2.22.545 आदयो) कथेत्वा चत्तारि सच्चानि पकासेसि. मगधराजा एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठासि, एकं नहुतं उपासकत्तं पटिवेदेसि. राजा सत्थु सन्तिके निसिन्नोयेव पञ्च अस्सासके पवेदेत्वा सरणं गन्त्वा स्वातनाय निमन्तेत्वा आसना वुट्ठाय भगवन्तं पदक्खिणं कत्वा पक्कामि.
पुनदिवसे येहि च भगवा दिट्ठो, येहि च अदिट्ठो, सब्बेपि राजगहवासिनो अट्ठारसकोटिसङ्खा मनुस्सा तथागतं दट्ठुकामा पातोव राजगहतो लट्ठिवनुय्यानं अगमंसु. तिगावुतो मग्गो नप्पहोसि, सकललट्ठिवनुय्यानं निरन्तरं फुटं अहोसि. महाजनो दसबलस्स रूपसोभग्गप्पत्तं अत्तभावं पस्सन्तो तित्तिं कातुं नासक्खि. वण्णभूमि नामेसा. एवरूपेसु हि ठानेसु तथागतस्स लक्खणानुब्यञ्जनादिप्पभेदा सब्बापि रूपकायसिरी वण्णेतब्बा. एवं रूपसोभग्गप्पत्तं दसबलस्स सरीरं पस्समानेन महाजनेन निरन्तरं फुटे उय्याने च मग्गे च एकभिक्खुस्सपि निक्खमनोकासो नाहोसि. तं दिवसं किर भगवा छिन्नभत्तो भवेय्य, तं मा अहोसीति सक्कस्स निसिन्नासनं उण्हाकारं दस्सेसि. सो आवज्जमानो तं कारणं ञत्वा माणवकवण्णं अभिनिम्मिनित्वा बुद्धधम्मसङ्घपटिसंयुत्ता थुतियो वदमानो दसबलस्स पुरतो ओतरित्वा देवतानुभावेन ओकासं कत्वा–
“दन्तो दन्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा.
“मुत्तो मुत्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा.
“तिण्णो तिण्णेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा.
“दसवासो दसबलो, दसधम्मविदू दसभि चुपेतो;
सो दससतपरिवारो, राजगहं पाविसि भगवा”ति. (महाव. 58)–
इमाहि गाथाहि सत्थु वण्णं वदमानो पुरतो पायासि. तदा महाजनो माणवकस्स रूपसिरिं दिस्वा “अतिविय अभिरूपो अयं माणवको, न खो पन अम्हेहि दिट्ठपुब्बो”ति चिन्तेत्वा “कुतो अयं माणवको, कस्स वायन्”ति आह. तं सुत्वा माणवो–
“यो धीरो सब्बधि दन्तो, सुद्धो अप्पटिपुग्गलो;
अरहं सुगतो लोके, तस्साहं परिचारको”ति. (महाव. 58)– गाथमाह.
सत्था सक्केन कतोकासं मग्गं पटिपज्जित्वा भिक्खुसहस्सपरिवुतो राजगहं पाविसि. राजा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा “अहं, भन्ते, तीणि रतनानि विना वत्तितुं न सक्खिस्सामि, वेलाय वा अवेलाय वा भगवतो सन्तिकं आगमिस्सामि, लट्ठिवनुय्यानं नाम अतिदूरे, इदं पन अम्हाकं वेळुवनं नाम उय्यानं नातिदूरे नाच्चासन्ने गमनागमनसम्पन्नं बुद्धारहं सेनासनं. इदं मे भगवा पटिग्गण्हातू”ति सुवण्णभिङ्कारेन पुप्फगन्धवासितं मणिवण्णं उदकं आदाय वेळुवनुय्यानं परिच्चजन्तो दसबलस्स हत्थे उदकं पातेसि. तस्मिं आरामपटिग्गहणे “बुद्धसासनस्स मूलानि ओतिण्णानी”ति महापथवी कम्पि. जम्बुदीपस्मिञ्हि ठपेत्वा वेळुवनं अञ्ञं महापथविं कम्पेत्वा गहितसेनासनं नाम नत्थि. तम्बपण्णिदीपेपि ठपेत्वा महाविहारं अञ्ञं पथविं कम्पेत्वा गहितसेनासनं नाम नत्थि. सत्था वेळुवनारामं पटिग्गहेत्वा रञ्ञो अनुमोदनं कत्वा उट्ठायासना भिक्खुसङ्घपरिवुतो वेळुवनं अगमासि. तस्मिं खो पन समये सारिपुत्तो च मोग्गल्लानो चाति द्वे परिब्बाजका राजगहं उपनिस्साय विहरन्ति अमतं परियेसमाना. तेसु सारिपुत्तो अस्सजित्थेरं पिण्डाय पविट्ठं दिस्वा पसन्नचित्तो पयिरुपासित्वा “ये धम्मा हेतुप्पभवा”ति गाथं सुत्वा सोतापत्तिफले पतिट्ठाय अत्तनो सहायकस्स मोग्गल्लानपरिब्बाजकस्सपि तमेव गाथं अभासि. सोपि सोतापत्तिफले पतिट्ठासि. ते उभोपि जना सञ्चयं ओलोकेत्वा अत्तनो परिसाय सद्धिं भगवतो सन्तिके पब्बजिंसु. तेसु महामोग्गल्लानो सत्ताहेन अरहत्तं पापुणि, सारिपुत्तत्थेरो अड्ढमासेन. उभोपि च ने सत्था अग्गसावकट्ठाने ठपेसि. सारिपुत्तत्थेरेन अरहत्तप्पत्तदिवसेयेव सावकसन्निपातं अकासि. तथागते पन तस्मिंयेव वेळुवनुय्याने विहरन्ते सुद्धोदनमहाराजा “पुत्तो किर मे छब्बस्सानि दुक्करकारिकं चरित्वा परमाभिसम्बोधिं पत्वा पवत्तवरधम्मचक्को राजगहं उपनिस्साय वेळुवने विहरती”ति सुत्वा अञ्ञतरं अमच्चं आमन्तेसि “एहि, भणे, पुरिससहस्सपरिवारो राजगहं गन्त्वा मम वचनेन ‘पिता वो सुद्धोदनमहाराजा दट्ठुकामो’ति वत्वा पुत्तं मे गण्हित्वा एही”ति आह. सो “एवं, देवा”ति रञ्ञो वचनं सिरसा सम्पटिच्छित्वा पुरिससहस्सपरिवारो खिप्पमेव सट्ठियोजनमग्गं गन्त्वा दसबलस्स चतुपरिसमज्झे निसीदित्वा धम्मदेसनावेलाय विहारं पाविसि. सो “तिट्ठतु ताव रञ्ञो पहितसासनन्”ति परियन्ते ठितो सत्थु धम्मदेसनं सुत्वा यथाठितोव सद्धिं पुरिससहस्सेन अरहत्तं पत्वा पब्बज्जं याचि. भगवा “एथ भिक्खवो”ति हत्थं पसारेसि, सब्बे तङ्खणंयेव इद्धिमयपत्तचीवरधरा सट्ठिवस्सत्थेरा विय अहेसुं. अरहत्तं पत्तकालतो पट्ठाय पन अरिया नाम मज्झत्ताव होन्तीति सो रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा “नेव गतो आगच्छति, न सासनं सुय्यती”ति “एहि, भणे, त्वं गच्छाही”ति तेनेव नियामेन अञ्ञं अमच्चं पेसेसि. सोपि गन्त्वा पुरिमनयेनेव सद्धिं परिसाय अरहत्तं पत्वा तुण्ही अहोसि. राजा एतेनेव नियामेन पुरिससहस्सपरिवारे नव अमच्चे पेसेसि, सब्बे अत्तनो किच्चं निट्ठापेत्वा तुण्हीभूता तत्थेव विहरिंसु. राजा सासनमत्तम्पि आहरित्वा आचिक्खन्तं अलभित्वा चिन्तेसि “एत्तका जना मयि सिनेहाभावेन सासनमत्तम्पि न पच्चाहरिंसु, को नु खो मम वचनं करिस्सती”ति सब्बं राजबलं ओलोकेन्तो काळुदायिं अद्दस. सो किर रञ्ञो सब्बत्थसाधको अमच्चो अब्भन्तरिको अतिविस्सासिको बोधिसत्तेन सद्धिं एकदिवसे जातो सहपंसुकीळको सहायो. अथ नं राजा आमन्तेसि “तात, काळुदायि अहं मम पुत्तं पस्सितुकामो नव पुरिससहस्सानि पेसेसिं, एकपुरिसोपि आगन्त्वा सासनमत्तं आरोचेन्तोपि नत्थि, दुज्जानो खो पन जीवितन्तरायो, अहं जीवमानोव पुत्तं दट्ठुं इच्छामि, सक्खिस्ससि नु खो मे पुत्तं दस्सेतुन्”ति. सक्खिस्सामि, देव, सचे पब्बजितुं लभिस्सामीति. तात, त्वं पब्बजित्वा वा अपब्बजित्वा वा मय्हं पुत्तं दस्सेहीति. सो “साधु, देवा”ति रञ्ञो सासनं आदाय राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तफलं पत्वा एहिभिक्खुभावे पतिट्ठासि. सत्था बुद्धो हुत्वा पठमं अन्तोवस्सं इसिपतने वसित्वा वुत्थवस्सो पवारेत्वा उरुवेलं गन्त्वा तत्थ तयो मासे वसन्तो तेभातिकजटिले विनेत्वा भिक्खुसहस्सपरिवारो फुस्समासपुण्णमायं राजगहं गन्त्वा द्वे मासे वसि. एत्तावता बाराणसितो निक्खन्तस्स पञ्च मासा जाता, सकलो हेमन्तो अतिक्कन्तो. काळुदायित्थेरस्स आगतदिवसतो सत्तट्ठ दिवसा वीतिवत्ता, सो फग्गुणीपुण्णमासियं चिन्तेसि “अतिक्कन्तो हेमन्तो, वसन्तसमयो अनुप्पत्तो, मनुस्सेहि सस्सादीनि उद्धरित्वा सम्मुखसम्मुखट्ठानेहि मग्गा दिन्ना, हरिततिणसञ्छन्ना पथवी, सुपुप्फिता वनसण्डा, पटिपज्जनक्खमा मग्गा, कालो दसबलस्स ञातिसङ्गहं कातुन्”ति. अथ भगवन्तं उपसङ्कमित्वा–