तस्मिंयेव खणे मारो “बोधिसत्तं निवत्तेस्सामी”ति आगन्त्वा आकासे ठितो आह– “मारिस, मा निक्खम, इतो ते सत्तमे दिवसे चक्करतनं पातुभविस्सति, द्विसहस्सपरित्तदीपपरिवारानं चतुन्नं महादीपानं रज्जं कारेस्ससि, निवत्त मारिसा”ति. “कोसि त्वन्”ति? “अहं वसवत्ती”ति. “मार, जानामहं मय्हं चक्करतनस्स पातुभावं, अनत्थिकोहं रज्जेन, दससहस्सिलोकधातुं उन्नादेत्वा बुद्धो भविस्सामी”ति आह. मारो “इतो दानि ते पट्ठाय कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा चिन्तितकाले जानिस्सामी”ति ओतारापेक्खो छाया विय अनपगच्छन्तो अनुबन्धि. बोधिसत्तोपि हत्थगतं चक्कवत्तिरज्जं खेळपिण्डं विय अनपेक्खो छड्डेत्वा महन्तेन सक्कारेन नगरा निक्खमि आसाळ्हिपुण्णमाय उत्तरासाळ्हनक्खत्ते वत्तमाने. निक्खमित्वा च पुन नगरं ओलोकेतुकामो जातो. एवञ्च पनस्स चित्ते उप्पन्नमत्तेयेव “महापुरिस, न तया निवत्तित्वा ओलोकनकम्मं कतन्”ति वदमाना विय महापथवी कुलालचक्कं विय भिज्जित्वा परिवत्ति. बोधिसत्तो नगराभिमुखो ठत्वा नगरं ओलोकेत्वा तस्मिं पथविप्पदेसे कण्डकनिवत्तनचेतियट्ठानं दस्सेत्वा गन्तब्बमग्गाभिमुखं कण्डकं कत्वा पायासि महन्तेन सक्कारेन उळारेन सिरिसोभग्गेन. तदा किरस्स देवता पुरतो सट्ठि उक्कासहस्सानि धारयिंसु, पच्छतो सट्ठि, दक्खिणपस्सतो सट्ठि, वामपस्सतो सट्ठि, अपरा देवता चक्कवाळमुखवट्टियं अपरिमाणा उक्का धारयिंसु, अपरा देवता च नागसुपण्णादयो च दिब्बेहि गन्धेहि मालाहि चुण्णेहि धूमेहि पूजयमाना गच्छन्ति. पारिच्छत्तकपुप्फेहि चेव मन्दारवपुप्फेहि च घनमेघवुट्ठिकाले धाराहि विय नभं निरन्तरं अहोसि, दिब्बानि संगीतानि पवत्तिंसु समन्ततो अट्ठसट्ठि तूरियसतसहस्सानि पवज्जिंसु, समुद्दकुच्छियं मेघत्थनितकालो विय युगन्धरकुच्छियं सागरनिग्घोसकालो विय वत्तति. इमिना सिरिसोभग्गेन गच्छन्तो बोधिसत्तो एकरत्तेनेव तीणि रज्जानि अतिक्कम्म तिंसयोजनमत्थके अनोमानदीतीरं पापुणि. “किं पन अस्सो ततो परं गन्तुं न सक्कोती”ति? “नो, न सक्को”ति. सो हि एकं चक्कवाळगब्भं नाभिया ठितचक्कस्स नेमिवट्टिं मद्दन्तो विय अन्तन्तेन चरित्वा पुरेपातरासमेव आगन्त्वा अत्तनो सम्पादितं भत्तं भुञ्जितुं समत्थो. तदा पन देवनागसुपण्णादीहि आकासे ठत्वा ओस्सट्ठेहि गन्धमालादीहि याव ऊरुप्पदेसा सञ्छन्नं सरीरं आकड्ढित्वा गन्धमालाजटं छिन्दन्तस्स अतिप्पपञ्चो अहोसि, तस्मा तिंसयोजनमत्तमेव अगमासि. अथ बोधिसत्तो नदीतीरे ठत्वा छन्नं पुच्छि– “किन्नामा अयं नदी”ति? “अनोमा नाम, देवा”ति. “अम्हाकम्पि पब्बज्जा अनोमा भविस्सती”ति पण्हिया घट्टेन्तो अस्सस्स सञ्ञं अदासि. अस्सो उप्पतित्वा अट्ठूसभवित्थाराय नदिया पारिमतीरे अट्ठासि. बोधिसत्तो अस्सपिट्ठितो ओरुय्ह रजतपट्टसदिसे वालुकापुलिने ठत्वा छन्नं आमन्तेसि– “सम्म, छन्न, त्वं मय्हं आभरणानि चेव कण्डकञ्च आदाय गच्छ, अहं पब्बजिस्सामी”ति. “अहम्पि, देव, पब्बजिस्सामी”ति. बोधिसत्तो “न लब्भा तया पब्बजितुं, गच्छ त्वन्”ति तिक्खत्तुं पटिबाहित्वा आभरणानि चेव कण्डकञ्च पटिच्छापेत्वा चिन्तेसि “इमे मय्हं केसा समणसारुप्पा न होन्ती”ति. अञ्ञो बोधिसत्तस्स केसे छिन्दितुं युत्तरूपो नत्थि, ततो “सयमेव खग्गेन छिन्दिस्सामी”ति दक्खिणेन हत्थेन असिं गण्हित्वा वामहत्थेन मोळिया सद्धिं चूळं गहेत्वा छिन्दि, केसा द्वङ्गुलमत्ता हुत्वा दक्खिणतो आवत्तमाना सीसं अल्लीयिंसु. तेसं यावजीवं तदेव पमाणं अहोसि, मस्सु च तदनुरूपं, पुन केसमस्सु-ओहारणकिच्चं नाम नाहोसि. बोधिसत्तो सह मोळिया चुळं गहेत्वा “सचाहं बुद्धो भविस्सामि, आकासे तिट्ठतु, नो चे, भूमियं पततू”ति अन्तलिक्खे खिपि. तं चूळामणिवेठनं योजनप्पमाणं ठानं गन्त्वा आकासे अट्ठासि. सक्को देवराजा दिब्बचक्खुना ओलोकेत्वा योजनियरतनचङ्कोटकेन सम्पटिच्छित्वा तावतिंसभवने चूळामणिचेतियं नाम पतिट्ठापेसि.
“छेत्वान मोळिं वरगन्धवासितं, वेहायसं उक्खिपि अग्गपुग्गलो;
सहस्सनेत्तो सिरसा पटिग्गहि, सुवण्णचङ्कोटवरेन वासवो”ति.
पुन बोधिसत्तो चिन्तेसि “इमानि कासिकवत्थानि मय्हं न समणसारुप्पानी”ति. अथस्स कस्सपबुद्धकाले पुराणसहायको घटीकारमहाब्रह्मा एकं बुद्धन्तरं जरं अपत्तेन मित्तभावेन चिन्तेसि– “अज्ज मे सहायको महाभिनिक्खमनं निक्खन्तो, समणपरिक्खारमस्स गहेत्वा गच्छिस्सामी”ति.
“तिचीवरञ्च पत्तो च, वासी सूचि च बन्धनं;
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो”ति.–
इमे अट्ठ समणपरिक्खारे आहरित्वा अदासि. बोधिसत्तो अरहद्धजं निवासेत्वा उत्तमपब्बज्जावेसं गण्हित्वा “छन्न, मम वचनेन मातापितूनं आरोग्यं वदेही”ति वत्वा उय्योजेसि. छन्नो बोधिसत्तं वन्दित्वा पदक्खिणं कत्वा पक्कामि. कण्डको पन छन्नेन सद्धिं मन्तयमानस्स बोधिसत्तस्स वचनं सुणन्तो ठत्वा “नत्थि दानि मय्हं पुन सामिनो दस्सनन्”ति चक्खुपथं विजहन्तो सोकं अधिवासेतुं असक्कोन्तो हदयेन फलितेन कालं कत्वा तावतिंसभवने कण्डको नाम देवपुत्तो हुत्वा निब्बत्ति. छन्नस्स पठमं एकोव सोको अहोसि, कण्डकस्स पन कालकिरियाय दुतियेन सोकेन पीळितो रोदन्तो परिदेवन्तो नगरं अगमासि.
बोधिसत्तोपि पब्बजित्वा तस्मिंयेव पदेसे अनुपियं नाम अम्बवनं अत्थि, तत्थ सत्ताहं पब्बज्जासुखेन वीतिनामेत्वा एकदिवसेनेव तिंसयोजनमग्गं पदसा गन्त्वा राजगहं पाविसि. पविसित्वा सपदानं पिण्डाय चरि. सकलनगरं बोधिसत्तस्स रूपदस्सनेन धनपालकेन पविट्ठराजगहं विय असुरिन्देन पविट्ठदेवनगरं विय च सङ्खोभं अगमासि. राजपुरिसा गन्त्वा “देव, एवरूपो नाम सत्तो नगरे पिण्डाय चरति, ‘देवो वा मनुस्सो वा नागो वा सुपण्णो वा को नामेसो’ति न जानामा”ति आरोचेसुं. राजा पासादतले ठत्वा महापुरिसं दिस्वा अच्छरियब्भुतजातो पुरिसे आणापेसि– “गच्छथ भणे, वीमंसथ, सचे अमनुस्सो भविस्सति, नगरा निक्खमित्वा अन्तरधायिस्सति, सचे देवता भविस्सति, आकासेन गच्छिस्सति, सचे नागो भविस्सति, पथवियं निमुज्जित्वा गमिस्सति, सचे मनुस्सो भविस्सति, यथालद्धं भिक्खं परिभुञ्जिस्सती”ति. महापुरिसोपि खो मिस्सकभत्तं संहरित्वा “अलं मे एत्तकं यापनाया”ति ञत्वा पविट्ठद्वारेनेव नगरा निक्खमित्वा पण्डवपब्बतच्छायाय पुरत्थाभिमुखो निसीदित्वा आहारं परिभुञ्जितुं आरद्धो. अथस्स अन्तानि परिवत्तित्वा मुखेन निक्खमनाकारप्पत्तानि विय अहेसुं. ततो तेन अत्तभावेन एवरूपस्स आहारस्स चक्खुनापि अदिट्ठपुब्बताय तेन पटिकूलाहारेन अट्टियमानो एवं अत्तनाव अत्तानं ओवदि “सिद्धत्थ, त्वं सुलभन्नपाने कुले तिवस्सिकगन्धसालिभोजनं नानग्गरसेहि भुञ्जनट्ठाने निब्बत्तित्वापि एकं पंसुकूलिकं दिस्वा ‘कदा नु खो अहम्पि एवरूपो हुत्वा पिण्डाय चरित्वा भुञ्जिस्सामि, भविस्सति नु खो मे सो कालो’ति चिन्तेत्वा निक्खन्तो, इदानि किं नामेतं करोसी”ति. एवं अत्तनाव अत्तानं ओवदित्वा निब्बिकारो हुत्वा आहारं परिभुञ्जि. राजपुरिसा तं पवत्तिं दिस्वा गन्त्वा रञ्ञो आरोचेसुं. राजा दूतवचनं सुत्वा वेगेन नगरा निक्खमित्वा बोधिसत्तस्स सन्तिकं गन्त्वा इरियापथस्मिंयेव पसीदित्वा बोधिसत्तस्स सब्बं इस्सरियं निय्यादेसि बोधिसत्तो “मय्हं, महाराज, वत्थुकामेहि वा किलेसकामेहि वा अत्थो नत्थि, अहं परमाभिसम्बोधिं पत्थयन्तो निक्खन्तो”ति आह. राजा अनेकप्पकारं याचन्तोपि तस्स चित्तं अलभित्वा “अद्धा त्वं बुद्धो भविस्ससि, बुद्धभूतेन पन ते पठमं मम विजितं आगन्तब्बन्”ति पटिञ्ञं गण्हि. अयमेत्थ सङ्खेपो, वित्थारो पन “पब्बज्जं कित्तयिस्सामि, यथा पब्बजि चक्खुमा”ति इमं पब्बज्जासुत्तं (सु. नि. 407 आदयो) सद्धिं अट्ठकथाय ओलोकेत्वा वेदितब्बो. बोधिसत्तोपि रञ्ञो पटिञ्ञं दत्वा अनुपुब्बेन चारिकं चरमानो आळारञ्च कालामं उदकञ्च रामपुत्तं उपसङ्कमित्वा समापत्तियो निब्बत्तेत्वा “नायं मग्गो बोधाया”ति तम्पि समापत्तिभावनं अनलङ्करित्वा सदेवकस्स लोकस्स अत्तनो थामवीरियसन्दस्सनत्थं महापधानं पदहितुकामो उरुवेलं गन्त्वा “रमणीयो वतायं भूमिभागो”ति तत्थेव वासं उपगन्त्वा महापधानं पदहि. तेपि खो कोण्डञ्ञप्पमुखा पञ्च पब्बजिता गामनिगमराजधानीसु भिक्खाय चरन्ता तत्थ बोधिसत्तं सम्पापुणिंसु. अथ नं छब्बस्सानि महापधानं पदहन्तं “इदानि बुद्धो भविस्सति, इदानि बुद्धो भविस्सती”ति परिवेणसम्मज्जनादिकाय वत्तपटिपत्तिया उपट्ठहमाना सन्तिकावचरावस्स अहेसुं. बोधिसत्तोपि खो “कोटिप्पत्तं दुक्करकारियं करिस्सामी”ति एकतिलतण्डुलादीहिपि वीतिनामेसि, सब्बसोपि आहारूपच्छेदं अकासि, देवतापि लोमकूपेहि ओजं उपसंहरमाना पटिक्खिपि. अथस्स ताय निराहारताय परमकसिमानप्पत्तकायस्स सुवण्णवण्णो कायो काळवण्णो अहोसि. बात्तिंसमहापुरिसलक्खणानि पटिच्छन्नानि अहेसुं. अप्पेकदा अप्पाणकं झानं झायन्तो महावेदनाहि अभितुन्नो विसञ्ञीभूतो चङ्कमनकोटियं पतति. अथ नं एकच्चा देवता “कालकतो समणो गोतमो”ति वदन्ति, एकच्चा “विहारोवेसो अरहतन्”ति आहंसु. तत्थ यासं “कालकतो”ति अहोसि, ता गन्त्वा सुद्धोदनमहाराजस्स आरोचेसुं “तुम्हाकं पुत्तो कालकतो”ति. मम पुत्तो बुद्धो हुत्वा कालकतो, अहुत्वाति? बुद्धो भवितुं नासक्खि, पधानभूमियंयेव पतित्वा कालकतोति. इदं सुत्वा राजा “नाहं सद्दहामि, मम पुत्तस्स बोधिं अप्पत्वा कालकिरिया नाम नत्थी”ति पटिक्खिपि. कस्मा पन राजा न सद्दहतीति? काळदेवीलतापसस्स वन्दापनदिवसे जम्बुरुक्खमूले च पाटिहारियानं दिट्ठत्ता. पुन बोधिसत्ते सञ्ञं पटिलभित्वा उट्ठिते ता देवता गन्त्वा “अरोगो ते महाराज पुत्तो”ति आरोचेन्ति. राजा “जानामहं पुत्तस्स अमरणभावन्”ति वदति. महासत्तस्स छब्बस्सानि दुक्करकारियं करोन्तस्स आकासे गण्ठिकरणकालो विय अहोसि. सो “अयं दुक्करकारिका नाम बोधाय मग्गो न होती”ति ओळारिकं आहारं आहारेतुं गामनिगमेसु पिण्डाय चरित्वा आहारं आहरि, अथस्स बात्तिंसमहापुरिसलक्खणानि पाकतिकानि अहेसुं, कायो सुवण्णवण्णो अहोसि. पञ्चवग्गिया भिक्खू “अयं छब्बस्सानि दुक्करकारिकं करोन्तोपि सब्बञ्ञुतं पटिविज्झितुं नासक्खि, इदानि गामादीसु पिण्डाय चरित्वा ओळारिकं आहारं आहरियमानो किं सक्खिस्सति, बाहुलिको एस पधानविब्भन्तो, सीसं न्हायितुकामस्स उस्सावबिन्दुतक्कनं विय अम्हाकं एतस्स सन्तिका विसेसतक्कनं, किं नो इमिना”ति महापुरिसं पहाय अत्तनो अत्तनो पत्तचीवरं गहेत्वा अट्ठारसयोजनमग्गं गन्त्वा इसिपतनं पविसिंसु. तेन खो पन समयेन उरुवेलायं सेनानिगमे सेनानिकुटुम्बिकस्स गेहे निब्बत्ता सुजाता नाम दारिका वयप्पत्ता एकस्मिं निग्रोधरुक्खे पत्थनं अकासि “सचे समजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, अनुसंवच्छरं ते सतसहस्सपरिच्चागेन बलिकम्मं करिस्सामी”ति. तस्सा सा पत्थना समिज्झि. सा महासत्तस्स दुक्करकारिकं करोन्तस्स छट्ठे वस्से परिपुण्णे विसाखपुण्णमायं बलिकम्मं कातुकामा हुत्वा पुरेतरं धेनुसहस्सं लट्ठिमधुकवने चरापेत्वा तासं खीरं पञ्च धेनुसतानि पायेत्वा तासं खीरं अड्ढतियानीति एवं याव सोळसन्नं धेनूनं खीरं अट्ठ धेनुयो पिवन्ति, ताव खीरस्स बहलतञ्च मधुरतञ्च ओजवन्ततञ्च पत्थयमाना खीरपरिवत्तनं नाम अकासि. सा विसाखपुण्णमदिवसे “पातोव बलिकम्मं करिस्सामी”ति रत्तिया पच्चूससमयं पच्चुट्ठाय ता अट्ठ धेनुयो दुहापेसि. वच्छका धेनूनं थनमूलं नागमिंसु, थनमूले पन नवभाजने उपनीतमत्ते अत्तनो धम्मताय खीरधारा पवत्तिंसु. तं अच्छरियं दिस्वा सुजाता सहत्थेनेव खीरं गहेत्वा नवभाजने पक्खिपित्वा सहत्थेनेव अग्गिं कत्वा पचितुं आरभि.