तस्मिं पायासे पच्चमाने महन्तमहन्ता बुब्बुळा उट्ठहित्वा दक्खिणावत्ता हुत्वा सञ्चरन्ति, एकफुसितम्पि बहि न पतति, उद्धनतो अप्पमत्तकोपि धूमो न उट्ठहति. तस्मिं समये चत्तारो लोकपाला आगन्त्वा उद्धने आरक्खं गण्हिंसु, महाब्रह्मा छत्तं धारेसि, सक्को अलातानि समानेन्तो अग्गिं जालेसि. देवता द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु देवानञ्च मनुस्सानञ्च उपकप्पन-ओजं अत्तनो देवानुभावेन दण्डकबद्धं मधुपटलं पीळेत्वा मधुं गण्हमाना विय संहरित्वा तत्थ पक्खिपिंसु. अञ्ञेसु हि कालेसु देवता कबळे कबळे ओजं पक्खिपन्ति, सम्बोधिदिवसे च पन परिनिब्बानदिवसे च उक्खलियंयेव पक्खिपन्ति. सुजाता एकदिवसेयेव तत्थ अत्तनो पाकटानि अनेकानि अच्छरियानि दिस्वा पुण्णं दासिं आमन्तेसि “अम्म पुण्णे, अज्ज अम्हाकं देवता अतिविय पसन्ना, मया एत्तके काले एवरूपं अच्छरियं नाम न दिट्ठपुब्बं, वेगेन गन्त्वा देवट्ठानं पटिजग्गाही”ति. सा “साधु, अय्ये”ति तस्सा वचनं सम्पटिच्छित्वा तुरिततुरिता रुक्खमूलं अगमासि.
बोधिसत्तोपि खो तस्मिं रत्तिभागे पञ्च महासुपिने दिस्वा परिग्गण्हन्तो “निस्संसयेनाहं अज्ज बुद्धो भविस्सामी”ति कतसन्निट्ठानो तस्सा रत्तिया अच्चयेन कतसरीरपटिजग्गनो भिक्खाचारकालं आगमयमानो पातोव आगन्त्वा तस्मिं रुक्खमूले निसीदि अत्तनो पभाय सकलरुक्खं ओभासयमानो. अथ खो सा पुण्णा आगन्त्वा अद्दस बोधिसत्तं रुक्खमूले पाचीनलोकधातुं ओलोकयमानं निसिन्नं, सरीरतो चस्स निक्खन्ताहि पभाहि सकलरुक्खं सुवण्णवण्णं. दिस्वा तस्सा एतदहोसि– “अज्ज अम्हाकं देवता रुक्खतो ओरुय्ह सहत्थेनेव बलिकम्मं सम्पटिच्छितुं निसिन्ना मञ्ञे”ति उब्बेगप्पत्ता हुत्वा वेगेनागन्त्वा सुजाताय एतमत्थं आरोचेसि.
सुजाता तस्सा वचनं सुत्वा तुट्ठमानसा हुत्वा “अज्ज दानि पट्ठाय मम जेट्ठधीतुट्ठाने तिट्ठाही”ति धीतु अनुच्छविकं सब्बालङ्कारं अदासि. यस्मा पन बुद्धभावं पापुणनदिवसे सतसहस्सग्घनिकं सुवण्णपातिं लद्धुं वट्टति, तस्मा सा “सुवण्णपातियं पायासं पक्खिपिस्सामी”ति चित्तं उप्पादेत्वा सतसहस्सग्घनिकं सुवण्णपातिं नीहरापेत्वा तत्थ पायासं पक्खिपितुकामा पक्कभाजनं आवज्जेसि. ‘सब्बो पायासो पदुमपत्ता उदकं विय विनिवत्तित्वा पातियं पतिट्ठासि, एकपातिपूरमत्तोव अहोसि’. सा तं पातिं अञ्ञाय सुवण्णपातिया पटिकुज्जित्वा ओदातवत्थेन वेठेत्वा सब्बालङ्कारेहि अत्तभावं अलङ्करित्वा तं पातिं अत्तनो सीसे ठपेत्वा महन्तेन आनुभावेन निग्रोधरुक्खमूलं गन्त्वा बोधिसत्तं ओलोकेत्वा बलवसोमनस्सजाता “रुक्खदेवता”ति सञ्ञाय दिट्ठट्ठानतो पट्ठाय ओनतोनता गन्त्वा सीसतो पातिं ओतारेत्वा विवरित्वा सुवण्णभिङ्कारेन गन्धपुप्फवासितं उदकं गहेत्वा बोधिसत्तं उपगन्त्वा अट्ठासि. घटीकारमहाब्रह्मुना दिन्नो मत्तिकापत्तो एत्तकं अद्धानं बोधिसत्तं अविजहित्वा तस्मिं खणे अदस्सनं गतो, बोधिसत्तो पत्तं अपस्सन्तो दक्खिणहत्थं पसारेत्वा उदकं सम्पटिच्छि. सुजाता सहेव पातिया पायासं महापुरिसस्स हत्थे ठपेसि, महापुरिसो सुजातं ओलोकेसि. सा आकारं सल्लक्खेत्वा “अय्य, मया तुम्हाकं परिच्चत्तं, गण्हित्वा यथारुचिं गच्छथा”ति वन्दित्वा “यथा मय्हं मनोरथो निप्फन्नो एवं तुम्हाकम्पि निप्फज्जतू”ति वत्वा सतसहस्सग्घनिकाय सुवण्णपातिया पुराणपण्णे विय अनपेक्खा हुत्वा पक्कामि.
बोधिसत्तोपि खो निसिन्नट्ठाना उट्ठाय रुक्खं पदक्खिणं कत्वा पातिं आदाय नेरञ्जराय तीरं गन्त्वा अनेकेसं बोधिसत्तसहस्सानं अभिसम्बुज्झनदिवसे ओतरित्वा न्हानट्ठानं सुप्पतिट्ठिततित्थं नाम अत्थि, तस्स तीरे पातिं ठपेत्वा ओतरित्वा न्हत्वा अनेकबुद्धसतसहस्सानं निवासनं अरहद्धजं निवासेत्वा पुरत्थाभिमुखो निसीदित्वा एकट्ठितालपक्कप्पमाणे एकूनपञ्ञास पिण्डे कत्वा सब्बं अप्पोदकं मधुपायासं परिभुञ्जि. सो एव हिस्स बुद्धभूतस्स सत्तसत्ताहं बोधिमण्डे वसन्तस्स एकूनपञ्ञास दिवसानि आहारो अहोसि. एत्तकं कालं नेव अञ्ञो आहारो अत्थि, न न्हानं, न मुखधोवनं, न सरीरवळञ्जो, झानसुखेन मग्गसुखेन फलसुखेन च वीतिनामेसि. तं पन पायासं परिभुञ्जित्वा सुवण्णपातिं गहेत्वा “सचाहं, अज्ज बुद्धो भवितुं सक्खिस्सामि, अयं पाति पटिसोतं गच्छतु, नो चे सक्खिस्सामि, अनुसोतं गच्छतू”ति वत्वा नदीसोते पक्खिपि. सा सोतं छिन्दमाना नदीमज्झं गन्त्वा मज्झमज्झट्ठानेनेव जवसम्पन्नो अस्सो विय असीतिहत्थमत्तट्ठानं पटिसोतं गन्त्वा एकस्मिं आवट्टे निमुज्जित्वा काळनागराजभवनं गन्त्वा तिण्णं बुद्धानं परिभोगपातियो “किलि किली”ति रवं कारयमाना पहरित्वाव तासं सब्बहेट्ठिमा हुत्वा अट्ठासि. काळो नागराजा तं सद्दं सुत्वा “हिय्यो एको बुद्धो निब्बत्तो, पुन अज्ज एको निब्बत्तो”ति वत्वा अनेकेहि पदसतेहि थुतियो वदमानो उट्ठासि. तस्स किर महापथविया एकयोजनतिगावुतप्पमाणं नभं पूरेत्वा आरोहनकालो “अज्ज वा हिय्यो वा”ति सदिसो अहोसि.
बोधिसत्तोपि नदीतीरम्हि सुपुप्फितसालवने दिवाविहारं कत्वा सायन्हसमये पुप्फानं वण्टतो मुच्चनकाले देवताहि अलङ्कतेन अट्ठूसभवित्थारेन मग्गेन सीहो विय विजम्भमानो बोधिरुक्खाभिमुखो पायासि. नागयक्खसुपण्णादयो दिब्बेहि गन्धपुप्फादीहि पूजयिंसु, दिब्बसङ्गीतादीनि पवत्तयिंसु, दससहस्सी लोकधातु एकगन्धा एकमाला एकसाधुकारा अहोसि. तस्मिं समये सोत्थियो नाम तिणहारको तिणं आदाय पटिपथे आगच्छन्तो महापुरिसस्स आकारं ञत्वा अट्ठ तिणमुट्ठियो अदासि. बोधिसत्तो तिणं गहेत्वा बोधिमण्डं आरुय्ह दक्खिणदिसाभागे उत्तराभिमुखो अट्ठासि. तस्मिं खणे दक्खिणचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, उत्तरचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. बोधिसत्तो “इदं सम्बोधिं पापुणनट्ठानं न भविस्सति मञ्ञे”ति पदक्खिणं करोन्तो पच्छिमदिसाभागं गन्त्वा पुरत्थाभिमुखो अट्ठासि, ततो पच्छिमचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, पुरत्थिमचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. Żhitaµµhitaµµh±ne किरस्स नेमिवट्टिपरियन्ते अक्कन्ते नाभिया पतिट्ठितमहासकटचक्कं विय महापथवी ओनतुन्नता अहोसि. बोधिसत्तो “इदम्पि सम्बोधिं पापुणनट्ठानं न भविस्सति मञ्ञे”ति पदक्खिणं करोन्तो उत्तरदिसाभागं गन्त्वा दक्खिणाभिमुखो अट्ठासि, ततो उत्तरचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, दक्खिणचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. बोधिसत्तो “इदम्पि सम्बोधिं पापुणनट्ठानं न भविस्सति मञ्ञे”ति पदक्खिणं करोन्तो पुरत्थिमदिसाभागं गन्त्वा पच्छिमाभिमुखो अट्ठासि. पुरत्थिमदिसाभागे पन सब्बबुद्धानं पल्लङ्कट्ठानं, तं नेव छम्भति, न कम्पति. महासत्तो “इदं सब्बबुद्धानं अविजहितं अचलट्ठानं किलेसपञ्जरविद्धंसनट्ठानन्”ति ञत्वा तानि तिणानि अग्गे गहेत्वा चालेसि, तावदेव चुद्दसहत्थो पल्लङ्को अहोसि. तानिपि खो तिणानि तथारूपेन सण्ठानेन सण्ठहिंसु, यथारूपं सुकुसलोपि चित्तकारो वा पोत्थकारो वा आलिखितुम्पि समत्थो नत्थि. बोधिसत्तो बोधिक्खन्धं पिट्ठितो कत्वा पुरत्थाभिमुखो दळ्हमानसो हुत्वा–
“कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु;
उपसुस्सतु निस्सेसं, सरीरे मंसलोहितं”.
न त्वेवाहं सम्मासम्बोधिं अप्पत्वा इमं पल्लङ्कं भिन्दिस्सामीति असनिसतसन्निपातेनपि अभेज्जरूपं अपराजितपल्लङ्कं आभुजित्वा निसीदि.
तस्मिं समये मारो देवपुत्तो “सिद्धत्थकुमारो मय्हं वसं अतिक्कमितुकामो, न दानिस्स अतिक्कमितुं दस्सामी”ति मारबलस्स सन्तिकं गन्त्वा एतमत्थं आरोचेत्वा मारघोसनं नाम घोसापेत्वा मारबलं आदाय निक्खमि. सा मारसेना मारस्स पुरतो द्वादसयोजना होति, दक्खिणतो च वामतो च द्वादसयोजना, पच्छतो याव चक्कवाळपरियन्तं कत्वा ठिता, उद्धं नवयोजनुब्बेधा, यस्सा उन्नदन्तिया उन्नादसद्दो योजनसहस्सतो पट्ठाय पथवि-उन्द्रियनसद्दो विय सुय्यति. अथ मारो देवपुत्तो दियड्ढयोजनसतिकं गिरिमेखलं नाम हत्थिं अभिरुहित्वा बाहुसहस्सं मापेत्वा नानावुधानि अग्गहेसि. अवसेसायपि मारपरिसाय द्वे जना एकसदिसं आवुधं न गण्हिंसु, नानप्पकारवण्णा नानप्पकारमुखा हुत्वा महासत्तं अज्झोत्थरमाना आगमिंसु.
दससहस्सचक्कवाळदेवता पन महासत्तस्स थुतियो वदमाना अट्ठंसु. सक्को देवराजा विजयुत्तरसङ्खं धममानो अट्ठासि. सो किर सङ्खो वीसहत्थसतिको होति. सकिं वातं गाहापेत्वा धमन्तो चत्तारो मासे सद्दं करित्वा निस्सद्दो होति. महाकाळनागराजा अतिरेकपदसतेन वण्णं वदन्तो अट्ठासि, महाब्रह्मा सेतच्छत्तं धारयमानो अट्ठासि. मारबले पन बोधिमण्डं उपसङ्कमन्ते तेसं एकोपि ठातुं नासक्खि, सम्मुखसम्मुखट्ठानेनेव पलायिंसु. काळो नागराजा पथवियं निमुज्जित्वा पञ्चयोजनसतिकं मञ्जेरिकनागभवनं गन्त्वा उभोहि हत्थेहि मुखं पिदहित्वा निपन्नो. सक्को विजयुत्तरसङ्खं पिट्ठियं कत्वा चक्कवाळमुखवट्टियं अट्ठासि. महाब्रह्मा सेतच्छत्तं चक्कवाळकोटियं ठपेत्वा ब्रह्मलोकमेव अगमासि. एका देवतापि ठातुं समत्था नाहोसि, महापुरिसो एककोव निसीदि.
मारोपि अत्तनो परिसं आह “ताता सुद्धोदनपुत्तेन सिद्धत्थेन सदिसो अञ्ञो पुरिसो नाम नत्थि, मयं सम्मुखा युद्धं दातुं न सक्खिस्साम, पच्छाभागेन दस्सामा”ति. महापुरिसोपि तीणि पस्सानि ओलोकेत्वा सब्बदेवतानं पलातत्ता सुञ्ञानि अद्दस. पुन उत्तरपस्सेन मारबलं अज्झोत्थरमानं दिस्वा “अयं एत्तको जनो मं एककं सन्धाय महन्तं वायामं परक्कमं करोति, इमस्मिं ठाने मय्हं माता वा पिता वा भाता वा अञ्ञो वा कोचि ञातको नत्थि, इमा पन दस पारमियोव मय्हं दीघरत्तं पुट्ठपरिजनसदिसा, तस्मा पारमियोव फलकं कत्वा पारमिसत्थेनेव पहरित्वा अयं बलकायो मया विद्धंसेतुं वट्टती”ति दस पारमियो आवज्जमानो निसीदि.
अथ खो मारो देवपुत्तो “एतेनेव सिद्धत्थं पलापेस्सामी”ति वातमण्डलं समुट्ठापेसि. तङ्खणंयेव पुरत्थिमादिभेदा वाता समुट्ठहित्वा अड्ढयोजन-एकयोजनद्वियोजनतियोजनप्पमाणानि पब्बतकूटानि पदालेत्वा वनगच्छरुक्खादीनि उम्मूलेत्वा समन्ता गामनिगमे चुण्णविचुण्णं कातुं समत्थापि महापुरिसस्स पुञ्ञतेजेन विहतानुभावा बोधिसत्तं पत्वा चीवरकण्णमत्तम्पि चालेतुं नासक्खिंसु. ततो “उदकेन न अज्झोत्थरित्वा मारेस्सामी”ति महावस्सं समुट्ठापेसि. तस्सानुभावेन उपरूपरि सतपटलसहस्सपटलादिभेदा वलाहका उट्ठहित्वा वस्सिंसु. वुट्ठिधारावेगेन पथवी छिद्दा अहोसि. वनरुक्खादीनं उपरिभागेन महामेघो आगन्त्वा महासत्तस्स चीवरे उस्सावबिन्दुट्ठानमत्तम्पि तेमेतुं नासक्खि. ततो पासाणवस्सं समुट्ठापेसि. महन्तानि महन्तानि पब्बतकूटानि धूमायन्तानि पज्जलन्तानि आकासेनागन्त्वा बोधिसत्तं पत्वा दिब्बमालागुळभावं आपज्जिंसु. ततो पहरणवस्सं समुट्ठापेसि. एकतोधारा-उभतोधारा-असिसत्तिखुरप्पादयो धूमायन्ता पज्जलन्ता आकासेनागन्त्वा बोधिसत्तं पत्वा दिब्बपुप्फानि अहेसुं. ततो अङ्गारवस्सं समुट्ठापेसि. किंसुकवण्णा अङ्गारा आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बपुप्फानि हुत्वा विकिरिंसु. ततो कुक्कुळवस्सं समुट्ठापेसि. अच्चुण्हो अग्गिवण्णो कुक्कुळो आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बचन्दनचुण्णं हुत्वा निपति. ततो वालुकावस्सं समुट्ठापेसि. अतिसुखुमवालुका धूमायन्ता पज्जलन्ता आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बपुप्फानि हुत्वा निपतिंसु. ततो कललवस्सं समुट्ठापेसि. तं कललं धूमायन्तं पज्जलन्तं आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बविलेपनं हुत्वा निपति. ततो “इमिना भिंसेत्वा सिद्धत्थं पलापेस्सामी”ति अन्धकारं समुट्ठापेसि. तं चतुरङ्गसमन्नागतं विय महातमं हुत्वा बोधिसत्तं पत्वा सूरियप्पभाविहतं विय अन्धकारं अन्तरधायि.
एवं मारो इमाहि नवहि वातवस्सपासाणपहरण-अङ्गारकुक्कुळवालुकाकलल-अन्धकारवुट्ठीहि बोधिसत्तं पलापेतुं असक्कोन्तो “किं भणे, तिट्ठथ, इमं सिद्धत्थकुमारं गण्हथ हनथ पलापेथा”ति परिसं आणापेत्वा सयम्पि गिरिमेखलस्स हत्थिनो खन्धे निसिन्नो चक्कावुधं आदाय बोधिसत्तं उपसङ्कमित्वा “सिद्धत्थ उट्ठाहि एतस्मा पल्लङ्का, नायं तुय्हं पापुणाति, मय्हं एव पापुणाती”ति आह. महासत्तो तस्स वचनं सुत्वा अवोच– “मार, नेव तया दस पारमियो पूरिता, न उपपारमियो, न परमत्थपारमियो, नापि पञ्च महापरिच्चागा परिच्चत्ता न ञातत्थचरिया, न लोकत्थचरिया, न बुद्धिचरिया पूरिता, सब्बा ता मयायेव पूरिता, तस्मा नायं पल्लङ्को तुय्हं पापुणाति मय्हेवेसो पापुणाती”ति.
मारो कुद्धो कोधवेगं असहन्तो महापुरिसस्स चक्कावुधं विस्सज्जेसि. तं तस्स दस पारमियो आवज्जेन्तस्स उपरिभागे मालावितानं हुत्वा अट्ठासि. तं किर खुरधारचक्कावुधं अञ्ञदा तेन कुद्धेन विस्सट्ठं एकघनपासाणत्थम्भे वंसकळीरे विय छिन्दन्तं गच्छति, इदानि पन तस्मिं मालावितानं हुत्वा ठिते अवसेसा मारपरिसा “इदानि पल्लङ्कतो वुट्ठाय पलायिस्सती”ति महन्तमहन्तानि सेलकूटानि विस्सज्जेसुं. तानिपि महापुरिसस्स दस पारमियो आवज्जेन्तस्स मालागुळभावं आपज्जित्वा भूमियं पतिंसु. देवता चक्कवाळमुखवट्टियं ठिता गीवं पसारेत्वा सीसं उक्खिपित्वा “नट्ठो वत सो सिद्धत्थकुमारस्स रूपग्गप्पत्तो अत्तभावो, किं नु खो करिस्सती”ति ओलोकेन्ति.
ततो महापुरिसो “पूरितपारमीनं बोधिसत्तानं अभिसम्बुज्झनदिवसे पत्तपल्लङ्को मय्हंव पापुणाती”ति वत्वा ठितं मारं आह– “मार तुय्हं दानस्स दिन्नभावे को सक्खी”ति. मारो “इमे एत्तका जना सक्खिनो”ति मारबलाभिमुखं हत्थं पसारेसि. तस्मिं खणे मारपरिसाय “अहं सक्खी, अहं सक्खी”ति पवत्तसद्दो पथवि-उन्द्रियनसद्दसदिसो अहोसि. अथ मारो महापुरिसं आह “सिद्धत्थ, तुय्हं दानस्स दिन्नभावे को सक्खी”ति. महापुरिसो “तुय्हं ताव दानस्स दिन्नभावे सचेतना सक्खिनो, मय्हं पन इमस्मिं ठाने सचेतनो कोचि सक्खी नाम नत्थि, तिट्ठतु ताव मे अवसेसत्तभावेसु दिन्नदानं, वेस्सन्तरत्तभावे पन ठत्वा मय्हं सत्तसतकमहादानस्स दिन्नभावे अयं अचेतनापि घनमहापथवी सक्खी”ति चीवरगब्भन्तरतो दक्खिणहत्थं अभिनीहरित्वा “वेस्सन्तरत्तभावे ठत्वा मय्हं सत्तसतकमहादानस्स दिन्नभावे त्वं सक्खी न सक्खी”ति महापथवि-अभिमुखं हत्थं पसारेसि. महापथवी “अहं ते तदा सक्खी”ति विरवसतेन विरवसहस्सेन विरवसतसहस्सेन मारबलं अवत्थरमाना विय उन्नदि.
ततो महापुरिसे “दिन्नं ते सिद्धत्थ महादानं उत्तमदानन्”ति वेस्सन्तरदानं सम्मसन्ते दियड्ढयोजनसतिको गिरिमेखलहत्थी जण्णुकेहि पथवियं पतिट्ठासि, मारपरिसा दिसाविदिसा पलायि, द्वे एकमग्गेन गता नाम नत्थि, सीसाभरणानि चेव निवत्थवत्थानि च पहाय सम्मुखसम्मुखदिसाहियेव पलायिंसु. ततो देवसङ्घा पलायमानं मारबलं दिस्वा “मारस्स पराजयो जातो, सिद्धत्थकुमारस्स जयो, जयपूजं करिस्सामा”ति नागा नागानं, सुपण्णा सुपण्णानं देवता देवतानं, ब्रह्मानो ब्रह्मानं, उग्घोसेत्वा गन्धमालादिहत्था महापुरिसस्स सन्तिकं बोधिपल्लङ्कं अगमंसु.
एवं गतेसु च पन तेसु–
“जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा नागगणा महेसिनो.
“जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, सुपण्णसङ्घापि जयं महेसिनो.
“जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा देवगणा महेसिनो.
“जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा ब्रह्मगणापि तादिनो”ति.
अवसेसा दससु चक्कवाळसहस्सेसु देवता मालागन्धविलेपनेहि च पूजयमाना नानप्पकारा थुतियो च वदमाना अट्ठंसु. एवं अनत्थङ्गतेयेव सूरिये महापुरिसो मारबलं विधमेत्वा चीवरूपरि पतमानेहि बोधिरुक्खङ्कुरेहि रत्तपवाळपल्लवेहि विय पूजियमानो पठमयामे पुब्बेनिवासञाणं अनुस्सरित्वा, मज्झिमयामे दिब्बचक्खुं विसोधेत्वा, पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेसि. अथस्स द्वादसपदिकं पच्चयाकारं वट्टविवट्टवसेन अनुलोमपटिलोमतो सम्मसन्तस्स दससहस्सी लोकधातु उदकपरियन्तं कत्वा द्वादसक्खत्तुं सम्पकम्पि.
महापुरिसे पन दससहस्सिलोकधातुं उन्नादेत्वा अरुणुग्गमनवेलाय सब्बञ्ञुतञ्ञाणं पटिविज्झन्ते सकलदससहस्सी लोकधातु अलङ्कतपटियत्ता अहोसि. पाचीनचक्कवाळमुखवट्टियं उस्सापितानं धजानं पटाकानं रंसियो पच्छिमचक्कवाळमुखवट्टियं पहरन्ति, तथा पच्छिमचक्कवाळमुखवट्टियं उस्सापितानं पाचीनचक्कवाळमुखवट्टियं, दक्खिणचक्कवाळमुखवट्टियं उस्सापितानं उत्तरचक्कवाळमुखवट्टियं, उत्तरचक्कवाळमुखवट्टियं उस्सापितानं दक्खिणचक्कवाळमुखवट्टियं पहरन्ति, पथवितले उस्सापितानं पन धजानं पटाकानं ब्रह्मलोकं आहच्च अट्ठंसु, ब्रह्मलोके बद्धानं पथवितले पतिट्ठहिंसु, दससहस्सचक्कवाळेसु पुप्फूपगरुक्खा पुप्फं गण्हिंसु, फलूपगरुक्खा फलपिण्डीभारभरिता अहेसुं. खन्धेसु खन्धपदुमानि पुप्फिंसु, साखासु साखापदुमानि, लतासु लतापदुमानि, आकासे ओलम्बकपदुमानि, सिलातलानि भिन्दित्वा उपरूपरि सत्त सत्त हुत्वा दण्डकपदुमानि उट्ठहिंसु. दससहस्सी लोकधातु वट्टेत्वा विस्सट्ठमालागुळा विय सुसन्थतपुप्फसन्थारो विय च अहोसि. चक्कवाळन्तरेसु अट्ठयोजनसहस्सलोकन्तरिका सत्तसूरियप्पभायपि अनोभासितपुब्बा एकोभासा अहेसुं, चतुरासीतियोजनसहस्सगम्भीरो महासमुद्दो मधुरोदको अहोसि, नदियो नप्पवत्तिंसु, जच्चन्धा रूपानि पस्सिंसु, जातिबधिरा सद्दं सुणिंसु, जातिपीठसप्पिनो पदसा गच्छिंसु, अन्दुबन्धनादीनि छिज्जित्वा पतिंसु.
एवं अपरिमाणेन सिरिविभवेन पूजियमानो महापुरिसो अनेकप्पकारेसु अच्छरियधम्मेसु पातुभूतेसु सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा सब्बबुद्धानं अविजहितं उदानं उदानेसि–
“अनेकजातिसंसारं सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
“गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा”ति. (ध. प. 153-154).
इति तुसितपुरतो पट्ठाय याव अयं बोधिमण्डे सब्बञ्ञुतप्पत्ति, एत्तकं ठानं अविदूरेनिदानं नामाति वेदितब्बं.

अविदूरेनिदानकथा निट्ठिता.