अथ अनुक्कमेन बोधिसत्तो सोळसवस्सुद्देसिको जातो. राजा बोधिसत्तस्स तिण्णं उतूनं अनुच्छविके तयो पासादे कारेसि– एकं नवभूमकं, एकं सत्तभूमकं, एकं पञ्चभूमकं, चत्तालीससहस्सा च नाटकित्थियो उपट्ठापेसि. बोधिसत्तो देवो विय अच्छरासङ्घपरिवुतो, अलङ्कतनाटकपरिवुतो, निप्पुरिसेहि तूरियेहि परिचारियमानो महासम्पत्तिं अनुभवन्तो उतुवारेन तेसु पासादेसु विहरति. राहुलमाता पनस्स देवी अग्गमहेसी अहोसि.
तस्सेवं महासम्पत्तिं अनुभवन्तस्स एकदिवसं ञातिसङ्घस्स अब्भन्तरे अयं कथा उदपादि– “सिद्धत्थो कीळापसुतोव विचरति, किञ्चि सिप्पं न सिक्खति, सङ्गामे पच्चुपट्ठिते किं करिस्सती”ति. राजा बोधिसत्तं पक्कोसापेत्वा– “तात, तव ञातका ‘सिद्धत्थो किञ्चि सिप्पं असिक्खित्वा कीळापसुतोव विचरती’ति वदन्ति, एत्थ किं पत्तकाले मञ्ञसी”ति. देव, मम सिप्पं सिक्खनकिच्चं नत्थि, नगरे मम सिप्पदस्सनत्थं भेरिं चरापेथ “इतो सत्तमे दिवसे ञातकानं सिप्पं दस्सेस्सामी”ति. राजा तथा अकासि. बोधिसत्तो अक्खणवेधिवालवेधिधनुग्गहे सन्निपातापेत्वा महाजनस्स मज्झे अञ्ञेहि धनुग्गहेहि असाधारणं ञातकानं द्वादसविधं सिप्पं दस्सेसि. तं सरभङ्गजातके आगतनयेनेव वेदितब्बं. तदास्स ञातिसङ्घो निक्कङ्खो अहोसि.
अथेकदिवसं बोधिसत्तो उय्यानभूमिं गन्तुकामो सारथिं आमन्तेत्वा “रथं योजेही”ति आह. सो “साधू”ति पटिस्सुणित्वा महारहं उत्तमरथं सब्बालङ्कारेन अलङ्करित्वा कुमुदपत्तवण्णे चत्तारो मङ्गलसिन्धवे योजेत्वा बोधिसत्तस्स पटिवेदेसि. बोधिसत्तो देवविमानसदिसं रथं अभिरुहित्वा उय्यानाभिमुखो अगमासि. देवता “सिद्धत्थकुमारस्स अभिसम्बुज्झनकालो आसन्नो, पुब्बनिमित्तं दस्सेस्सामा”ति एकं देवपुत्तं जराजज्जरं खण्डदन्तं पलितकेसं वङ्कं ओभग्गसरीरं दण्डहत्थं पवेधमानं कत्वा दस्सेसुं. तं बोधिसत्तो चेव सारथि च पस्सन्ति. ततो बोधिसत्तो सारथिं– “सम्म, को नामेस पुरिसो, केसापिस्स न यथा अञ्ञेसन्”ति महापदाने आगतनयेन पुच्छित्वा तस्स वचनं सुत्वा “धीरत्थु वत भो जाति, यत्र हि नाम जातस्स जरा पञ्ञायिस्सती”ति संविग्गहदयो ततोव पटिनिवत्तित्वा पासादमेव अभिरुहि. राजा “किं कारणा मम पुत्तो खिप्पं पटिनिवत्ती”ति पुच्छि. “जिण्णकं पुरिसं दिस्वा देवा”ति. “जिण्णकं दिस्वा पब्बजिस्सतीति आहंसु, कस्मा मं नासेथ, सीघं पुत्तस्स नाटकानि सज्जेथ, सम्पत्तिं अनुभवन्तो पब्बज्जाय सतिं न करिस्सती”ति वत्वा आरक्खं वड्ढेत्वा सब्बदिसासु अड्ढयोजने अड्ढयोजने ठपेसि.
पुनेकदिवसं बोधिसत्तो तथेव उय्यानं गच्छन्तो देवताहि निम्मितं ब्याधितं पुरिसं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो निवत्तित्वा पासादं अभिरुहि. राजापि पुच्छित्वा हेट्ठा वुत्तनयेनेव संविदहित्वा पुन वड्ढेत्वा समन्ता तिगावुतप्पमाणे पदेसे आरक्खं ठपेसि. अपरं एकदिवसं बोधिसत्तो तथेव उय्यानं गच्छन्तो देवताहि निम्मितं कालकतं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो पुन निवत्तित्वा पासादं अभिरुहि. राजापि पुच्छित्वा हेट्ठा वुत्तनयेनेव संविदहित्वा पुन वड्ढेत्वा समन्ता योजनप्पमाणे पदेसे आरक्खं ठपेसि. अपरं पन एकदिवसं उय्यानं गच्छन्तो तथेव देवताहि निम्मितं सुनिवत्थं सुपारुतं पब्बजितं दिस्वा “को नामेसो सम्मा”ति सारथिं पुच्छि. सारथि किञ्चापि बुद्धुप्पादस्स अभावा पब्बजितं वा पब्बजितगुणे वा न जानाति, देवतानुभावेन पन “पब्बजितो नामायं देवा”ति वत्वा पब्बज्जाय गुणे वण्णेसि. बोधिसत्तो पब्बज्जाय रुचिं उप्पादेत्वा तं दिवसं उय्यानं अगमासि. दीघभाणका पनाहु “चत्तारि निमित्तानि एकदिवसेनेव दिस्वा अगमासी”ति.
सो तत्थ दिवसभागं कीळित्वा मङ्गलपोक्खरणियं न्हायित्वा अत्थङ्गते सूरिये मङ्गलसिलापट्टे निसीदि अत्तानं अलङ्कारापेतुकामो. अथस्स परिचारकपुरिसा नानावण्णानि दुस्सानि नानप्पकारा आभरणविकतियो मालागन्धविलेपनानि च आदाय समन्ता परिवारेत्वा अट्ठंसु. तस्मिं खणे सक्कस्स निसिन्नासनं उण्हं अहोसि सो “को नु खो मं इमम्हा ठाना चावेतुकामो”ति उपधारेन्तो बोधिसत्तस्स अलङ्कारेतुकामतं ञत्वा विस्सकम्मं आमन्तेसि “सम्म विस्सकम्म, सिद्धत्थकुमारो अज्ज अड्ढरत्तसमये महाभिनिक्खमनं निक्खमिस्सति, अयमस्स पच्छिमो अलङ्कारो, उय्यानं गन्त्वा महापुरिसं दिब्बालङ्कारेहि अलङ्करोही”ति. सो “साधू”ति पटिस्सुणित्वा देवतानुभावेन तङ्खणंयेव उपसङ्कमित्वा तस्सेव कप्पकसदिसो हुत्वा कप्पकस्स हत्थतो वेठनदुस्सं गहेत्वा बोधिसत्तस्स सीसं वेठेसि. बोधिसत्तो हत्थसम्फस्सेनेव “नायं मनुस्सो, देवपुत्तो एसो”ति अञ्ञासि. वेठनेन वेठितमत्ते सीसे मोळियं मणिरतनाकारेन दुस्ससहस्सं अब्भुग्गञ्छि. पुन वेठेन्तस्स दुस्ससहस्सन्ति दसक्खत्तुं वेठेन्तस्स दस दुस्ससहस्सानि अब्भुग्गच्छिंसु “सीसं खुद्दकं, दुस्सानि बहूनि, कथं अब्भुग्गतानी”ति न चिन्तेतब्बं. तेसु हि सब्बमहन्तं आमलकपुप्फप्पमाणं, अवसेसानि कुसुम्बकपुप्फप्पमाणानि अहेसुं. बोधिसत्तस्स सीसं किञ्जक्खगवच्छितं विय कुय्यकपुप्फं अहोसि.
अथस्स सब्बालङ्कारपटिमण्डितस्स सब्बतालावचरेसु सकानि सकानि पटिभानानि दस्सयन्तेसु, ब्राह्मणेसु “जयनन्दा”ति-आदिवचनेहि, सूतमागधादीसु नानप्पकारेहि मङ्गलवचनत्थुतिघोसेहि सम्भावेन्तेसु सब्बालङ्कारपटिमण्डितं रथवरं अभिरुहि. तस्मिं समये “राहुलमाता पुत्तं विजाता”ति सुत्वा सुद्धोदनमहाराजा “पुत्तस्स मे तुट्ठिं निवेदेथा”ति सासनं पहिणि. बोधिसत्तो तं सुत्वा “राहु जातो, बन्धनं जातन्”ति आह. राजा “किं मे पुत्तो अवचा”ति पुच्छित्वा तं वचनं सुत्वा “इतो पट्ठाय मे नत्ता राहुलकुमारोयेव नाम होतू”ति आह.
बोधिसत्तोपि खो रथवरं आरुय्ह महन्तेन यसेन अतिमनोरमेन सिरिसोभग्गेन नगरं पाविसि. तस्मिं समये किसागोतमी नाम खत्तियकञ्ञा उपरिपासादवरतलगता नगरं पदक्खिणं कुरुमानस्स बोधिसत्तस्स रूपसिरिं दिस्वा पीतिसोमनस्सजाता इदं उदानं उदानेसि–
“निब्बुता नून सा माता, निब्बुतो नून सो पिता;
निब्बुता नून सा नारी, यस्सायं ईदिसो पती”ति.
बोधिसत्तो तं सुत्वा चिन्तेसि “अयं एवमाह ‘एवरूपं अत्तभावं पस्सन्तिया मातु हदयं निब्बायति, पितु हदयं निब्बायति, पजापतिया हदयं निब्बायती’ति! किस्मिं नु खो निब्बुते हदयं निब्बुतं नाम होती”ति? अथस्स किलेसेसु विरत्तमानसस्स एतदहोसि– “रागग्गिम्हि निब्बुते निब्बुतं नाम होति, दोसग्गिम्हि निब्बुते निब्बुतं नाम होति, मोहग्गिम्हि निब्बुते निब्बुतं नाम होति, मानदिट्ठि-आदीसु सब्बकिलेसदरथेसु निब्बुतेसु निब्बुतं नाम होति. अयं मे सुस्सवनं सावेसि, अहञ्हि निब्बानं गवेसन्तो चरामि, अज्जेव मया घरावासं छड्डेत्वा निक्खम्म पब्बजित्वा निब्बानं गवेसितुं वट्टति, अयं इमिस्सा आचरियभागो होतू”ति कण्ठतो ओमुञ्चित्वा किसागोतमिया सतसहस्सग्घनकं मुत्ताहारं पेसेसि. सा “सिद्धत्थकुमारो मयि पटिबद्धचित्तो हुत्वा पण्णाकारं पेसेसी”ति सोमनस्सजाता अहोसि.
बोधिसत्तोपि महन्तेन सिरिसोभग्गेन अत्तनो पासादं अभिरुहित्वा सिरिसयने निपज्जि. तावदेव च नं सब्बालङ्कारपटिमण्डिता नच्चगीतादीसु सुसिक्खिता देवकञ्ञा विय रूपसोभग्गप्पत्ता इत्थियो नानातूरियानि गहेत्वा सम्परिवारयित्वा अभिरमापेन्तियो नच्चगीतवादितानि पयोजयिंसु. बोधिसत्तो किलेसेसु विरत्तचित्तताय नच्चादीसु अनभिरतो मुहुत्तं निद्दं ओक्कमि. तापि इत्थियो “यस्सत्थाय मयं नच्चादीनि पयोजेम, सो निद्दं उपगतो, इदानि किमत्थं किलमामा”ति गहितग्गहितानि तूरियानि अज्झोत्थरित्वा निपज्जिंसु, गन्धतेलप्पदीपा झायन्ति. बोधिसत्तो पबुज्झित्वा सयनपिट्ठे पल्लङ्केन निसिन्नो अद्दस ता इत्थियो तूरियभण्डानि अवत्थरित्वा निद्दायन्तियो– एकच्चा पग्घरितखेळा, लालाकिलिन्नगत्ता, एकच्चा दन्ते खादन्तियो, एकच्चा काकच्छन्तियो, एकच्चा विप्पलपन्तियो, एकच्चा विवटमुखा, एकच्चा अपगतवत्था, पाकटबीभच्छसम्बाधट्ठाना. सो तासं तं विप्पकारं दिस्वा भिय्योसोमत्ताय कामेसु विरत्तचित्तो अहोसि. तस्स अलङ्कतपटियत्तं सक्कभवनसदिसम्पि तं महातलं अपविद्धनानाकुणपभरितं आमकसुसानं विय उपट्ठासि, तयो भवा आदित्तगेहसदिसा खायिंसु– “उपद्दुतं वत भो, उपस्सट्ठं वत भो”ति उदानं पवत्तेसि, अतिविय पब्बज्जाय चित्तं नमि.
सो “अज्जेव मया महाभिनिक्खमनं निक्खमितुं वट्टती”ति सयना उट्ठाय द्वारसमीपं गन्त्वा “को एत्था”ति आह. उम्मारे सीसं कत्वा निपन्नो छन्नो “अहं अय्यपुत्त छन्नो”ति आह. “अहं अज्ज महाभिनिक्खमनं निक्खमितुकामो, एकं मे अस्सं कप्पेही”ति आह. सो “साधु देवा”ति अस्सभण्डिकं गहेत्वा अस्ससालं गन्त्वा गन्धतेलपदीपेसु जलन्तेसु सुमनपट्टवितानस्स हेट्ठा रमणीये भूमिभागे ठितं कण्डकं अस्सराजानं दिस्वा “अज्ज मया इममेव कप्पेतुं वट्टती”ति कण्डकं कप्पेसि. सो कप्पियमानोव अञ्ञासि “अयं कप्पना अतिगाळ्हा अञ्ञेसु दिवसेसु उय्यानकीळादिगमने कप्पना विय न होति, मय्हं अय्यपुत्तो अज्ज महाभिनिक्खमनं निक्खमितुकामो भविस्सती”ति. ततो तुट्ठमानसो महाहसितं हसि. सो सद्दो सकलनगरं पत्थरित्वा गच्छेय्य, देवता पन तं सद्दं निरुम्भित्वा न कस्सचि सोतुं अदंसु.
बोधिसत्तोपि खो छन्नं पेसेत्वाव “पुत्तं ताव पस्सिस्सामी”ति चिन्तेत्वा निसिन्नपल्लङ्कतो उट्ठाय राहुलमाताय वसनट्ठानं गन्त्वा गब्भद्वारं विवरि. तस्मिं खणे अन्तोगब्भे गन्धतेलपदीपो झायति, राहुलमाता सुमनमल्लिकादीनं पुप्फानं अम्बणमत्तेन अभिप्पकिण्णसयने पुत्तस्स मत्थके हत्थं ठपेत्वा निद्दायति. बोधिसत्तो उम्मारे पादं ठपेत्वा ठितकोव ओलोकेत्वा “सचाहं देविया हत्थं अपनेत्वा मम पुत्तं गण्हिस्सामि, देवी पबुज्झिस्सति, एवं मे गमनन्तरायो भविस्सति, बुद्धो हुत्वाव आगन्त्वा पुत्तं पस्सिस्सामी”ति पासादतलतो ओतरि. यं पन जातकट्ठकथायं “तदा सत्ताहजातो राहुलकुमारो होती”ति वुत्तं, तं सेसट्ठकथासु नत्थि, तस्मा इदमेव गहेतब्बं.
एवं बोधिसत्तो पासादतला ओतरित्वा अस्ससमीपं गन्त्वा एवमाह– “तात कण्डक, त्वं अज्ज एकरत्तिं मं तारय, अहं तं निस्साय बुद्धो हुत्वा सदेवकं लोकं तारेस्सामी”ति. ततो उल्लङ्घित्वा कण्डकस्स पिट्ठिं अभिरुहि. कण्डको गीवतो पट्ठाय आयामेन अट्ठारसहत्थो होति तदनुच्छविकेन उब्बेधेन समन्नागतो थामजवसम्पन्नो सब्बसेतो धोतसङ्खसदिसो. सो सचे हसेय्य वा पदसद्दं वा करेय्य, सद्दो सकलनगरं अवत्थरेय्य. तस्मा देवता अत्तनो आनुभावेन तस्स यथा न कोचि सुणाति, एवं हसितसद्दं सन्निरुम्भित्वा अक्कमन-अक्कमनपदवारे हत्थतलानि उपनामेसुं. बोधिसत्तो अस्सवरस्स पिट्ठिवेमज्झगतो छन्नं अस्सस्स वालधिं गाहापेत्वा अड्ढरत्तसमये महाद्वारसमीपं पत्तो. तदा पन राजा “एवं बोधिसत्तो याय कायचि वेलाय नगरद्वारं विवरित्वा निक्खमितुं न सक्खिस्सती”ति द्वीसु द्वारकवाटेसु एकेकं पुरिससहस्सेन विवरितब्बं कारापेसि. बोधिसत्तो थामबलसम्पन्नो, हत्थिगणनाय कोटिसहस्सहत्थीनं बलं धारेति, पुरिसगणनाय दसकोटिसहस्सपुरिसानं सो चिन्तेसि “सचे द्वारं न विवरीयति, अज्ज कण्डकस्स पिट्ठे निसिन्नोव वालधिं गहेत्वा ठितेन छन्नेन सद्धिंयेव कण्डकं ऊरूहि निप्पीळेत्वा अट्ठारसहत्थुब्बेधं पाकारं उप्पतित्वा अतिक्कमिस्सामी”ति. छन्नोपि चिन्तेसि “सचे द्वारं न विवरीयति, अहं अय्यपुत्तं खन्धे निसीदापेत्वा कण्डकं दक्खिणेन हत्थेन कुच्छियं परिक्खिपन्तो उपकच्छन्तरे कत्वा पाकारं उप्पतित्वा अतिक्कमिस्सामी”ति. कण्डकोपि चिन्तेसि “सचे द्वारं न विवरीयति, अहं अत्तनो सामिकं पिट्ठियं यथानिसिन्नमेव छन्नेन वालधिं गहेत्वा ठितेन सद्धिंयेव उक्खिपित्वा पाकारं उप्पतित्वा अतिक्कमिस्सामी”ति. सचे द्वारं न अवापुरीयित्थ, यथाचिन्तितमेव तेसु तीसु जनेसु अञ्ञतरो सम्पादेय्य. द्वारे अधिवत्था देवता पन द्वारं विवरि.