यथा पन अञ्ञे सत्ता मातुकुच्छितो निक्खमन्ता पटिकूलेन असुचिना मक्खिता निक्खमन्ति, न एवं बोधिसत्तो. सो पन धम्मासनतो ओतरन्तो धम्मकथिको विय, निस्सेणितो ओतरन्तो पुरिसो विय, च द्वे च हत्थे द्वे च पादे पसारेत्वा ठितकोव मातुकुच्छिसम्भवेन केनचि असुचिना अमक्खितो सुद्धो विसदो कासिकवत्थे निक्खित्तमणिरतनं विय जोतयन्तो मातुकुच्छितो निक्खमि. एवं सन्तेपि बोधिसत्तस्स च बोधिसत्तमातुया च सक्कारत्थं आकासतो द्वे उदकधारा निक्खमित्वा बोधिसत्तस्स च मातुया च सरीरे उतुं गाहापेसुं.
अथ नं सुवण्णजालेन पटिग्गहेत्वा ठितानं ब्रह्मानं हत्थतो चत्तारो महाराजानो मङ्गलसम्मताय सुखसम्फस्साय अजिनप्पवेणिया गण्हिंसु, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन. मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठाय पुरत्थिमदिसं ओलोकेसि, अनेकानि चक्कवाळसहस्सानि एकङ्गणानि अहेसुं. तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना “महापुरिस, इध तुम्हेहि सदिसो अञ्ञो नत्थि, कुतेत्थ उत्तरितरो”ति आहंसु. एवं चतस्सो दिसा, चतस्सो अनुदिसा, हेट्ठा, उपरीति दस दिसा अनुविलोकेत्वा अत्तना सदिसं कञ्चि अदिस्वा “अयं उत्तरादिसा”ति सत्तपदवीतिहारेन अगमासि, महाब्रह्मुना सेतच्छत्तं धारियमानो, सुयामेन वाळबीजनिं, अञ्ञाहि च देवताहि सेसराजककुधभण्डहत्थाहि अनुगम्ममानो. ततो सत्तमपदे ठितो “अग्गोहमस्मिं लोकस्सा”ति-आदिकं आसभिं वाचं निच्छारेन्तो सीहनादं नदि.
बोधिसत्तो हि तीसु अत्तभावेसु मातुकुच्छितो निक्खन्तमत्तोव वाचं निच्छारेसि महोसधत्तभावे, वेस्सन्तरत्तभावे, इमस्मिं अत्तभावेति. महोसधत्तभावे किरस्स मातुकुच्छितो निक्खन्तमत्तस्सेव सक्को देवराजा आगन्त्वा चन्दनसारं हत्थे ठपेत्वा गतो, सो तं मुट्ठियं कत्वाव निक्खन्तो. अथ नं माता “तात, किं गहेत्वा आगतोसी”ति पुच्छि. “ओसधं, अम्मा”ति. इति ओसधं गहेत्वा आगतत्ता “ओसधदारको”त्वेवस्स नामं अकंसु. तं ओसधं गहेत्वा चाटियं पक्खिपिंसु, आगतागतानं अन्धबधिरादीनं तदेव सब्बरोगवूपसमाय भेसज्जं अहोसि. ततो “महन्तं इदं ओसधं, महन्तं इदं ओसधन्”ति उप्पन्नवचनं उपादाय “महोसधो”त्वेवस्स नामं जातं. वेस्सन्तरत्तभावे पन मातुकुच्छितो निक्खन्तो दक्खिणहत्थं पसारेत्वा “अत्थि नु खो, अम्म, किञ्चि गेहस्मिं, दानं दस्सामी”ति वदन्तो निक्खमि. अथस्स माता “सधने कुले निब्बत्तोसि, ताता”ति पुत्तस्स हत्थं अत्तनो हत्थतले कत्वा सहस्सत्थविकं ठपेसि. इमस्मिं पन अत्तभावे इमं सीहनादं नदीति एवं बोधिसत्तो तीसु अत्तभावेसु मातुकुच्छितो निक्खन्तमत्तोव वाचं निच्छारेसि. यथा च पटिसन्धिग्गहणक्खणे, जातक्खणेपिस्स द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं. यस्मिं पन समये अम्हाकं बोधिसत्तो लुम्बिनीवने जातो, तस्मिंयेव समये राहुलमाता देवी, आनन्दत्थेरो, छन्नो अमच्चो, काळुदायी अमच्चो, कण्डको अस्सराजा, महाबोधिरुक्खो, चतस्सो निधिकुम्भियो च जाता. तत्थ एका गावुतप्पमाणा, एका अड्ढयोजनप्पमाणा, एका तिगावुतप्पमाणा, एका योजनप्पमाणा अहोसीति. इमे सत्त सहजाता नाम.
उभयनगरवासिनो बोधिसत्तं गहेत्वा कपिलवत्थुनगरमेव अगमंसु. तं दिवसंयेव च “कपिलवत्थुनगरे सुद्धोदनमहाराजस्स पुत्तो जातो, अयं कुमारो बोधितले निसीदित्वा बुद्धो भविस्सती”ति तावतिंसभवने हट्ठतुट्ठा देवसङ्घा चेलुक्खेपादीनि पवत्तेन्ता कीळिंसु. तस्मिं समये सुद्धोदनमहाराजस्स कुलूपको अट्ठसमापत्तिलाभी काळदेवीलो नाम तापसो भत्तकिच्चं कत्वा दिवाविहारत्थाय तावतिंसभवनं गन्त्वा तत्थ दिवाविहारं निसिन्नो ता देवता कीळमाना दिस्वा “किंकारणा तुम्हे एवं तुट्ठमानसा कीळथ, मय्हम्पेतं कारणं कथेथा”ति पुच्छि. देवता आहंसु “मारिस, सुद्धोदनरञ्ञो पुत्तो जातो, सो बोधितले निसीदित्वा बुद्धो हुत्वा धम्मचक्कं पवत्तेस्सति, तस्स अनन्तं बुद्धलीळं दट्ठुं धम्मञ्च सोतुं लच्छामाति इमिना कारणेन तुट्ठाम्हा”ति. तापसो तासं वचनं सुत्वा खिप्पं देवलोकतो ओरुय्ह राजनिवेसनं पविसित्वा पञ्ञत्तासने निसिन्नो “पुत्तो किर ते, महाराज, जातो, पस्सिस्सामि नन्”ति आह. राजा अलङ्कतपटियत्तं कुमारं आहरापेत्वा तापसं वन्दापेतुं अभिहरि, बोधिसत्तस्स पादा परिवत्तित्वा तापसस्स जटासु पतिट्ठहिंसु. बोधिसत्तस्स हि तेनत्तभावेन वन्दितब्बयुत्तको नाम अञ्ञो नत्थि. सचे हि अजानन्ता बोधिसत्तस्स सीसं तापसस्स पादमूले ठपेय्युं, सत्तधा तस्स मुद्धा फलेय्य. तापसो “न मे अत्तानं नासेतुं युत्तन्”ति उट्ठायासना बोधिसत्तस्स अञ्जलिं पग्गहेसि. राजा तं अच्छरियं दिस्वा अत्तनो पुत्तं वन्दि.
तापसो अतीते चत्तालीस कप्पे, अनागते चत्तालीसाति असीति कप्पे अनुस्सरति. बोधिसत्तस्स लक्खणसम्पत्तिं दिस्वा “भविस्सति नु खो बुद्धो, उदाहु नो”ति आवज्जेत्वा उपधारेन्तो “निस्संसयं बुद्धो भविस्सती”ति ञत्वा “अच्छरियपुरिसो अयन्”ति सितं अकासि. ततो “अहं इमं बुद्धभूतं दट्ठुं लभिस्सामि नु खो, नो”ति उपधारेन्तो “न लभिस्सामि, अन्तरायेव कालं कत्वा बुद्धसतेनपि बुद्धसहस्सेनपि गन्त्वा बोधेतुं असक्कुणेय्ये अरूपभवे निब्बत्तिस्सामी”ति दिस्वा “एवरूपं नाम अच्छरियपुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, महती वत मे जानि भविस्सती”ति परोदि.
मनुस्सा दिस्वा “अम्हाकं अय्यो इदानेव हसित्वा पुन परोदि. किं नु खो, भन्ते, अम्हाकं अय्यपुत्तस्स कोचि अन्तरायो भविस्सती”ति पुच्छिंसु. “नत्थेतस्स अन्तरायो, निस्संसयेन बुद्धो भविस्सती”ति. अथ “कस्मा परोदित्था”ति? “एवरूपं पुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, ‘महती वत मे जानि भविस्सती’ति अत्तानं अनुसोचन्तो रोदामी”ति आह. ततो सो “किं नु खो मे ञातकेसु कोचि एतं बुद्धभूतं दट्ठुं लभिस्सति, न लभिस्सती”ति उपधारेन्तो अत्तनो भागिनेय्यं नाळकदारकं अद्दस. सो भगिनिया गेहं गन्त्वा “कहं ते पुत्तो नाळको”ति? “अत्थि गेहे, अय्या”ति. “पक्कोसाहि नन्”ति पक्कोसापेत्वा अत्तनो सन्तिकं आगतं कुमारं आह– “तात, सुद्धोदनमहाराजस्स कुले पुत्तो जातो, बुद्धङ्कुरो एस, पञ्चतिंस वस्सानि अतिक्कमित्वा बुद्धो भविस्सति, त्वं एतं दट्ठुं लभिस्ससि, अज्जेव पब्बजाही”ति. सत्तासीतिकोटिधने कुले निब्बत्तदारकोपि “न मं मातुलो अनत्थे नियोजेस्सती”ति चिन्तेत्वा तावदेव अन्तरापणतो कासायानि चेव मत्तिकापत्तञ्च आहरापेत्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा “यो लोके उत्तमपुग्गलो, तं उद्दिस्स मय्हं पब्बज्जा”ति बोधिसत्ताभिमुखं अञ्जलिं पग्गय्ह पञ्चपतिट्ठितेन वन्दित्वा पत्तं थविकाय पक्खिपित्वा अंसकूटे लग्गेत्वा हिमवन्तं पविसित्वा समणधम्मं अकासि. सो परमाभिसम्बोधिं पत्तं तथागतं उपसङ्कमित्वा नाळकपटिपदं कथापेत्वा पुन हिमवन्तं पविसित्वा अरहत्तं पत्वा उक्कट्ठपटिपदं पटिपन्नो सत्तेव मासे आयुं पालेत्वा एकं सुवण्णपब्बतं निस्साय ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
बोधिसत्तम्पि खो पञ्चमे दिवसे सीसं न्हापेत्वा “नामग्गहणं गण्हिस्सामा”ति राजभवनं चतुज्जातिकगन्धेहि विलिम्पित्वा लाजापञ्चमकानि पुप्फानि विकिरित्वा असम्भिन्नपायासं पचापेत्वा तिण्णं वेदानं पारङ्गते अट्ठसतब्राह्मणे निमन्तेत्वा राजभवने निसीदापेत्वा सुभोजनं भोजेत्वा महासक्कारं कत्वा “किं नु खो भविस्सती”ति लक्खणानि परिग्गहापेसुं. तेसु–
“रामो धजो लक्खणो चापि मन्ती, कोण्डञ्ञो च भोजो सुयामो सुदत्तो;
एते तदा अट्ठ अहेसुं ब्राह्मणा, छळङ्गवा मन्तं वियाकरिंसू”ति.–

इमे अट्ठेव ब्राह्मणा लक्खणपरिग्गाहका अहेसुं. पटिसन्धिग्गहणदिवसे सुपिनोपि एतेहेव परिग्गहितो. तेसु सत्त जना द्वे अङ्गुलियो उक्खिपित्वा द्वेधा ब्याकरिंसु– “इमेहि लक्खणेहि समन्नागतो अगारं अज्झावसमानो राजा होति चक्कवत्ती, पब्बजमानो बुद्धो”ति, सब्बं चक्कवत्तिरञ्ञो सिरिविभवं आचिक्खिंसु. तेसं पन सब्बदहरो गोत्ततो कोण्डञ्ञो नाम माणवो बोधिसत्तस्स वरलक्खणनिप्फत्तिं ओलोकेत्वा– “इमस्स अगारमज्झे ठानकारणं नत्थि, एकन्तेनेस विवट्टच्छदो बुद्धो भविस्सती”ति एकमेव अङ्गुलिं उक्खिपित्वा एकंसब्याकरणं ब्याकासि. अयञ्हि कताधिकारो पच्छिमभविकसत्तो पञ्ञाय इतरे सत्त जने अभिभवित्वा “इमेहि लक्खणेहि समन्नागतस्स अगारमज्झे ठानं नाम नत्थि, असंसयं बुद्धो भविस्सती”ति एकमेव गतिं अद्दस, तस्मा एकं अङ्गुलिं उक्खिपित्वा एवं ब्याकासि. अथस्स नामं गण्हन्ता सब्बलोकस्स अत्थसिद्धिकरत्ता “सिद्धत्थो”ति नाममकंसु.

अथ ते ब्राह्मणा अत्तनो घरानि गन्त्वा पुत्ते आमन्तयिंसु– “ताता, अम्हे महल्लका, सुद्धोदनमहाराजस्स पुत्तं सब्बञ्ञुतं पत्तं मयं सम्भवेय्याम वा नो वा, तुम्हे तस्मिं कुमारे सब्बञ्ञुतं पत्ते तस्स सासने पब्बजेय्याथा”ति. ते सत्तपि जना यावतायुकं ठत्वा यथाकम्मं गता, कोण्डञ्ञमाणवोव अरोगो अहोसि. सो महासत्ते वुड्ढिमन्वाय महाभिनिक्खमनं अभिनिक्खमित्वा अनुक्कमेन उरुवेलं गन्त्वा “रमणीयो, वत अयं भूमिभागो, अलं वतिदं कुलपुत्तस्स पधानत्थिकस्स पधानाया”ति चित्तं उप्पादेत्वा तत्थ वासं उपगते “महापुरिसो पब्बजितो”ति सुत्वा तेसं ब्राह्मणानं पुत्ते उपसङ्कमित्वा एवमाह “सिद्धत्थकुमारो किर पब्बजितो, सो निस्संसयं बुद्धो भविस्सति. सचे तुम्हाकं पितरो अरोगा अस्सु, अज्ज निक्खमित्वा पब्बजेय्युं. सचे तुम्हेपि इच्छेय्याथ, एथ, अहं तं पुरिसं अनुपब्बजिस्सामी”ति. ते सब्बे एकच्छन्दा भवितुं नासक्खिंसु तयो जना न पब्बजिंसु. कोण्डञ्ञब्राह्मणं जेट्ठकं कत्वा इतरे चत्तारो पब्बजिंसु. ते पञ्चपि जना पञ्चवग्गियत्थेरा नाम जाता.
तदा पन राजा “किं दिस्वा मय्हं पुत्तो पब्बजिस्सती”ति पुच्छि. “चत्तारि पुब्बनिमित्तानी”ति. “कतरञ्च कतरञ्चा”ति? “जराजिण्णं, ब्याधितं, कालकतं, पब्बजितन्”ति. राजा “इतो पट्ठाय एवरूपानं मम पुत्तस्स सन्तिकं उपसङ्कमितुं मा अदत्थ, मय्हं पुत्तस्स बुद्धभावेन कम्मं नत्थि, अहं मम पुत्तं द्विसहस्सदीपपरिवारानं चतुन्नं महादीपानं इस्सरियाधिपच्चं रज्जं कारेन्तं छत्तिंसयोजनपरिमण्डलाय परिसाय परिवुतं गगनतले विचरमानं पस्सितुकामो”ति. एवञ्च पन वत्वा इमेसं चतुप्पकारानं निमित्तानं कुमारस्स चक्खुपथे आगमननिवारणत्थं चतूसु दिसासु गावुते गावुते आरक्खं ठपेसि. तं दिवसं पन मङ्गलट्ठाने सन्निपतितेसु असीतिया ञातिकुलसहस्सेसु एकेको एकमेकं पुत्तं पटिजानि– “अयं बुद्धो वा होतु राजा वा, मयं एकमेकं पुत्तं दस्साम. सचेपि बुद्धो भविस्सति, खत्तियसमणेहेव पुरक्खतपरिवारितो विचरिस्सति. सचेपि राजा भविस्सति, खत्तियकुमारेहेव पुरक्खतपरिवारितो विचरिस्सती”ति. राजापि बोधिसत्तस्स उत्तमरूपसम्पन्ना विगतसब्बदोसा धातियो पच्चुपट्ठापेसि. बोधिसत्तो अनन्तेन परिवारेन महन्तेन सिरिसोभग्गेन वड्ढति.
अथेकदिवसं रञ्ञो वप्पमङ्गलं नाम अहोसि. तं दिवसं सकलनगरं देवविमानं विय अलङ्करोन्ति. सब्बे दासकम्मकरादयो अहतवत्थनिवत्था गन्धमालादिपटिमण्डिता राजकुले सन्निपतन्ति. रञ्ञो कम्मन्ते नङ्गलसहस्सं योजीयति. तस्मिं पन दिवसे एकेनून-अट्ठसतनङ्गलानि सद्धिं बलिबद्दरस्मियोत्तेहि रजतपरिक्खतानि होन्ति, रञ्ञो आलम्बननङ्गलं पन रत्तसुवण्णपरिक्खतं होति. बलिबद्दानं सिङ्गरस्मिपतोदापि सुवण्णपरिक्खताव होन्ति. राजा महता परिवारेन निक्खन्तो पुत्तं गहेत्वा अगमासि. कम्मन्तट्ठाने एको जम्बुरुक्खो बहलपलासो सन्दच्छायो अहोसि. तस्स हेट्ठा कुमारस्स सयनं पञ्ञपापेत्वा उपरि सुवण्णतारकखचितं वितानं बन्धापेत्वा साणिपाकारेन परिक्खिपापेत्वा आरक्खं ठपापेत्वा राजा सब्बालङ्कारं अलङ्करित्वा अमच्चगणपरिवुतो नङ्गलकरणट्ठानं अगमासि. तत्थ राजा सुवण्णनङ्गलं गण्हाति, अमच्चा एकेनूनट्ठसतरजतनङ्गलानि, कस्सका सेसनङ्गलानि. ते तानि गहेत्वा इतो चितो च कसन्ति. राजा पन ओरतो वा पारं गच्छति, पारतो वा ओरं आगच्छति. एतस्मिं ठाने महासम्पत्ति अहोसि. बोधिसत्तं परिवारेत्वा निसिन्ना धातियो “रञ्ञो सम्पत्तिं पस्सिस्सामा”ति अन्तोसाणितो बहि निक्खन्ता. बोधिसत्तो इतो चितो च ओलोकेन्तो कञ्चि अदिस्वा वेगेन उट्ठाय पल्लङ्कं आभुजित्वा आनापाने परिग्गहेत्वा पठमज्झानं निब्बत्तेसि. धातियो खज्जभोज्जन्तरे विचरमाना थोकं चिरायिंसु. सेसरुक्खानं छाया निवत्ता, तस्स पन रुक्खस्स परिमण्डला हुत्वा अट्ठासि. धातियो “अय्यपुत्तो एकतो”ति वेगेन साणिं उक्खिपित्वा अन्तो पविसमाना बोधिसत्तं सयने पल्लङ्केन निसिन्नं तञ्च पाटिहारियं दिस्वा गन्त्वा रञ्ञो आरोचेसुं– “देव, कुमारो एवं निसिन्नो, अञ्ञेसं रुक्खानं छाया निवत्ता, जम्बुरुक्खस्स पन परिमण्डला ठिता”ति. राजा वेगेनागन्त्वा पाटिहारियं दिस्वा– “इदं ते, तात, दुतियं वन्दनन्”ति पुत्तं वन्दि.