2. अविदूरेनिदानकथा
तुसितपुरे वसन्तेयेव पन बोधिसत्ते बुद्धकोलाहलं नाम उदपादि. लोकस्मिञ्हि तीणि कोलाहलानि उप्पज्जन्ति– कप्पकोलाहलं, बुद्धकोलाहलं, चक्कवत्तिकोलाहलन्ति. तत्थ “वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सती”ति लोकब्यूहा नाम कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदमुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा मनुस्सपथे विचरन्ता एवं आरोचेन्ति “मारिसा इतो वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सति, अयं लोको विनस्सिस्सति, महासमुद्दोपि सुस्सिस्सति अयञ्च महापथवी सिनेरु च पब्बतराजा उड्डय्हिस्सन्ति विनस्सिस्सन्ति, याव ब्रह्मलोका लोकविनासो भविस्सति, मेत्तं मारिसा भावेथ, करुणं, मुदितं, उपेक्खं मारिसा भावेथ, मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथा”ति. इदं कप्पकोलाहलं नाम. वस्ससहस्सस्स अच्चयेन पन सब्बञ्ञुबुद्धो लोके उप्पज्जिस्सतीति लोकपालदेवता “इतो मारिसा वस्ससहस्सस्स अच्चयेन बुद्धो लोके उप्पज्जिस्सती”ति उग्घोसेन्ता आहिण्डन्ति. इदं बुद्धकोलाहलं नाम. वस्ससतस्स अच्चयेन चक्कवत्ती राजा उप्पज्जिस्सतीति देवता “इतो मारिसा वस्ससतस्स अच्चयेन चक्कवत्ती राजा लोके उप्पज्जिस्सती”ति उग्घोसेन्तियो आहिण्डन्ति. इदं चक्कवत्तिकोलाहलं नाम. इमानि तीणि कोलाहलानि महन्तानि होन्ति. तेसु बुद्धकोलाहलसद्दं सुत्वा सकलदससहस्सचक्कवाळदेवता एकतो सन्निपतित्वा “असुको नाम सत्तो बुद्धो भविस्सती”ति ञत्वा तं उपसङ्कमित्वा आयाचन्ति. आयाचमाना च पुब्बनिमित्तेसु उप्पन्नेसु आयाचन्ति. तदा पन सब्बापि देवता एकेकचक्कवाळे चतुमहाराजसक्कसुयामसन्तुसितसुनिम्मितवसवत्तिमहाब्रह्मेहि सद्धिं एकचक्कवाळे सन्निपतित्वा तुसितभवने बोधिसत्तस्स सन्तिकं गन्त्वा “मारिसा तुम्हेहि दस पारमियो पूरेन्तेहि न सक्कसम्पत्तिं, न मारसम्पत्तिं, न ब्रह्मसम्पत्तिं, न चक्कवत्तिसम्पत्तिं पत्थेन्तेहि पूरिता, लोकनित्थरणत्थाय पन सब्बञ्ञुतं पत्थेन्तेहि पूरिता, सो वो इदानि कालो मारिसा बुद्धत्ताय समयो, मारिसा बुद्धत्ताय समयो”ति याचिंसु. अथ महासत्तो देवतानं पटिञ्ञं अदत्वाव कालदीपदेसकुलजनेत्ति-आयुपरिच्छेदवसेन पञ्चमहाविलोकनं नाम विलोकेसि. तत्थ “कालो नु खो, अकालो नु खो”ति पठमं कालं विलोकेसि. तत्थ वस्ससतसहस्सतो उद्धं वड्ढित-आयुकालो कालो नाम न होति. कस्मा? तदा हि सत्तानं जातिजरामरणानि न पञ्ञायन्ति. बुद्धानञ्च धम्मदेसना तिलक्खणमुत्ता नाम नत्थि. तेसं “अनिच्चं, दुक्खं, अनत्ता”ति कथेन्तानं “किं नामेतं कथेन्ती”ति नेव सोतब्बं न सद्धातब्बं मञ्ञन्ति, ततो अभिसमयो न होति, तस्मिं असति अनिय्यानिकं सासनं होति. तस्मा सो अकालो. वस्ससततो ऊन-आयुकालोपि कालो न होति. कस्मा? तदा सत्ता उस्सन्नकिलेसा होन्ति, उस्सन्नकिलेसानञ्च दिन्नो ओवादो ओवादट्ठाने न तिट्ठति, उदके दण्डराजि विय खिप्पं विगच्छति तस्मा सोपि अकालो. वस्ससतसहस्सतो पन पट्ठाय हेट्ठा, वस्ससततो पट्ठाय उद्धं आयुकालो कालो नाम. तदा च वस्ससतकालो. अथ महासत्तो “निब्बत्तितब्बकालो”ति कालं पस्सि. ततो दीपं विलोकेन्तो सपरिवारे चत्तारो दीपे ओलोकेत्वा “तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्ती”ति दीपं पस्सि. ततो “जम्बुदीपो नाम महा दसयोजनसहस्सपरिमाणो, कतरस्मिं नु खो पदेसे बुद्धा निब्बत्तन्ती”ति ओकासं विलोकेन्तो मज्झिमदेसं पस्सि. मज्झिमदेसो नाम– “पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो, तस्स अपरेन महासालो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. पुब्बदक्खिणाय दिसाय सल्लवती नाम नदी, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय दिसाय उसीरद्धजो नाम पब्बतो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे”ति एवं विनये (महाव. 259) वुत्तो पदेसो. सो आयामतो तीणि योजनसतानि, वित्थारतो अड्ढतेय्यानि, परिक्खेपतो नव योजनसतानीति एतस्मिं पदेसे बुद्धा, पच्चेकबुद्धा, अग्गसावका, असीति महासावका, चक्कवत्तिराजा अञ्ञे च महेसक्खा खत्तियब्राह्मणगहपतिमहासाला उप्पज्जन्ति. इदञ्चेत्थ कपिलवत्थु नाम नगरं, तत्थ मया निब्बत्तितब्बन्ति निट्ठं अगमासि. ततो कुलं विलोकेन्तो “बुद्धा नाम वेस्सकुले वा सुद्दकुले वा न निब्बत्तन्ति, लोकसम्मते पन खत्तियकुले वा ब्राह्मणकुलेवाति द्वीसुयेव कुलेसु निब्बत्तन्ति. इदानि च खत्तियकुलं लोकसम्मतं तत्थ निब्बत्तिस्सामि. सुद्धोदनो नाम राजा मे पिता भविस्सती”ति कुलं पस्सि. ततो मातरं विलोकेन्तो “बुद्धमाता नाम लोला सुराधुत्ता न होति, कप्पसतसहस्सं पन पूरितपारमी जातितो पट्ठाय अखण्डपञ्चसीलायेव होति. अयञ्च महामाया नाम देवी एदिसी, अयं मे माता भविस्सति, कित्तकं पनस्सा आयूति दसन्नं मासानं उपरि सत्त दिवसानी”ति पस्सि. इति इमं पञ्चमहाविलोकनं विलोकेत्वा “कालो मे मारिसा बुद्धभावाया”ति देवतानं सङ्गहं करोन्तो पटिञ्ञं दत्वा “गच्छथ, तुम्हे”ति ता देवता उय्योजेत्वा तुसितदेवताहि परिवुतो तुसितपुरे नन्दनवनं पाविसि. सब्बदेवलोकेसु हि नन्दनवनं अत्थियेव. तत्थ नं देवता “इतो चुतो सुगतिं गच्छ, इतो चुतो सुगतिं गच्छा”ति पुब्बे कतकुसलकम्मोकासं सारयमाना विचरन्ति. सो एवं देवताहि कुसलं सारयमानाहि परिवुतो तत्थ विचरन्तो चवित्वा महामायाय देविया कुच्छिस्मिं पटिसन्धिं गण्हि. तस्स आविभावत्थं अयमनुपुब्बिकथा– तदा किर कपिलवत्थुनगरे आसाळ्हिनक्खत्तं सङ्घुट्ठं अहोसि, महाजनो नक्खत्तं कीळति. महामायापि देवी पुरे पुण्णमाय सत्तमदिवसतो पट्ठाय विगतसुरापानं मालागन्धविभूतिसम्पन्नं नक्खत्तकीळं अनुभवमाना सत्तमे दिवसे पातोव उट्ठाय गन्धोदकेन न्हायित्वा चत्तारि सतसहस्सानि विस्सज्जेत्वा महादानं दत्वा सब्बालङ्कारविभूसिता वरभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय अलङ्कतपटियत्तं सिरिगब्भं पविसित्वा सिरिसयने निपन्ना निद्दं ओक्कममाना इमं सुपिनं अद्दस– ‘चत्तारो किर नं महाराजानो सयनेनेव सद्धिं उक्खिपित्वा हिमवन्तं नेत्वा सट्ठियोजनिके मनोसिलातले सत्तयोजनिकस्स महासालरुक्खस्स हेट्ठा ठपेत्वा एकमन्तं अट्ठंसु. अथ नेसं देवियो आगन्त्वा देविं अनोतत्तदहं नेत्वा मनुस्समलहरणत्थं न्हापेत्वा दिब्बवत्थं निवासापेत्वा गन्धेहि विलिम्पापेत्वा दिब्बपुप्फानि पिळन्धापेत्वा ततो अविदूरे एको रजतपब्बतो अत्थि, तस्स अन्तो कनकविमानं अत्थि तत्थ पाचीनसीसकं दिब्बसयनं पञ्ञापेत्वा निपज्जापेसुं. अथ बोधिसत्तो सेतवरवारणो हुत्वा ततो अविदूरे एको सुवण्णपब्बतो अत्थि, तत्थ विचरित्वा ततो ओरुय्ह रजतपब्बतं अभिरुहित्वा उत्तरदिसतो आगम्म रजतदामवण्णाय सोण्डाय सेतपदुमं गहेत्वा कोञ्चनादं नदित्वा कनकविमानं पविसित्वा मातुसयनं तिक्खत्तुं पदक्खिणं कत्वा दक्खिणपस्सं फालेत्वा कुच्छिं पविट्ठसदिसो अहोसी’ति. एवं उत्तरासाळ्हनक्खत्तेन पटिसन्धिं गण्हि. पुनदिवसे पबुद्धा देवी तं सुपिनं रञ्ञो आरोचेसि. राजा चतुसट्ठिमत्ते ब्राह्मणपामोक्खे पक्कोसापेत्वा गोमयहरितूपलित्ताय लाजादीहि कतमङ्गलसक्काराय भूमिया महारहानि आसनानि पञ्ञापेत्वा तत्थ निसिन्नानं ब्राह्मणानं सप्पिमधुसक्खराभिसङ्खतस्स वरपायासस्स सुवण्णरजतपातियो पूरेत्वा सुवण्णरजतपातीहियेव पटिकुज्जित्वा अदासि, अञ्ञेहि च अहतवत्थकपिलगाविदानादीहि ते सन्तप्पेसि. अथ नेसं सब्बकामेहि सन्तप्पितानं सुपिनं आरोचापेत्वा “किं भविस्सती”ति पुच्छि. ब्राह्मणा आहंसु “मा चिन्तयि, महाराज, देविया ते कुच्छिम्हि गब्भो पतिट्ठितो, सो च खो पुरिसगब्भो, न इत्थिगब्भो, पुत्तो ते भविस्सति. सो सचे अगारं अज्झावसिस्सति, राजा भविस्सति चक्कवत्ती; सचे अगारा निक्खम्म पब्बजिस्सति, बुद्धो भविस्सति लोके विवट्टच्छदो”ति. बोधिसत्तस्स पन मातुकुच्छिम्हि पटिसन्धिग्गहणक्खणे एकप्पहारेनेव सकलदससहस्सी लोकधातु सङ्कम्पि सम्पकम्पि सम्पवेधि. बात्तिंसपुब्बनिमित्तानि पातुरहेसुं– दससु चक्कवाळसहस्सेसु अप्पमाणो ओभासो फरि. तस्स तं सिरिं दट्ठुकामा विय अन्धा चक्खूनि पटिलभिंसु, बधिरा सद्दं सुणिंसु, मूगा समालपिंसु, खुज्जा उजुगत्ता अहेसुं, पङ्गुला पदसा गमनं पटिलभिंसु, बन्धनगता सब्बसत्ता अन्दुबन्धनादीहि मुच्चिंसु, सब्बनरकेसु अग्गि निब्बायि, पेत्तिविसये खुप्पिपासा वूपसमि, तिरच्छानानं भयं नाहोसि, सब्बसत्तानं रोगो वूपसमि, सब्बसत्ता पियंवदा अहेसुं, मधुरेनाकारेन अस्सा हसिंसु, वारणा गज्जिंसु, सब्बतूरियानि सकसकनिन्नादं मुञ्चिंसु, अघट्टितानियेव मनुस्सानं हत्थूपगादीनि आभरणानि विरविंसु, सब्बदिसा विप्पसन्ना अहेसुं सत्तानं सुखं उप्पादयमानो मुदुसीतलवातो वायि, अकालमेघो वस्सि, पथवितोपि उदकं उब्भिज्जित्वा विस्सन्दि, पक्खिनो आकासगमनं विजहिंसु, नदियो असन्दमाना अट्ठंसु, महासमुद्दे मधुरं उदकं अहोसि, सब्बत्थकमेव पञ्चवण्णेहि पदुमेहि सञ्छन्नतलो अहोसि, थलजजलजादीनि सब्बपुप्फानि पुप्फिंसु, रुक्खानं खन्धेसु खन्धपदुमानि, साखासु साखापदुमानि, लतासु लतापदुमानि पुप्फिंसु, थले सिलातलानि भिन्दित्वा उपरूपरि सत्त सत्त हुत्वा दण्डपदुमानि नाम निक्खमिंसु, आकासे ओलम्बकपदुमानि नाम निब्बत्तिंसु, समन्ततो पुप्फवस्सा वस्सिंसु, आकासे दिब्बतूरियानि वज्जिंसु, सकलदससहस्सिलोकधातु वट्टेत्वा विस्सट्ठमालागुळो विय, उप्पीळेत्वा बद्धमालाकलापो विय, अलङ्कतपटियत्तं मालासनं विय च एकमालामालिनी विप्फुरन्तवाळबीजनी पुप्फधूमगन्धपरिवासिता परमसोभग्गप्पत्ता अहोसि. एवं गहितपटिसन्धिकस्स बोधिसत्तस्स पटिसन्धितो पट्ठाय बोधिसत्तस्स चेव बोधिसत्तमातुया च उपद्दवनिवारणत्थं खग्गहत्था चत्तारो देवपुत्ता आरक्खं गण्हिंसु. बोधिसत्तमातु पन पुरिसेसु रागचित्तं नुप्पज्जि, लाभग्गयसग्गप्पत्ता च अहोसि सुखिनी अकिलन्तकाया. बोधिसत्तञ्च अन्तोकुच्छिगतं विप्पसन्ने मणिरतने आवुतपण्डुसुत्तं विय पस्सति. यस्मा च बोधिसत्तेन वसितकुच्छि नाम चेतियगब्भसदिसा होति, न सक्का अञ्ञेन सत्तेन आवसितुं वा परिभुञ्जितुं वा, तस्मा बोधिसत्तमाता सत्ताहजाते बोधिसत्ते कालं कत्वा तुसितपुरे निब्बत्तति. यथा च अञ्ञा इत्थियो दस मासे अपत्वापि अतिक्कमित्वापि निसिन्नापि निपन्नापि विजायन्ति, न एवं बोधिसत्तमाता. सा पन बोधिसत्तं दस मासे कुच्छिना परिहरित्वा ठिताव विजायति. अयं बोधिसत्तमातुधम्मता. महामायापि देवी पत्तेन तेलं विय दस मासे कुच्छिना बोधिसत्तं परिहरित्वा परिपुण्णगब्भा ञातिघरं गन्तुकामा सुद्धोदनमहाराजस्स आरोचेसि– “इच्छामहं, देव, कुलसन्तकं देवदहनगरं गन्तुन्”ति. राजा “साधू”ति सम्पटिच्छित्वा कपिलवत्थुतो याव देवदहनगरा मग्गं समं कारेत्वा कदलिपुण्णघटधजपटाकादीहि अलङ्कारापेत्वा देवि सुवण्णसिविकाय निसीदापेत्वा अमच्चसहस्सेन उक्खिपापेत्वा महन्तेन परिवारेन पेसेसि. द्विन्नं पन नगरानं अन्तरे उभयनगरवासीनम्पि लुम्बिनीवनं नाम मङ्गलसालवनं अत्थि, तस्मिं समये मूलतो पट्ठाय याव अग्गसाखा सब्बं एकपालिफुल्लं अहोसि, साखन्तरेहि चेव पुप्फन्तरेहि च पञ्चवण्णा भमरगणा नानप्पकारा च सकुणसङ्घा मधुरस्सरेन विकूजन्ता विचरन्ति. सकलं लुम्बिनीवनं चित्तलतावनसदिसं, महानुभावस्स रञ्ञो सुसज्जितं आपानमण्डलं विय अहोसि. देविया तं दिस्वा सालवनकीळं कीळितुकामताचित्तं उदपादि. अमच्चा देविं गहेत्वा सालवनं पविसिंसु. सा मङ्गलसालमूलं गन्त्वा सालसाखं गण्हितुकामा अहोसि, सालसाखा सुसेदितवेत्तग्गं विय ओनमित्वा देविया हत्थपथं उपगञ्छि. सा हत्थं पसारेत्वा साखं अग्गहेसि. तावदेव चस्सा कम्मजवाता चलिंसु. अथस्सा साणिं परिक्खिपित्वा महाजनो पटिक्कमि. सालसाखं गहेत्वा तिट्ठमानाय एवस्सा गब्भवुट्ठानं अहोसि. तङ्खणंयेव चत्तारो विसुद्धचित्ता महाब्रह्मानो सुवण्णजालं आदाय सम्पत्ता तेन सुवण्णजालेन बोधिसत्तं सम्पटिच्छित्वा मातु पुरतो ठपेत्वा “अत्तमना, देवि, होहि, महेसक्खो ते पुत्तो उप्पन्नो”ति आहंसु.