[99] 9. परोसहस्सजातकवण्णना

परोसहस्सम्पि समागतानन्ति इदं सत्था जेतवने विहरन्तो पुथुज्जनपुच्छापञ्चकं आरब्भ कथेसि वत्थु सरभजातके (जा. 1.13.134 आदयो) आवि भविस्सति. एकस्मिं पन समये भिक्खू धम्मसभायं सन्निपतित्वा “आवुसो, दसबलेन संखित्तेन कथितं धम्मसेनापति सारिपुत्तो वित्थारेन ब्याकासी”ति थेरस्स गुणं कथयमाना निसीदिंसु. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, सारिपुत्तो इदानेव मया संखित्तेन भासितं वित्थारेन ब्याकरोति, पुब्बेपि ब्याकासियेवा”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उदिच्चब्राह्मणकुले निब्बत्तित्वा तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा कामे पहाय इसिपब्बज्जं पब्बजित्वा पञ्चाभिञ्ञा अट्ठ समापत्तियो निब्बत्तेत्वा हिमवन्ते विहासि. परिवारोपिस्स पञ्च तापससतानि अहेसुं. अथस्स जेट्ठन्तेवासिको वस्सारत्तसमये उपड्ढं इसिगणं आदाय लोणम्बिलसेवनत्थाय मनुस्सपथं अगमासि. तदा बोधिसत्तस्स कालकिरियासमयो जातो. अथ नं अन्तेवासिका “आचरिय, कतरो वो गुणो लद्धो”ति अधिगमं पुच्छिंसु. सो “नत्थि किञ्ची”ति वत्वा आभस्सरब्रह्मलोके निब्बत्ति. बोधिसत्ता हि अरूपसमापत्तिलाभिनो हुत्वापि अभब्बट्ठानत्ता आरुप्पे न निब्बत्तन्ति. अन्तेवासिका “आचरियस्स अधिगमो नत्थी”ति आळाहने सक्कारं न करिंसु.
जेट्ठन्तेवासिको आगन्त्वा “कहं आचरियो”ति पुच्छित्वा “कालकतो”ति सुत्वा “अपि आचरियं अधिगमं पुच्छित्था”ति आह. “आम, पुच्छिम्हा”ति. “किं कथेसी”ति? “नत्थि किञ्चीति तेन वुत्तं, अथस्स अम्हेहि सक्कारो न कतो”ति आहंसु. जेट्ठन्तेवासिको “तुम्हे आचरियस्स वचनत्थं न जानाथ, आकिञ्चञ्ञायतनसमापत्तिलाभी आचरियो”ति आह. ते तस्मिं पुनप्पुनं कथेन्तेपि न सद्दहिंसु. बोधिसत्तो तं कारणं ञत्वा “अन्धबाला मम जेट्ठन्तेवासिकस्स वचनं न सद्दहन्ति. इमं तेसं कारणं पाकटं करिस्सामी”ति ब्रह्मलोका आगन्त्वा अस्समपदमत्थके महन्तेनानुभावेन आकासे ठत्वा जेट्ठन्तेवासिकस्स पञ्ञानुभावं वण्णेन्तो इमं गाथमाह–
99. “परोसहस्सम्पि समागतानं, कन्देय्युं ते वस्ससतं अपञ्ञा;
एकोव सेय्यो पुरिसो सपञ्ञो, यो भासितस्स विजानाति अत्थन्”ति.
तत्थ परोसहस्सम्पीति अतिरेकसहस्सम्पि. समागतानन्ति सन्निपतितानं भासितस्स अत्थं जानितुं असक्कोन्तानं बालानं. कन्देय्युं ते वस्ससतं अपञ्ञाति ते एवं समागता अपञ्ञा इमे बालतापसा विय वस्ससतम्पि वस्ससहस्सम्पि रोदेय्युं परिदेवेय्युं, रोदमानापि पन अत्थं वा कारणं वा नेव जानेय्युन्ति दीपेति. एकोव सेय्यो पुरिसो सपञ्ञोति एवरूपानं बालानं परोसहस्सतोपि एको पण्डितपुरिसोव सेय्यो वरतरोति अत्थो. कीदिसो सपञ्ञोति? यो भासितस्स विजानाति अत्थं अयं जेट्ठन्तेवासिको वियाति.
एवं महासत्तो आकासे ठितोव धम्मं देसेत्वा तापसगणं बुज्झापेत्वा ब्रह्मलोकमेव गतो. तेपि तापसा जीवितपरियोसाने ब्रह्मलोकपरायणा अहेसुं.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि– “तदा जेट्ठन्तेवासिको सारिपुत्तो अहोसि, महाब्रह्मा पन अहमेव अहोसिन्”ति.

परोसहस्सजातकवण्णना नवमा.