[98] 8. कूटवाणिजजातकवण्णना

साधु खो पण्डितो नामाति इदं सत्था जेतवने विहरन्तो एकं कूटवाणिजं आरब्भ कथेसि. सावत्थियञ्हि द्वे जना एकतो वणिज्जं करोन्ता भण्डं सकटेनादाय जनपदं गन्त्वा लद्धलाभा पच्चागमिंसु. तेसु कूटवाणिजो चिन्तेसि “अयं बहू दिवसे दुब्भोजनेन दुक्खसेय्याय किलन्तो, इदानि अत्तनो घरे नानग्गरसेहि यावदत्थं सुभोजनं भुञ्जित्वा अजीरकेन मरिस्सति. अथाहं इमं भण्डं तयो कोट्ठासे कत्वा एकं तस्स दारकानं दस्सामि, द्वे कोट्ठासे अत्तना गहेस्सामी”ति. सो “अज्ज भाजेस्साम, स्वे भाजेस्सामा”ति भण्डं भाजेतुं न इच्छि. अथ नं पण्डितवाणिजो अकामकं निप्पीळेत्वा भाजापेत्वा विहारं गन्त्वा सत्थारं वन्दित्वा कतपटिसन्थारो “अतिपपञ्चो ते कतो, इधागन्त्वापि चिरेन बुद्धुपट्ठानं आगतोसी”ति वुत्ते तं पवत्तिं भगवतो आरोचेसि. सत्था “न खो सो, उपासक, इदानेव कूटवाणिजो, पुब्बेपि कूटवाणिजोयेव. इदानि पन तं वञ्चेतुकामो जातो, पुब्बे पण्डितेपि वञ्चेतुं उस्सही”ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसियं वाणिजकुले निब्बत्ति, नामग्गहणदिवसे चस्स “पण्डितो”ति नामं अकंसु. सो वयप्पत्तो अञ्ञेन वाणिजेन सद्धिं एकतो हुत्वा वणिज्जं करोति, तस्स “अतिपण्डितो”ति नामं अहोसि. ते बाराणसितो पञ्चहि सकटसतेहि भण्डं आदाय जनपदं गन्त्वा वणिज्जं कत्वा लद्धलाभा पुन बाराणसिं आगमिंसु. अथ नेसं भण्डभाजनकाले अतिपण्डितो आह “मया द्वे कोट्ठासा लद्धब्बा”ति. “किंकारणा”ति? “त्वं पण्डितो, अहं अतिपण्डितो. पण्डितो एकं लद्धुं अरहति, अतिपण्डितो द्वे”ति. “ननु अम्हाकं द्विन्नं भण्डमूलकम्पि गोणादयोपि समसमायेव, त्वं कस्मा द्वे कोट्ठासे लद्धुं अरहसी”ति. “अतिपण्डितभावेना”ति. एवं ते कथं वड्ढेत्वा कलहं अकंसु.
ततो अतिपण्डितो “अत्थेको उपायो”ति चिन्तेत्वा अत्तनो पितरं एकस्मिं सुसिररुक्खे पवेसेत्वा “त्वं अम्हेसु आगतेसु ‘अतिपण्डितो द्वे कोट्ठासे लद्धुं अरहती’ति वदेय्यासी”ति वत्वा बोधिसत्तं उपसङ्कमित्वा “सम्म, मय्हं द्विन्नं कोट्ठासानं युत्तभावं वा अयुत्तभावं वा एसा रुक्खदेवता जानाति, एहि, तं पुच्छिस्सामा”ति तं तत्थ नेत्वा “अय्ये रुक्खदेवते, अम्हाकं अट्टं पच्छिन्दा”ति आह. अथस्स पिता सरं परिवत्तेत्वा “तेन हि कथेथा”ति आह. “अय्ये, अयं पण्डितो, अहं अतिपण्डितो. अम्हेहि एकतो वोहारो कतो, तत्थ केन किं लद्धब्बन्ति. पण्डितेन एको कोट्ठासो, अतिपण्डितेन पन द्वे कोट्ठासा लद्धब्बा”ति. बोधिसत्तो एवं विनिच्छितं अट्टं सुत्वा “इदानि देवताभावं वा अदेवताभावं वा जानिस्सामी”ति पलालं आहरित्वा सुसिरं पूरेत्वा अग्गिं अदासि, अतिपण्डितस्स पिता जालाय फुट्ठकाले अड्ढज्झामेन सरीरेन उपरि आरुय्ह साखं गहेत्वा ओलम्बन्तो भूमियं पतित्वा इमं गाथमाह–
98. “साधु खो पण्डितो नाम, न त्वेव अतिपण्डितो;
अतिपण्डितेन पुत्तेन, मनम्हि उपकूळितो”ति.
तत्थ साधु खो पण्डितो नामाति इमस्मिं लोके पण्डिच्चेन समन्नागतो कारणाकारणञ्ञू पुग्गलो साधु सोभनो. अतिपण्डितोति नाममत्तेन अतिपण्डितो कूटपुरिसो न त्वेव वरं. मनम्हि उपकूळितोति थोकेनम्हि झामो, अड्ढज्झामकोव मुत्तोति अत्थो. ते उभोपि मज्झे भिन्दित्वा समञ्ञेव कोट्ठासं गण्हित्वा यथाकम्मं गता.
सत्था “पुब्बेपि एस कूटवाणिजोयेवा”ति इमं अतीतं आहरित्वा जातकं समोधानेसि– “तदा कूटवाणिजो पच्चुप्पन्नेपि कूटवाणिजोयेव, पण्डितवाणिजो पन अहमेव अहोसिन्”ति.

कूटवाणिजजातकवण्णना अट्ठमा.