[100] 10. असातरूपजातकवण्णना

असातं सातरूपेनाति इदं सत्था कुण्डियनगरं उपनिस्साय कुण्डधानवने विहरन्तो कोलियराजधीतरं सुप्पवासं उपासिकं आरब्भ कथेसि. सा हि तस्मिं समये सत्त वस्सानि कुच्छिना गब्भं परिहरित्वा सत्ताहं मूळ्हगब्भा अहोसि, अधिमत्ता वेदना पवत्तिंसु. सा एवं अधिमत्तवेदनाभिभूतापि “सम्मासम्बुद्धो वत सो भगवा, यो एवरूपस्स दुक्खस्स पहानाय धम्मं देसेति. सुप्पटिपन्नो वत तस्स भगवतो सावकसङ्घो, यो एवरूपस्स दुक्खस्स पहानाय पटिपन्नो. सुसुखं वत निब्बानं, यत्थेव रूपं दुक्खं नत्थी”ति (उदा. 18) इमेहि तीहि वितक्केहि अधिवासेसि. सा सामिकं पक्कोसेत्वा तञ्च अत्तनो पवत्तिं वन्दनसासनञ्च आरोचेतुं सत्थु सन्तिकं पेसेसि. सत्था वन्दनसासनं सुत्वाव “सुखिनी होतु सुप्पवासा कोलियधीता, सुखिनी अरोगा अरोगं पुत्तं विजायतू”ति आह. सह वचनेनेव पन भगवतो सुप्पवासा कोलियधीता सुखिनी अरोगा अरोगं पुत्तं विजायि. अथस्सा सामिको गेहं गन्त्वा तं विजातं दिस्वा “अच्छरियं वत, भो”ति अतिविय तथागतस्स आनुभावेन अच्छरियब्भुतचित्तजातो अहोसि.
सुप्पवासापि पुत्तं विजायित्वा सत्ताहं बुद्धप्पमुखस्स सङ्घस्स दानं दातुकामा पुन निमन्तनत्थाय तं पेसेसि. तेन खो पन समयेन महामोग्गल्लानस्स उपट्ठाकेन बुद्धप्पमुखो सङ्घो निमन्तितो होति. सत्था सुप्पवासाय दानस्स ओकासदानत्थाय थेरं तस्स सन्तिकं पेसेत्वा तं सञ्ञापेत्वा सत्ताहं तस्सा दानं पटिग्गहेसि सद्धिं भिक्खुसङ्घेन. सत्तमे पन दिवसे सुप्पवासा पुत्तं सीवलिकुमारं मण्डेत्वा सत्थारञ्चेव भिक्खुसङ्घञ्च वन्दापेसि. तस्मिं पटिपाटिया सारिपुत्तत्थेरस्स सन्तिकं नीते थेरो तेन सद्धिं “कच्चि ते, सीवलि, खमनीयन्”ति पटिसन्थारमकासि. सो “कुतो मे, भन्ते, सुखं, स्वाहं सत्त वस्सानि लोहितकुम्भियं वसिन्”ति थेरेन सद्धिं एवरूपं कथं कथेसि. सुप्पावासा तस्स वचनं सुत्वा “सत्ताहजातो मे पुत्तो अनुबुद्धेन धम्मसेनापतिना सद्धिं मन्तेती”ति सोमनस्सप्पत्ता अहोसि. सत्था “अपि नु सुप्पवासे अञ्ञेपि एवरूपे पुत्ते इच्छसी”ति आह. “सचे, भन्ते, एवरूपे अञ्ञे सत्त पुत्ते लभेय्यं, इच्छेय्यमेवाहन्”ति. सत्था उदानं उदानेत्वा अनुमोदनं कत्वा पक्कामि. सीवलिकुमारोपि खो सत्तवस्सिककालेयेव सासने उरं दत्वा पब्बजित्वा परिपुण्णवस्सो उपसम्पदं लभित्वा पुञ्ञवा लाभग्गप्पत्तो हुत्वा पथविं उन्नादेत्वा अरहत्तं पत्वा पुञ्ञवन्तानं अन्तरे एतदग्गट्ठानं पापुणि.
अथेकदिवसं भिक्खू धम्मसभायं सन्निपतित्वा “आवुसो, सीवलित्थेरो नाम एवरूपो महापुञ्ञो पत्थितपत्थनो पच्छिमभविकसत्तो सत्त वस्सानि लोहितकुम्भियं वसित्वा सत्ताहं मूळ्हगब्भभावं आपज्जि, अहो मातापुत्ता महन्तं दुक्खं अनुभविंसु, किं नु खो कम्मं अकंसू”ति कथं समुट्ठापेसुं. सत्था तत्थागन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “भिक्खवे, सीवलिनो महापुञ्ञतोव सत्त वस्सानि लोहितकुम्भियं निवासो च सत्ताहं मूळ्हगब्भभावप्पत्ति च अत्तना कतकम्ममूलकाव, सुप्पवासायपि सत्त वस्सानि कुच्छिना गब्भपरिहरणदुक्खञ्च सत्ताहं मूळ्हगब्भदुक्खञ्च अत्तना कतकम्ममूलकमेवा”ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गण्हित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पितु अच्चयेन रज्जं पत्वा धम्मेन रज्जं कारेसि. तस्मिं समये कोसलमहाराजा महन्तेन बलेनागन्त्वा बाराणसिं गहेत्वा राजानं मारेत्वा तस्सेव अग्गमहेसिं अत्तनो अग्गमहेसिं अकासि. बाराणसिरञ्ञो पन पुत्तो पितु मरणकाले निद्धमनद्वारेन पलायित्वा बलं संहरित्वा बाराणसिं आगन्त्वा अविदूरे निसीदित्वा तस्स रञ्ञो पण्णं पेसेसि “रज्जं वा देतु युद्धं वा”ति. सो “युद्धं देमी”ति पटिपण्णं पेसेसि. राजकुमारस्स पन माता तं सासनं सुत्वा “युद्धेन कम्मं नत्थि, सब्बदिसासु सञ्चारं पच्छिन्दित्वा बाराणसिनगरं परिवारेतु, ततो दारूदकभत्तपरिक्खयेन किलन्तमनुस्सं नगरं विनाव युद्धेन गण्हिस्ससी”ति पण्णं पेसेसि. सो मातु सासनं सुत्वा सत्त दिवसानि सञ्चारं पच्छिन्दित्वा नगरं रुन्धि, नागरा सञ्चारं अलभमाना सत्तमे दिवसे तस्स रञ्ञो सीसं गहेत्वा कुमारस्स अदंसु. कुमारो पन नगरं पविसित्वा रज्जं गहेत्वा जीवितपरियोसाने यथाकम्मं गतो.
सो एतरहि सत्त दिवसानि सञ्चारं पच्छिन्दित्वा नगरं रुन्धित्वा गहितकम्मनिस्सन्देन सत्त वस्सानि लोहितकुम्भियं वसित्वा सत्ताहं मूळ्हगब्भभावं आपज्जि. यं पन सो पदुमुत्तरस्स भगवतो पादमूले “लाभीनं अग्गो भवेय्यन्”ति महादानं दत्वा पत्थनं अकासि, यञ्च विपस्सिबुद्धकाले नागरेहि सद्धिं सहस्सग्घनकं गुळदधिं दत्वा पत्थनमकासि, तस्सानुभावेन लाभीनं अग्गो जातो. सुप्पवासापि “नगरं रुन्धित्वा गण्ह, ताता”ति पेसितभावेन सत्त वस्सानि कुच्छिना गब्भं परिहरित्वा सत्ताहं मूळ्हगब्भा जाता.
सत्था इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह–
100. “असातं सातरूपेन, पियरूपेन अप्पियं;
दुक्खं सुखस्स रूपेन, पमत्तमतिवत्तती”ति.
तत्थ असातं सातरूपेनाति अमधुरमेव मधुरपतिरूपकेन. पमत्तमतिवत्ततीति असातं अप्पियं दुक्खन्ति एतं तिविधम्पि एतेन सातरूपादिना आकारेन सतिविप्पवासवसेन पमत्तं पुग्गलं अतिवत्तति अभिभवति अज्झोत्थरतीति अत्थो. इदं भगवता यञ्च ते मातापुत्ता इमिना गब्भपरिहरणगब्भवाससङ्खातेन असातादिना पुब्बे नगररुन्धनसातादिपतिरूपकेन अज्झोत्थटा, यञ्च इदानि सा उपासिका पुनपि सत्तक्खत्तुं एवरूपं असातं अप्पियं दुक्खं पेमवत्थुभूतेन पुत्तसङ्खातेन सातादिपतिरूपकेन अज्झोत्थटा हुत्वा तथा अवच, तं सब्बम्पि सन्धाय वुत्तन्ति वेदितब्बं.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि– “तदा नगरं रुन्धित्वा रज्जप्पत्तकुमारो सीवलि अहोसि, माता सुप्पवासा, पिता पन बाराणसिराजा अहमेव अहोसिन्”ति.

असातरूपजातकवण्णना दसमा.

लित्तवग्गो दसमो.

तस्सुद्दानं–
लित्ततेजं महासारं, विस्सास लोमहंसनं;
सुदस्सन तेलपत्तं, नामसिद्धि कूटवाणिजं;
परोसहस्स असातरूपन्ति.

मज्झिमपण्णासको निट्ठितो.