“Vipassissa aparena, sambuddho dvipaduttamo;
सिखिव्हयो नाम जिनो, असमो अप्पटिपुग्गलो”ति.
तस्स अपरभागे वेस्सभू नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते असीति भिक्खुसहस्सानि अहेसुं, दुतिये सत्तति, ततिये सट्ठि. तदा बोधिसत्तो सुदस्सनो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं दत्वा तस्स सन्तिके पब्बजित्वा आचारगुणसम्पन्नो बुद्धरतने चित्तीकारपीतिबहुलो अहोसि. सोपि नं भगवा “इतो एकतिंसकप्पे बुद्धो भविस्ससी”ति ब्याकासि. तस्स पन भगवतो अनोमं नाम नगरं अहोसि, सुप्पतीतो नाम राजा पिता, यसवती नाम माता सोणो च उत्तरो च द्वे अग्गसावका, उपसन्तो नामुपट्ठाको, दामा च समाला च द्वे अग्गसाविका, सालरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, सट्ठि वस्ससहस्सानि आयूति.
“तत्थेव मण्डकप्पम्हि, असमो अप्पटिपुग्गलो;
वेस्सभू नाम नामेन, लोके उप्पज्जि सो जिनो”ति.
तस्स अपरभागे इमस्मिं कप्पे चत्तारो बुद्धा निब्बत्ता ककुसन्धो, कोणागमनो, कस्सपो, अम्हाकं भगवाति. ककुसन्धस्स भगवतो एकोव सावकसन्निपातो, तत्थ चत्तालीस भिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो खेमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सपत्तचीवरं महादानञ्चेव अञ्जनादिभेसज्जानि च दत्वा सत्थु धम्मदेसनं सुत्वा पब्बजि. सोपि नं सत्था ब्याकासि. ककुसन्धस्स पन भगवतो खेमं नाम नगरं अहोसि, अग्गिदत्तो नाम ब्राह्मणो पिता, विसाखा नाम ब्राह्मणी माता, विधुरो च सञ्जीवो च द्वे अग्गसावका, बुद्धिजो नामुपट्ठाको, सामा च चम्पका च द्वे अग्गसाविका महासिरीसरुक्खो बोधि, सरीरं चत्तालीसहत्थुब्बेधं अहोसि, चत्तालीस वस्ससहस्सानि आयूति.
“Vessabhussa aparena, sambuddho dvipaduttamo;
ककुसन्धो नाम नामेन, अप्पमेय्यो दुरासदो”ति.
तस्स अपरभागे कोणागमनो नाम सत्था उदपादि. तस्सापि एको सावकसन्निपातो, तत्थ तिंस भिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो पब्बतो नाम राजा हुत्वा अमच्चगणपरिवुतो सत्थु सन्तिकं गन्त्वा धम्मदेसनं सुत्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा महादानं पवत्तेत्वा पट्टुण्णचीनपट्टकोसेय्यकम्बलदुकूलानि चेव सुवण्णपादुकञ्च दत्वा सत्थु सन्तिके पब्बजि. सोपि नं ब्याकासि. तस्स भगवतो सोभवती नाम नगरं अहोसि, यञ्ञदत्तो नाम ब्राह्मणो पिता, उत्तरा नाम ब्राह्मणी माता, भिय्यसो च उत्तरो च द्वे अग्गसावका, सोत्थिजो नामुपट्ठाको, समुद्दा च उत्तरा च द्वे अग्गसाविका, उदुम्बररुक्खो बोधि, सरीरं तिंसहत्थुब्बेधं अहोसि, तिंस वस्ससहस्सानि आयूति.
“Kakusandhassa aparena, sambuddho dvipaduttamo;
कोणागमनो नाम जिनो, लोकजेट्ठो नरासभो”ति.
तस्स अपरभागे कस्सपो नाम सत्था उदपादि. तस्सापि एको सावकसन्निपातो, तत्थ वीसति भिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो जोतिपालो नाम माणवो हुत्वा तिण्णं वेदानं पारगू भूमियञ्च अन्तलिक्खे च पाकटो घटीकारस्स कुम्भकारस्स मित्तो अहोसि. सो तेन सद्धिं सत्थारं उपसङ्कमित्वा धम्मकथं सुत्वा पब्बजित्वा आरद्धवीरियो तीणि पिटकानि उग्गहेत्वा वत्तावत्तसम्पत्तिया बुद्धस्स सासनं सोभेसि. सोपि नं ब्याकासि. तस्स भगवतो जातनगरं बाराणसी नाम अहोसि, ब्रह्मदत्तो नाम ब्राह्मणो पिता, धनवती नाम ब्राह्मणी माता, तिस्सो च भारद्वाजो च द्वे अग्गसावका, सब्बमित्तो नामुपट्ठाको, अनुळा च उरुवेळा च द्वे अग्गसाविका, निग्रोधरुक्खो बोधि, सरीरं वीसतिहत्थुब्बेधं अहोसि, वीसति वस्ससहस्सानि आयूति.
“कोणागमनस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
कस्सपो नाम गोत्तेन, धम्मराजा पभङ्करो”ति.
यस्मिं पन कप्पे दीपङ्करो दसबलो उदपादि, तस्मिं अञ्ञेपि तयो बुद्धा अहेसुं. तेसं सन्तिका बोधिसत्तस्स ब्याकरणं नत्थि, तस्मा ते इध न दस्सिता. अट्ठकथायं पन तम्हा कप्पा पट्ठाय सब्बेपि बुद्धे दस्सेतुं इदं वुत्तं–
“तण्हङ्करो मेधङ्करो, अथोपि सरणङ्करो;
दीपङ्करो च सम्बुद्धो, कोण्डञ्ञो द्विपदुत्तमो.
“मङ्गलो च सुमनो च, रेवतो सोभितो मुनि;
अनोमदस्सी पदुमो, नारदो पदुमुत्तरो.
“सुमेधो च सुजातो च, पियदस्सी महायसो;
अत्थदस्सी धम्मदस्सी, सिद्धत्थो लोकनायको.
“तिस्सो फुस्सो च सम्बुद्धो, विपस्सी सिखि वेस्सभू;
ककुसन्धो कोणागमनो, कस्सपो चाति नायको.
“एते अहेसुं सम्बुद्धा, वीतरागा समाहिता;
सतरंसीव उप्पन्ना, महातमविनोदना;
जलित्वा अग्गिखन्धाव, निब्बुता ते ससावका”ति.
तत्थ अम्हाकं बोधिसत्तो दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके अधिकारं करोन्तो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि आगतो. कस्सपस्स पन भगवतो ओरभागे ठपेत्वा इमं सम्मासम्बुद्धं अञ्ञो बुद्धो नाम नत्थि. इति दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो पन बोधिसत्तो येनेन–
“मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती”ति. (बु. वं. 2.59)–
इमे अट्ठ धम्मे समोधानेत्वा दीपङ्करपादमूले कताभिनीहारेन “हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो”ति उस्साहं कत्वा “विचिनन्तो तदादक्खिं, पठमं दानपारमिन्”ति दानपारमितादयो बुद्धकारकधम्मा दिट्ठा, ते पूरेन्तोयेव याव वेस्सन्तरत्तभावा आगमि. आगच्छन्तो च ये ते कताभिनीहारानं बोधिसत्तानं आनिसंसा संवण्णिता–
“एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा;
संसरं दीघमद्धानं, कप्पकोटिसतेहिपि.
“अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च;
निज्झामतण्हा खुप्पिपासा, न होन्ति कालकञ्जका.
“न होन्ति खुद्दका पाणा, उप्पज्जन्तापि दुग्गतिं;
जायमाना मनुस्सेसु, जच्चन्धा न भवन्ति ते.
“सोतवेकल्लता नत्थि, न भवन्ति मूगपक्खिका;
इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका.
“न भवन्ति परियापन्ना, बोधिया नियता नरा;
मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा.
“मिच्छादिट्ठिं न सेवन्ति, कम्मकिरियदस्सना;
वसमानापि सग्गेसु, असञ्ञं नूपपज्जरे.
“सुद्धावासेसु देवेसु, हेतु नाम न विज्जति;
नेक्खम्मनिन्ना सप्पुरिसा, विसंयुत्ता भवाभवे;
चरन्ति लोकत्थचरियायो, पूरेन्ति सब्बपारमी”ति.
ते आनिसंसे अधिगन्त्वाव आगतो. पारमियो पूरेन्तस्स चस्स अकित्तिब्राह्मणकाले सङ्खब्राह्मणकाले धनञ्चयराजकाले महासुदस्सनकाले महागोविन्दकाले निमिमहाराजकाले चन्दकुमारकाले विसय्हसेट्ठिकाले सिविराजकाले वेस्सन्तरकालेति दानपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स ससपण्डितजातके–
“भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमी”ति. (चरिया. 1.तस्सुदानं)–
एवं अत्तपरिच्चागं करोन्तस्स दानपारमिता परमत्थपारमी नाम जाता. तथा सीलवराजकाले चम्पेय्यनागराजकाले भूरिदत्तनागराजकाले छद्दन्तनागराजकाले जयद्दिसराजपुत्तकाले अलीनसत्तुकुमारकालेति सीलपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सङ्खपालजातके–
“सूलेहि विज्झियन्तोपि, कोट्टियन्तोपि सत्तिहि;
भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी”ति. (चरिया. 2.91)–
एवं अत्तपरिच्चागं करोन्तस्स सीलपारमिता परमत्थपारमी नाम जाता. तथा सोमनस्सकुमारकाले, हत्थिपालकुमारकाले, अयोघरपण्डितकालेति महारज्जं पहाय नेक्खम्मपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स चूळसुतसोमजातके–
“महारज्जं हत्थगतं, खेळपिण्डंव छड्डयिं;
चजतो न होति लग्गं, एसा मे नेक्खम्मपारमी”ति.–
एवं निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमिता परमत्थपारमी नाम जाता. तथा विधुरपण्डितकाले, महागोविन्दपण्डितकाले, कुद्दालपण्डितकाले, अरकपण्डितकाले, बोधिपरिब्बाजककाले, महोसधपण्डितकालेति, पञ्ञापारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सत्तुभस्तजातके सेनकपण्डितकाले–
“पञ्ञाय विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा;
पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी”ति.–
अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमिता परमत्थपारमी नाम जाता. तथा वीरियपारमितादीनम्पि पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महाजनकजातके–
“अतीरदस्सी जलमज्झे, हता सब्बेव मानुसा;
चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी”ति.–
एवं महासमुद्दं तरन्तस्स पवत्ता वीरियपारमिता परमत्थपारमी नाम जाता. खन्तिवादिजातके–
“अचेतनंव कोट्टेन्ते, तिण्हेन फरसुना ममं;
कासिराजे न कुप्पामि, एसा मे खन्तिपारमी”ति.–
एवं अचेतनभावेन विय महादुक्खं अधिवासेन्तस्स खन्तिपारमिता परमत्थपारमी नाम जाता. महासुतसोमजातके–
“सच्चवाचं अनुरक्खन्तो, चजित्वा मम जीवितं;
मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी”ति.–
एवं जीवितं चजित्वा सच्चमनुरक्खन्तस्स सच्चपारमिता परमत्थपारमी नाम जाता. मूगपक्खजातके–
“माता पिता न मे देस्सा, नपि मे देस्सं महायसं;
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहिन्”ति. (चरिया. 3.6 थोकं विसदिसं)–
एवं जीवितम्पि चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमिता परमत्थपारमी नाम जाता. एकराजजातके–
“न मं कोचि उत्तसति, नपिहं भायामि कस्सचि;
मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा”ति. (चरिया. 3.113)–
एवं जीवितम्पि अनोलोकेत्वा मेत्तायन्तस्स मेत्तापारमिता परमत्थपारमी नाम जाता. लोमहंसजातके–
“सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपधायहं;
गामण्डला उपागन्त्वा, रूपं दस्सेन्तिनप्पकन्”ति. (चरिया. 3.119)–
एवं गामदारकेसु निट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खं अनतिवत्तन्तस्स उपेक्खापारमिता परमत्थपारमी नाम जाता. अयमेत्थ सङ्खेपो, वित्थारतो पनेस अत्थो चरियापिटकतो गहेतब्बो. एवं पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो–
“अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा”ति. (चरिया. 1.124)–
एवं महापथविकम्पनादीनि महापुञ्ञानि कत्वा आयुपरियोसाने ततो चुतो तुसितभवने निब्बत्ति. इति दीपङ्करपादमूलतो पट्ठाय याव अयं तुसितपुरे निब्बत्ति, एत्तकं ठानं दूरेनिदानं नामाति वेदितब्बं.
दूरेनिदानकथा निट्ठिता.