[97] 7. नामसिद्धिजातकवण्णना
जीवकञ्च मतं दिस्वाति इदं सत्था जेतवने विहरन्तो एकं नामसिद्धिकं भिक्खुं आरब्भ कथेसि. एको किर कुलपुत्तो नामेन पापको नाम. सो सासने उरं दत्वा पब्बजितो भिक्खूहि “एहावुसो, पापक, तिट्ठावुसो, पापका”ति वुच्चमानो चिन्तेसि “लोके पापकं नाम लामकं काळकण्णिभूतं वुच्चति, अञ्ञं मङ्गलपटिसंयुत्तं नामं आहरापेस्सामी”ति. सो आचरियुपज्झाये उपसङ्कमित्वा “भन्ते, मय्हं नामं अवमङ्गलं, अञ्ञं मे नामं करोथा”ति आह. अथ नं ते एवमाहंसु– “आवुसो, नामं नाम पण्णत्तिमत्तं, नामेन काचि अत्थसिद्धि नाम नत्थि, अत्तनो नामेनेव सन्तुट्ठो होही”ति. सो पुनप्पुनं याचियेव. तस्सायं नामसिद्धिकभावो भिक्खुसङ्घे पाकटो जातो. अथेकदिवसं धम्मसभायं सन्निसिन्ना भिक्खू कथं समुट्ठापेसुं “आवुसो, असुको किर भिक्खु नामसिद्धिको मङ्गलं नामं आहरापेती”ति. अथ सत्था धम्मसभं आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, सो इदानेव, पुब्बेपि नामसिद्धिकोयेवा”ति वत्वा अतीतं आहरि. अतीते तक्कसिलायं बोधिसत्तो दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि मन्ते वाचेसि. तस्सेको माणवो पापको नाम नामेन. सो “एहि, पापक, याहि, पापका”ति वुच्चमानो चिन्तेसि “मय्हं नामं अवमङ्गलं, अञ्ञं नामं आहरापेस्सामी”ति. सो आचरियं उपसङ्कमित्वा “आचरिय, मय्हं नामं अवमङ्गलं, अञ्ञं मे नामं करोथा”ति आह. अथ नं आचरियो अवोच “गच्छ, तात, जनपदचारिकं चरित्वा अत्तनो अभिरुचितं एकं मङ्गलनामं गहेत्वा एहि, आगतस्स ते नामं परिवत्तेत्वा अञ्ञं नामं करिस्सामी”ति. सो “साधू”ति पाथेय्यं गहेत्वा निक्खन्तो गामेन गामं चरन्तो एकं नगरं पापुणि. तत्थ चेको पुरिसो कालकतो जीवको नाम नामेन. सो तं ञातिजनेन आळाहनं नीयमानं दिस्वा “किं नामको एस पुरिसो”ति पुच्छि. “जीवको नामेसो”ति. “जीवकोपि मरती”ति? “जीवकोपि मरति, अजीवकोपि मरति, नामं नाम पण्णत्तिमत्तं, त्वं बालो मञ्ञे”ति. सो तं कथं सुत्वा नामे मज्झत्तो हुत्वा अन्तोनगरं पाविसि. अथेकं दासिं भतिं अददमानं सामिका द्वारे निसीदापेत्वा रज्जुया पहरन्ति, तस्सा च “धनपाली”ति नामं होति. सो अन्तरवीथिया गच्छन्तो तं पोथियमानं दिस्वा “कस्मा इमं पोथेथा”ति पुच्छि. “भतिं दातुं न सक्कोती”ति. “किं पनस्सा नामन्”ति? “धनपाली नामा”ति. नामेन धनपाली समानापि भतिमत्तं दातुं न सक्कोतीति धनपालियोपि अधनपालियोपि दुग्गता होन्ति, नामं नाम पण्णत्तिमत्तं, त्वं बालो मञ्ञेति. सो नामे मज्झत्ततरो हुत्वा नगरा निक्खम्म मग्गं पटिपन्नो अन्तरामग्गे मग्गमूळ्हपुरिसं दिस्वा “अम्भो किं करोन्तो विचरसी”ति पुच्छि. “मग्गमूळ्होम्हि, सामी”ति. “किं पन ते नामन्”ति? “पन्थको नामा”ति. “पन्थकोपि मग्गमूळ्हो होती”ति? “पन्थकोपि अपन्थकोपि मग्गमूळ्हो होति, नामं नाम पण्णत्तिमत्तं त्वं पन बालो मञ्ञेति”. सो नामे अतिमज्झत्तो हुत्वा बोधिसत्तस्स सन्तिकं गन्त्वा “किं, तात, नामं रोचेत्वा आगतोसी”ति वुत्ते “आचरिय, जीवकापि नाम मरन्ति अजीवकापि, धनपालियोपि दुग्गता होन्ति अधनपालियोपि, पन्थकापि मग्गमूळ्हा होन्ति अपन्थकापि, नामं नाम पण्णत्तिमत्तं, नामेन सिद्धि नत्थि, कम्मेनेव सिद्धि. अलं मय्हं अञ्ञेन नामेन, तदेव मे नामं होतू”ति आह. बोधिसत्तो तेन दिट्ठञ्च कतञ्च संसन्देत्वा इमं गाथमाह–
97. “जीवकञ्च मतं दिस्वा, धनपालिञ्च दुग्गतं;
पन्थकञ्च वने मूळ्हं, पापको पुनरागतो”ति.
तत्थ पुनरागतोति इमानि तीणि कारणानि दिस्वा पुन आगतो, र-कारो सन्धिवसेन वुत्तो. सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपेस नामसिद्धिकोयेवा”ति वत्वा जातकं समोधानेसि– “तदा नामसिद्धिको इदानिपि नामसिद्धिकोयेव, आचरियपरिसा बुद्धपरिसा, आचरियो पन अहमेव अहोसिन्”ति.
नामसिद्धिजातकवण्णना सत्तमा.