[96] 6. तेलपत्तजातकवण्णना

समतित्तिकं अनवसेसकन्ति इदं सत्था सुम्भरट्ठे सेदकं नाम निगमं उपनिस्साय अञ्ञतरस्मिं वनसण्डे विहरन्तो जनपदकल्याणिसुत्तं आरब्भ कथेसि. तत्र हि भगवा–
“सेय्यथापि, भिक्खवे, ‘जनपदकल्याणी जनपदकल्याणी’ति खो, भिक्खवे, महाजनकायो सन्निपतेय्य, सा खो पनस्स जनपदकल्याणी परमपासाविनी नच्चे, परमपासाविनी गीते. ‘जनपदकल्याणी नच्चति गायती’ति खो, भिक्खवे, भिय्योसोमत्ताय महाजनकायो सन्निपतेय्य. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खपटिकूलो. तमेनं एवं वदेय्य “अयं ते, अम्भो पुरिस, समतित्तिको तेलपत्तो अन्तरेन च महाजनकायस्स अन्तरेन च जनपदकल्याणिया परिहरितब्बो, पुरिसो च तं उक्खित्तासिको पिट्ठितो पिट्ठितो अनुबन्धिस्सति ‘यत्थेव नं थोकम्पि छड्डेस्ससि, तत्थेव ते सीसं पातेस्सामी”’ति. “तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो अमुं तेलपत्तं अमनसिकरित्वा बहिद्धा पमादं आहरेय्या”ति? “नो हेतं, भन्ते”. उपमा खो म्यायं, भिक्खवे, कता अत्थस्स विञ्ञापनाय. अयमेवेत्थ अत्थो– ‘समतित्तिको तेलपत्तो’ति खो, भिक्खवे, कायगतायेतं सतिया अधिवचनं. तस्मातिह भिक्खवे, एवं सिक्खितब्बं ‘कायगता नो सति भाविता भविस्सति सुसमारद्धा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बन्”ति (सं. नि. 5.386)–

इदं जनपदकल्याणिसुत्तं सात्थं सब्यञ्जनं कथेसि.

तत्रायं सङ्खेपत्थो– जनपदकल्याणीति जनपदम्हि कल्याणी उत्तमा छसरीरदोसरहिता पञ्चकल्याणसमन्नागता. सा हि यस्मा नातिदीघा, नातिरस्सा, नातिकिसा, नातिथूला, नातिकाळा, नाच्चोदाता, अतिक्कन्ता मानुसकवण्णं, अपत्ता दिब्बवण्णं, तस्मा छसरीरदोसरहिता. छविकल्याणं, मंसकल्याणं, न्हारुकल्याणं, अट्ठिकल्याणं, वयोकल्याणन्ति इमेहि पन पञ्चहि कल्याणेहि समन्नागतत्ता पञ्चकल्याणसमन्नागता नाम. तस्सा हि आगन्तुकोभासकिच्चं नाम नत्थि, अत्तनो सरीरोभासेनेव द्वादसहत्थे ठाने आलोकं करोति, पियङ्गुसामा वा होति सुवण्णसामा वा. अयमस्सा छविकल्याणता. चत्तारो पनस्सा हत्थपादा मुखपरियोसानञ्च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलसदिसं होति. अयमस्सा मंसकल्याणता. वीसति नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपूरितानि विय, मुत्तट्ठाने खीरधारासदिसानि. अयमस्सा न्हारुकल्याणता. द्वत्तिंस दन्ता सुफुसिता सुधोतवजिरपन्ति विय खायन्ति. अयमस्सा अट्ठिकल्याणता. वीसतिवस्ससतिकापि पन समाना सोळसवस्सुद्देसिका विय होति निब्बलिपलिता. अयमस्सा वयोकल्याणता.
परमपासाविनीति एत्थ पन पसवनं पसवो, पवत्तीति अत्थो. पसवो एव पासावो, परमो पासावो परमपासावो, सो अस्सा अत्थीति परमपासाविनी. नच्चे च गीते च उत्तमप्पवत्ति सेट्ठकिरिया. उत्तममेव नच्चं नच्चति, गीतञ्च गायतीति वुत्तं होति.
अथ पुरिसो आगच्छेय्याति न अत्तनो रुचिया आगच्छेय्य, अयं पनेत्थ अधिप्पायो– अथेवं महाजनमज्झे जनपदकल्याणिया नच्चमानाय “साधु साधू”ति साधुकारेसु अङ्गुलिफोटनेसु चेलुक्खेपेसु च पवत्तमानेसु तं पवत्तिं सुत्वा राजा बन्धनागारतो एकं चोरपुरिसं पक्कोसापेत्वा निगळानि छिन्दित्वा समतित्तिकं सुपरिपुण्णं तेलपत्तं तस्स हत्थे दत्वा उभोहि हत्थेहि दळ्हं गाहापेत्वा एकं असिहत्थं पुरिसं आणापेसि “एतं गहेत्वा जनपदकल्याणिया समज्जट्ठानं गच्छ. यत्थेव चेस पमादं आगम्म एकम्पि तेलबिन्दुं छड्डेति, तत्थेवस्स सीसं छिन्दा”ति. सो पुरिसो असिं उक्खिपित्वा तं तज्जेन्तो तत्थ नेसि. सो मरणभयतज्जितो जीवितुकामताय पमादवसेन तं अमनसिकरित्वा सकिम्पि अक्खीनि उम्मीलेत्वा तं जनपदकल्याणिं न ओलोकेसि. एवं भूतपुब्बमेवेतं वत्थु, सुत्ते पन परिकप्पवसेनेतं वुत्तन्ति वेदितब्बं.
उपमा खो म्यायन्ति एत्थ पन तेलपत्तस्स ताव कायगतासतिया ओपम्मसंसन्दनं कतमेव. एत्थ पन राजा विय कम्मं दट्ठब्बं, असि विय किलेसा, उक्खित्तासिकपुरिसो विय मारो, तेलपत्तहत्थो पुरिसो विय कायगतासतिभावको विपस्सकयोगावचरो. इति भगवा “कायगतासतिं भावेतुकामेन भिक्खुना तेलपत्तहत्थेन तेन पुरिसेन विय सतिं अविस्सज्जेत्वा अप्पमत्तेन कायगतासति भावेतब्बा”ति इमं सुत्तं आहरित्वा दस्सेसि.
भिक्खू इमं सुत्तञ्च अत्थञ्च सुत्वा एवमाहंसु– “दुक्करं, भन्ते, तेन पुरिसेन कतं तथारूपिं जनपदकल्याणिं अनोलोकेत्वा तेलपत्तं आदाय गच्छन्तेना”ति. सत्था “न, भिक्खवे, तेन दुक्करं कतं, सुकरमेवेतं. कस्मा? उक्खित्तासिकेन पुरिसेन सन्तज्जेत्वा नीयमानताय. यं पन पुब्बे पण्डिता अप्पमादेन सतिं अविस्सज्जेत्वा अभिसङ्खतं दिब्बरूपम्पि इन्द्रियानि भिन्दित्वा अनोलोकेत्वाव गन्त्वा रज्जं पापुणिंसु, एतं दुक्करन्”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स रञ्ञो पुत्तसतस्स सब्बकनिट्ठो हुत्वा निब्बत्ति, सो अनुपुब्बेन विञ्ञुतं पापुणि. तदा च रञ्ञो गेहे पच्चेकबुद्धा भुञ्जन्ति, बोधिसत्तो तेसं वेय्यावच्चं करोति. सो एकदिवसं चिन्तेसि “मम बहू भातरो, लच्छामि नु खो अहं इमस्मिं नगरे कुलसन्तकं रज्जं, उदाहु नो”ति? अथस्स एतदहोसि “पच्चेकबुद्धे पुच्छित्वा जानिस्सामी”ति. सो दुतियदिवसे पच्चेकबुद्धेसु आगतेसु धमकरणं आदाय पानीयं परिस्सावेत्वा पादे धोवित्वा तेलेन मक्खेत्वा तेसं अन्तरखज्जकं खादित्वा निसिन्नकाले वन्दित्वा एकमन्तं निसिन्नो तमत्थं पुच्छि. अथ नं ते अवोचुं– कुमार, न त्वं इमस्मिं नगरे रज्जं लभिस्ससि, इतो पन वीसयोजनसतमत्थके गन्धाररट्ठे तक्कसिलानगरं नाम अत्थि, तत्थ गन्तुं सक्कोन्तो इतो सत्तमे दिवसे रज्जं लच्छसि. अन्तरामग्गे पन महावत्तनि-अटवियं परिपन्थो अत्थि, तं अटविं परिहरित्वा गच्छन्तस्स योजनसतिको मग्गो होति, उजुकं गच्छन्तस्स पञ्ञास योजनानि होन्ति. सो हि अमनुस्सकन्तारो नाम. तत्थ यक्खिनियो अन्तरामग्गे गामे च सालायो च मापेत्वा उपरि सुवण्णतारकविचित्तवितानं महारहसेय्यं पञ्ञापेत्वा नानाविरागपटसाणियो परिक्खिपित्वा दिब्बालङ्कारेहि अत्तभावं मण्डेत्वा सालासु निसीदित्वा आगच्छन्ते पुरिसे मधुराहि वाचाहि सङ्गण्हित्वा “किलन्तरूपा विय पञ्ञायथ, इधागन्त्वा निसीदित्वा पानीयं पिवित्वा गच्छथा”ति पक्कोसित्वा आगतागतानं आसनानि दत्वा अत्तनो रूपलीलाविलासेहि पलोभेत्वा किलेसवसिके कत्वा अत्तना सद्धिं अज्झाचारे कते तत्थेव ने लोहितेन पग्घरन्तेन खादित्वा जीवितक्खयं पापेन्ति. रूपगोचरं सत्तं रूपेनेव गण्हन्ति, सद्दगोचरं मधुरेन गीतवादितसद्देन, गन्धगोचरं दिब्बगन्धेहि, रसगोचरं दिब्बेन नानग्गरसभोजनेन, फोट्ठब्बगोचरं उभतोलोहितकूपधानेहि दिब्बसयनेहि गण्हन्ति. सचे इन्द्रियानि भिन्दित्वा ता अनोलोकेत्वा सतिं पच्चुपट्ठापेत्वा गमिस्ससि, सत्तमे दिवसे तत्थ रज्जं लच्छसीति.
बोधिसत्तो “होतु, भन्ते, तुम्हाकं ओवादं गहेत्वा किं ता ओलोकेस्सामी”ति पच्चेकबुद्धेहि परित्तं कारापेत्वा परित्तवालुकञ्चेव परित्तसुत्तञ्च आदाय पच्चेकबुद्धे च मातापितरो च वन्दित्वा निवेसनं गन्त्वा अत्तनो पुरिसे आह– “अहं तक्कसिलायं रज्जं गहेतुं गच्छामि, तुम्हे इधेव तिट्ठथा”ति. अथ नं पञ्च जना आहंसु “मयम्पि अनुगच्छामा”ति. “न सक्का तुम्हेहि अनुगन्तुं, अन्तरामग्गे किर यक्खिनियो रूपादिगोचरे मनुस्से एवञ्चेवञ्च रूपादीहि पलोभेत्वा गण्हन्ति, महा परिपन्थो, अहं पन अत्तानं तक्केत्वा गच्छामी”ति. “किं पन, देव, मयं तुम्हेहि सद्धिं गच्छन्ता अत्तनो पियानि रूपादीनि ओलोकेस्साम, मयम्पि तथेव गमिस्सामा”ति. बोधिसत्तो “तेन हि अप्पमत्ता होथा”ति ते पञ्च जने आदाय मग्गं पटिपज्जि.
यक्खिनियो गामादीनि मापेत्वा निसीदिंसु. तेसु रूपगोचरो पुरिसो ता यक्खिनियो ओलोकेत्वा रूपारम्मणे पटिबद्धचित्तो थोकं ओहीयि. बोधिसत्तो “किं भो, थोकं ओहीयसी”ति आह. “देव, पादा मे रुज्जन्ति, थोकं सालायं निसीदित्वा आगच्छामी”ति. “अम्भो, एता यक्खिनियो, मा खो पत्थेसी”ति. “यं होति, तं होतु, न सक्कोमि, देवा”ति. “तेन हि पञ्ञायिस्ससी”ति इतरे चत्तारो आदाय अगमासि. सोपि रूपगोचरको तासं सन्तिकं अगमासि. ता अत्तना सद्धिं अज्झाचारे कते तं तत्थेव जीवितक्खयं पापेत्वा पुरतो गन्त्वा अञ्ञं सालं मापेत्वा नानातूरियानि गहेत्वा गायमाना निसीदिंसु, तत्थ सद्दगोचरको ओहीयि. पुरिमनयेनेव तम्पि खादित्वा पुरतो गन्त्वा नानप्पकारे गन्धकरण्डके पूरेत्वा आपणं पसारेत्वा निसीदिंसु, तत्थ गन्धगोचरको ओहीयि. तम्पि खादित्वा पुरतो गन्त्वा नानग्गरसानं दिब्बभोजनानं भाजनानि पूरेत्वा ओदनिकापणं पसारेत्वा निसीदिंसु, तत्थ रसगोचरको ओहीयि. तम्पि खादित्वा पुरतो गन्त्वा दिब्बसयनानि पञ्ञापेत्वा निसीदिंसु, तत्थ फोट्ठब्बगोचरको ओहीयि. तम्पि खादिंसु, बोधिसत्तो एककोव अहोसि.
अथेका यक्खिनी “अतिखरमन्तो वतायं, अहं तं खादित्वाव निवत्तिस्सामी”ति बोधिसत्तस्स पच्छतो पच्छतो अगमासि. अटविया परभागे वनकम्मिकादयो यक्खिनिं दिस्वा “अयं ते पुरतो गच्छन्तो पुरिसो किं होती”ति पुच्छिंसु. “कोमारसामिको मे, अय्या”ति. “अम्भो, अयं एवं सुकुमाला पुप्फदामसदिसा सुवण्णवण्णा कुमारिका अत्तनो कुलं छड्डेत्वा भवन्तं तक्केत्वा निक्खन्ता, कस्मा एतं अकिलमेत्वा आदाय न गच्छसी”ति? “नेसा, अय्या, मय्हं पजापति, यक्खिनी एसा, एताय मे पञ्च मनुस्सा खादिता”ति. “अय्या, पुरिसा नाम कुद्धकाले अत्तनो पजापतियो यक्खिनियोपि करोन्ति पेतिनियोपी”ति. सा गच्छमाना गब्भिनिवण्णं दस्सेत्वा पुन सकिं विजातवण्णं कत्वा पुत्तं अङ्केन आदाय बोधिसत्तं अनुबन्धि, दिट्ठदिट्ठा पुरिमनयेनेव पुच्छन्ति. बोधिसत्तोपि तथेव वत्वा गच्छन्तो तक्कसिलं पापुणि. सा पुत्तं अन्तरधापेत्वा एकिकाव अनुबन्धि. बोधिसत्तो नगरद्वारं गन्त्वा एकिस्सा सालाय निसीदि. सा बोधिसत्तस्स तेजेन पविसितुं असक्कोन्ती दिब्बरूपं मापेत्वा सालाद्वारे अट्ठासि.
तस्मिं समये तक्कसिलराजा उय्यानं गच्छन्तो तं दिस्वा पटिबद्धचित्तो हुत्वा “गच्छ, इमिस्सा सस्सामिक-अस्सामिकभावं जानाही”ति मनुस्सं पेसेसि. सो तं उपसङ्कमित्वा “सस्सामिकासी”ति पुच्छि. “आम, अय्य, अयं मे सालाय निसिन्नो सामिको”ति. बोधिसत्तो “नेसा मय्हं पजापति, यक्खिनी एसा, एताय मे पञ्च मनुस्सा खादिता”ति आह. सापि “पुरिसा नाम अय्या कुद्धकाले यं इच्छन्ति, तं वदन्ती”ति आह. सो उभिन्नम्पि वचनं रञ्ञो आरोचेसि. राजा “अस्सामिकभण्डं नाम राजसन्तकं होती”ति यक्खिनिं पक्कोसापेत्वा एकहत्थिपिट्ठे निसीदापेत्वा नगरं पदक्खिणं कत्वा पासादं अभिरुय्ह तं अग्गमहेसिट्ठाने ठपेसि.
सो न्हातविलित्तो सायमासं भुञ्जित्वा सिरीसयनं अभिरुहि. सापि यक्खिनी अत्तनो उपकप्पनकं आहारं आहरित्वा अलङ्कतपटियत्ता सिरिसयने रञ्ञा सद्धिं निपज्जित्वा रञ्ञो रतिवसेन सुखं समप्पितस्स निपन्नकाले एकेन पस्सेन परिवत्तित्वा परोदि. अथ नं राजा “किं, भद्दे, रोदसी”ति पुच्छि. “देव, अहं तुम्हेहि मग्गे दिस्वा आनीता, तुम्हाकञ्च गेहे बहू इत्थियो, अहं सपत्तीनं अन्तरे वसमाना कथाय उप्पन्नाय ‘को तुय्हं मातरं वा पितरं वा गोत्तं वा जातिं वा जानाति, त्वं अन्तरामग्गे दिस्वा आनीता नामा’ति सीसे गहेत्वा निप्पीळियमाना विय मङ्कु भविस्सामि. सचे तुम्हे सकलरज्जे इस्सरियञ्च आणञ्च मय्हं ददेय्याथ, कोचि मय्हं चित्तं कोपेत्वा कथेतुं न सक्खिस्सती”ति “भद्दे, मय्हं सकलरट्ठवासिनो न किञ्चि होन्ति, नाहं एतेसं सामिको. ये पन राजाणं कोपेत्वा अकत्तब्बं करोन्ति, तेसञ्ञेवाहं सामिको. इमिना कारणेन न सक्का तुय्हं सकलरट्ठे वा नगरे वा इस्सरियञ्च आणञ्च दातुन्”ति. “तेन हि, देव, सचे रट्ठे वा नगरे वा आणं दातुं न सक्कोथ, अन्तोनिवेसने अन्तोवळञ्जनकानं उपरि मम वसं वत्तनत्थाय आणं देथा”ति. राजा दिब्बफोट्ठब्बेन बद्धो तस्सा वचनं अतिक्कमितुं असक्कोन्तो “साधु, भद्दे, अन्तोवळञ्जनकेसु तुय्हं आणं दम्मि, त्वं एते अत्तनो वसे वत्तापेही”ति आह. सा “साधू”ति सम्पटिच्छित्वा रञ्ञो निद्दं ओक्कन्तकाले यक्खनगरं गन्त्वा यक्खे पक्कोसित्वा अत्तना राजानं जीवितक्खयं पापेत्वा अट्ठिमत्तं सेसेत्वा सब्बं न्हारुचम्ममंसलोहितं खादि, अवसेसा यक्खा महाद्वारतो पट्ठाय अन्तोनिवेसने कुक्कुटकुक्कुरे आदिं कत्वा सब्बे खादित्वा अट्ठिमत्तसेसे अकंसु.
पुनदिवसे द्वारं यथापिहितमेव दिस्वा मनुस्सा फरसूहि कवाटानि कोट्टेत्वा अन्तो पविसित्वा सब्बं निवेसनं अट्ठिकपरिकिण्णं दिस्वा “सच्चं वत सो पुरिसो आह ‘नायं मय्हं पजापति, यक्खिनी एसा’ति. राजा पन किञ्चि अजानित्वा तं गहेत्वा अत्तनो भरियं अकासि, सा यक्खे पक्कोसित्वा सब्बं जनं खादित्वा गता भविस्सती”ति आहंसु. बोधिसत्तोपि तं दिवसं तस्सायेव सालायं परित्तवालुकं सीसे कत्वा परित्तसुत्तञ्च परिक्खिपित्वा खग्गं गहेत्वा ठितकोव अरुणं उट्ठापेसि. मनुस्सा सकलराजनिवेसनं सोधेत्वा हरितूपलित्तं कत्वा उपरि गन्धेहि विलिम्पित्वा पुप्फानि विकिरित्वा पुप्फदामानि ओसारेत्वा धूमं दत्वा नवमाला बन्धित्वा सम्मन्तयिंसु “अम्भो, यो पुरिसो दिब्बरूपं मापेत्वा पच्छतो आगच्छन्तिं यक्खिनिं इन्द्रियानि भिन्दित्वा ओलोकनमत्तम्पि न अकासि, सो अतिविय उळारसत्तो धितिमा ञाणसम्पन्नो, तादिसे पुरिसे रज्जं अनुसासन्ते सब्बरट्ठं सुखितं भविस्सति, तं राजानं करोमा”ति. अथ सब्बे अमच्चा च नागरा च एकच्छन्दा हुत्वा बोधिसत्तं उपसङ्कमित्वा “देव, तुम्हे इमं रज्जं कारेथा”ति नगरं पवेसेत्वा रतनरासिम्हि ठपेत्वा अभिसिञ्चित्वा तक्कसिलराजानं अकंसु. सो चत्तारि अगतिगमनानि वज्जेत्वा दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेन्तो दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.
सत्था इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह–
96. “समतित्तिकं अनवसेसकं, तेलपत्तं यथा परिहरेय्य;
एवं सचित्तमनुरक्खे, पत्थयानो दिसं अगतपुब्बन्”ति.
तत्थ समतित्तिकन्ति अन्तोमुखवट्टिलेखं पापेत्वा समभरितं. अनवसेसकन्ति अनवसिञ्चनकं अपरिस्सावनकं कत्वा. तेलपत्तन्ति पक्खित्ततिलतेलपत्तं. परिहरेय्याति हरेय्य, आदाय गच्छेय्य. एवं सचित्तमनुरक्खेति तं तेलभरितं पत्तं विय अत्तनो चित्तं कायगतासतिया गोचरे चेव सम्पयुत्तसतिया चाति उभिन्नं अन्तरे पक्खिपित्वा यथा मुहुत्तम्पि बहिद्धा गोचरे न विक्खिपति, तथा पण्डितो योगावचरो रक्खेय्य गोपेय्य. किंकारणा? एतस्स हि–
“दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो;
चित्तस्स दमथो साधु, चित्तं दन्तं सुखावहन्”ति. (ध. प. 35).

तस्मा–

“सुदुद्दसं सुनिपुणं, यत्थकामनिपातिनं;
चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावहं”. (ध. प. 36).

इदञ्हि–

“दूरङ्गमं एकचरं, असरीरं गुहासयं;
ये चित्तं संयमेस्सन्ति, मोक्खन्ति मारबन्धना”. (ध. प. 37).

इतरस्स पन–

“अनवट्ठितचित्तस्स, सद्धम्मं अविजानतो;
परिप्लवपसादस्स, पञ्ञा न परिपूरति”. (ध. प. 38).

थिरकम्मट्ठानसहायस्स पन–

“अनवस्सुतचित्तस्स अनन्वाहतचेतसो;
पुञ्ञपापपहीनस्स, नत्थि जागरतो भयं”. (ध. प. 39).

तस्मा एतं–

“फन्दनं चपलं चित्तं, दूरक्खं दुन्निवारयं;
उजुं करोति मेधावी, उसुकारोव तेजनं”. (ध. प. 33).

एवं उजुं करोन्तो सचित्तमनुरक्खे.

पत्थयानो दिसं अगतपुब्बन्ति इमस्मिं कायगतासतिकम्मट्ठाने कम्मं आरभित्वा अनमतग्गे संसारे अगतपुब्बं दिसं पत्थेन्तो पिहेन्तो वुत्तनयेन सकं चित्तं रक्खेय्याति अत्थो. का पनेसा दिसा नाम?–
“मातापिता दिसा पुब्बा, आचरिया दक्खिणा दिसा;
पुत्तदारा दिसा पच्छा, मित्तामच्चा च उत्तरा.
“दासकम्मकरा हेट्ठा, उद्धं समणब्राह्मणा;
एता दिसा नमस्सेय्य, अलमत्तो कुले गिही”ति. (दी. नि. 3.273)–

एत्थ ताव पुत्तदारादयो “दिसा”ति वुत्ता.

“दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो;
कतमं दिसं तिट्ठति नागराजा, यमद्दसा सुपिने छब्बिसाणन्”ति. (जा. 1.16.104)–

एत्थ पुरत्थिमादिभेदा दिसाव “दिसा”ति वुत्ता.

“अगारिनो अन्नदपानवत्थदा, अव्हायिका तम्पि दिसं वदन्ति;
एसा दिसा परमा सेतकेतु, यं पत्वा दुक्खी सुखिनो भवन्ती”ति. (जा. 1.6.9)–

एत्थ पन निब्बानं “दिसा”ति वुत्तं. इधापि तदेव अधिप्पेतं. तञ्हि “खयं विरागन्”ति-आदीहि दिस्सति अपदिस्सति, तस्मा “दिसा”ति वुच्चति. अनमतग्गे पन संसारे केनचि बालपुथुज्जनेन सुपिनेनपि अगतपुब्बताय अगतपुब्बा दिसा नामाति वुत्तं. तं पत्थयन्तेन कायगतासतिया योगो करणीयोति.

एवं सत्था निब्बानेन देसनाय कूटं गहेत्वा जातकं समोधानेसि– “तदा राजपरिसा बुद्धपरिसा अहोसि, रज्जप्पत्तकुमारो पन अहमेव अहोसिन्”ति.

तेलपत्तजातकवण्णना छट्ठा.