[95] 5. महासुदस्सनजातकवण्णना

अनिच्चा वत सङ्खाराति इदं सत्था परिनिब्बानमञ्चे निपन्नो आनन्दत्थेरस्स “मा, भन्ते, भगवा इमस्मिं खुद्दकनगरके”त्यादिवचनं (दी. नि. 2.210) आरब्भ कथेसि. तथागते हि जेतवने विहरन्ते सारिपुत्तत्थेरो कत्तिकपुण्णमायं नाळकगामके जातोवरके परिनिब्बायि, महामोग्गल्लानो कत्तिकमासस्सेव काळपक्ख-अमावसियं. एवं परिनिब्बुते अग्गसावकयुगे “अहम्पि कुसिनारायं परिनिब्बायिस्सामी”ति अनुपुब्बेन चारिकं चरमानो तत्थ गन्त्वा यमकसालानमन्तरे उत्तरसीसके मञ्चके अनुट्ठानसेय्याय निपज्जि. अथ नं आयस्मा आनन्दत्थेरो “मा, भन्ते, भगवा इमस्मिं खुद्दकनगरके विसमे उज्जङ्गलनगरके, साखानगरके परिनिब्बायि, अञ्ञेसं चम्पाराजगहादीनं महानगरानं अञ्ञतरस्मिं भगवा परिनिब्बायतू”ति याचि. सत्था “मा, आनन्द, इमं ‘खुद्दकनगरकं, उज्जङ्गलनगरकं साखानगरकन्’ति वदेहि, अहञ्हि पुब्बे सुदस्सनचक्कवत्तिराजकाले इमस्मिं नगरे वसिं, तदा इदं द्वादसयोजनिकेन रतनपाकारेन परिक्खित्तं महानगरं अहोसी”ति वत्वा थेरेन याचितो अतीतं आहरन्तो महासुदस्सनसुत्तं (दी. नि. 2.241 आदयो) कथेसि.
तदा पन महासुदस्सनं सुधम्मपासादा ओतरित्वा अविदूरे सत्तरतनमये तालवने पञ्ञत्तस्मिं कप्पियमञ्चके दक्खिणेन पस्सेन अनुट्ठानसेय्याय निपन्नं दिस्वा “इमानि ते, देव, चतुरासीति नगरसहस्सानि कुसावतिराजधानिप्पमुखानि, एत्थ छन्दं करोही”ति सुभद्दाय देविया वुत्ते महासुदस्सनो “मा देवि एवं अवच, अथ खो ‘एत्थ छन्दं विनेहि, मा अपेक्खं अकासी’ति एवं मं ओवदा”ति वत्वा “किंकारणा, देवा”ति पुच्छितो “अज्जाहं कालकिरियं करिस्सामी”ति. अथ नं देवी रोदमाना अक्खीनि पुञ्छित्वा किच्छेन कसिरेन तथा वत्वा रोदि परिदेवि. सेसापि चतुरासीतिसहस्स-इत्थियो रोदिंसु परिदेविंसु. अमच्चादीसुपि एकोपि अधिवासेतुं नासक्खि, सब्बेपि रोदिंसु. बोधिसत्तो “अलं, भणे, मा सद्दमकत्था”ति सब्बे निवारेत्वा देविं आमन्तेत्वा “मा त्वं देवि रोदि, मा परिदेवि. तिलफलमत्तोपि हि सङ्खारो निच्चो नाम नत्थि, सब्बेपि अनिच्चा भेदनधम्मा एवा”ति वत्वा देविं ओवदन्तो इमं गाथमाह–
95. “अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो”ति.
तत्थ अनिच्चा वत सङ्खाराति भद्दे सुभद्दादेवि, यत्तका केहिचि पच्चयेहि समागन्त्वा कता खन्धायतनादयो सङ्खारा, सब्बे ते अनिच्चायेव नाम. एतेसु हि रूपं अनिच्चं…पे… विञ्ञाणं अनिच्चं. चक्खु अनिच्चं…पे… धम्मा अनिच्चा. यंकिञ्चि सविञ्ञाणकं अविञ्ञाणकं रतनं, सब्बं तं अनिच्चमेव. इति “अनिच्चा वत सङ्खारा”ति गण्ह. कस्मा? उप्पादवयधम्मिनोति, सब्बे हेते उप्पादधम्मिनो चेव वयधम्मिनो च उप्पज्जनभिज्जनसभावायेव, तस्मा “अनिच्चा”ति वेदितब्बा. यस्मा च अनिच्चा, तस्मा उप्पज्जित्वा निरुज्झन्ति, उप्पज्जित्वा ठितिं पत्वापि निरुज्झन्तियेव. सब्बेव हेते निब्बत्तमाना उप्पज्जन्ति नाम, भिज्जमाना निरुज्झन्ति नाम. तेसं उप्पादे सतियेव च ठिति नाम होति, ठितिया सतियेव भङ्गो नाम होति, न हि अनुप्पन्नस्स ठिति नाम नापि ठितं अभिज्जनकं नाम अत्थि. इति सब्बेपि सङ्खारा तीणि लक्खणानि पत्वा तत्थ तत्थेव निरुज्झन्ति, तस्मा सब्बेपिमे अनिच्चा खणिका इत्तरा अधुवा पभङ्गुनो चलिता समीरिता अनद्धनिया पयाता तावकालिका निस्सारा, तावकालिकट्ठेन मायामरीचिफेणसदिसा. तेसु भद्दे सुभद्दादेवि, कस्मा सुखसञ्ञं उप्पादेसि, एवं पन गण्ह तेसं वूपसमो सुखोति, सब्बवट्टवूपसमनतो तेसं वूपसमो नाम निब्बानं, तदेवेकं एकन्ततो सुखं, ततो अञ्ञं सुखं नाम नत्थीति.
एवं महासुदस्सनो अमतमहानिब्बानेन देसनाय कूटं गहेत्वा अवसेसस्सपि महाजनस्स “दानं देथ, सीलं रक्खथ, उपोसथकम्मं करोथा”ति ओवादं दत्वा देवलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि– “तदा सुभद्दा देवी राहुलमाता अहोसि, परिणायकरतनं राहुलो, सेसपरिसा बुद्धपरिसा, महासुदस्सनो पन अहमेव अहोसिन्”ति.

महासुदस्सनजातकवण्णना पञ्चमा.