आभा उळारा विपुला अजायथ.
इमस्मिं लोके परस्मिञ्चोभयस्मिं,
अधो च उद्धं तिरियञ्च वित्थतन्”ति.– अयं गाथा वुत्ता.
तत्थ देवाति सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति सब्बेपि देवा इध सङ्गहिता. देवा च गन्धब्बा च मनुस्सा च रक्खसा च देवगन्धब्बमनुस्सरक्खसा. सह देवगन्धब्बमनुस्सरक्खसेहीति सदेवगन्धब्बमनुस्सरक्खसो. को पन सो? लोको, तस्मिं सदेवगन्धब्बमनुस्सरक्खसे लोके. आभाति आलोको. उळाराति एत्थायं उळार-सद्दो मधुरसेट्ठविपुलादीसु दिस्सति. तथा हेस “उळारानि खादनीयभोजनीयानि खादन्ति भुञ्जन्ती”ति-आदीसु (म. नि. 1.366) मधुरे दिस्सति. “उळाराय खो पन भवं वच्छायनो पसंसाय समणं गोतमं पसंसती”ति-आदीसु (म. नि. 1.288) सेट्ठे. “अतिक्कम्म देवानं देवानुभावं अप्पमाणो उळारो ओभासो”ति-आदीसु (दी. नि. 2.32; म. नि. 3.201) विपुले. स्वायं इध सेट्ठे दट्ठब्बो (दी. नि. अट्ठ. 3.142; वि. व. अट्ठ. 1). विपुलाति अप्पमाणा. अजायथाति उप्पज्जि उदपादि पवत्तित्थ. इमस्मिं लोके परस्मिञ्चाति इमस्मिं मनुस्सलोके च परस्मिं देवलोके चाति अत्थो. उभयस्मिन्ति तदुभयस्मिं, अज्झत्तबहिद्धादीसु विय दट्ठब्बं. अधो चाति अवीचि-आदीसु निरयेसु. उद्धन्ति भवग्गतोपि उद्धं अजटाकासेपि. तिरियञ्चाति तिरियतोपि दससु चक्कवाळसहस्सेसु. वित्थतन्ति विसटं. अन्धकारं विधमित्वा वुत्तप्पकारं लोकञ्च पदेसञ्च अज्झोत्थरित्वा आभा पवत्तित्थाति अत्थो. अथ वा तिरियञ्च वित्थतन्ति तिरियतो वित्थतं महन्तं, अप्पमाणं पदेसं आभा फरित्वा अट्ठासीति अत्थो.
अथ भगवा दससहस्सचक्कवाळेसु आलोकफरणं कत्वा अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय आवज्जित्वा अधिट्ठानचित्तेन आकासमब्भुग्गन्त्वा तेसं ञातीनं सीसेसु पादपंसुं ओकिरमानो विय महतिया देवमनुस्सपरिसाय मज्झे यमकपाटिहारियं दस्सेति. तं पन पाळितो एवं वेदितब्बं (पटि. म. 1.116)–
“कतमं तथागतस्स यमकपाटिहीरे ञाणं? इध तथागतो यमकपाटिहीरं करोति असाधारणं सावकेहि उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तति. हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तति…पे… पुरत्थिमकायतो अग्गिक्खन्धो पवत्तति, पच्छिमकायतो उदकधारा पवत्तति. पच्छिमकायतो अग्गिक्खन्धो पवत्तति, पुरत्थिमकायतो उदकधारा पवत्तति…पे… दक्खिण-अक्खितो अग्गिक्खन्धो पवत्तति, वाम-अक्खितो उदकधारा पवत्तति. वाम-अक्खितो अग्गिक्खन्धो पवत्तति, दक्खिण-अक्खितो उदकधारा पवत्तति…पे… दक्खिणकण्णसोततो अग्गिक्खन्धो पवत्तति, वामकण्णसोततो उदकधारा पवत्तति. वामकण्णसोततो अग्गिक्खन्धो पवत्तति, दक्खिणकण्णसोततो उदकधारा पवत्तति…पे… दक्खिणनासिकासोततो अग्गिक्खन्धो पवत्तति, वामनासिकासोततो उदकधारा पवत्तति. वामनासिकासोततो अग्गिक्खन्धो पवत्तति, दक्खिणनासिकासोततो उदकधारा पवत्तति…पे… दक्खिण-अंसकूटतो अग्गिक्खन्धो पवत्तति, वाम-अंसकूटतो उदकधारा पवत्तति. वाम-अंसकूटतो अग्गिक्खन्धो पवत्तति, दक्खिण-अंसकूटतो उदकधारा पवत्तति…पे… दक्खिणहत्थतो अग्गिक्खन्धो पवत्तति, वामहत्थतो उदकधारा पवत्तति. वामहत्थतो अग्गिक्खन्धो पवत्तति, दक्खिणहत्थतो उदकधारा पवत्तति…पे… दक्खिणपस्सतो अग्गिक्खन्धो पवत्तति, वामपस्सतो उदकधारा पवत्तति. वामपस्सतो अग्गिक्खन्धो पवत्तति, दक्खिणपस्सतो उदकधारा पवत्तति…पे… दक्खिणपादतो अग्गिक्खन्धो पवत्तति, वामपादतो उदकधारा पवत्तति. वामपादतो अग्गिक्खन्धो पवत्तति, दक्खिणपादतो उदकधारा पवत्तति…पे… अङ्गुलङ्गुलेहि अग्गिक्खन्धो पवत्तति, अङ्गुलन्तरिकाहि उदकधारा पवत्तति. अङ्गुलन्तरिकाहि अग्गिक्खन्धो पवत्तति, अङ्गुलङ्गुलेहि उदकधारा पवत्तति…पे… एकेकलोमतो अग्गिक्खन्धो पवत्तति, एकेकलोमतो उदकधारा पवत्तति. लोमकूपतो लोमकूपतो अग्गिक्खन्धो पवत्तति, लोमकूपतो लोमकूपतो उदकधारा पवत्तति– छन्नं वण्णानं नीलानं पीतकानं लोहितकानं ओदातानं मञ्जिट्ठानं पभस्सरानं.
“भगवा चङ्कमति, निम्मितो तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति. भगवा तिट्ठति, निम्मितो चङ्कमति वा निसीदति वा सेय्यं वा कप्पेति. भगवा निसीदति, निम्मितो चङ्कमति वा तिट्ठति वा सेय्यं वा कप्पेति. भगवा सेय्यं कप्पेति, निम्मितो चङ्कमति वा तिट्ठति वा निसीदति वा. निम्मितो चङ्कमति, भगवा तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति. निम्मितो तिट्ठति, भगवा चङ्कमति वा निसीदति वा सेय्यं वा कप्पेति. निम्मितो निसीदति, भगवा चङ्कमति वा तिट्ठति वा सेय्यं वा कप्पेति. निम्मितो सेय्यं कप्पेति, भगवा चङ्कमति वा तिट्ठति वा निसीदति वा, इदं तथागतस्स यमकपाटिहीरे ञाणन्ति वेदितब्बं”.
तस्स पन भगवतो तेजोकसिणसमापत्तिवसेन उपरिमकायतो अग्गिक्खन्धो पवत्तति. आपोकसिणसमापत्तिवसेन हेट्ठिमकायतो उदकधारा पवत्ततीति पुन उदकधाराय पवत्तट्ठानतो अग्गिक्खन्धो पवत्तति, अग्गिक्खन्धस्स पवत्तट्ठानतो उदकधारा पवत्ततीति दस्सेतुं, “हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तती”ति वुत्तन्ति वेदितब्बा. एसेव नयो सेसपदेसुपि. अग्गिक्खन्धो पनेत्थ उदकधाराय असम्मिस्सोव अहोसि. तथा उदकधारा अग्गिक्खन्धेन. रस्मीसु पन दुतिया दुतिया रस्मि पुरिमाय पुरिमाय यमका विय एकक्खणे पवत्तति. द्विन्नञ्च चित्तानं एकक्खणे पवत्ति नाम नत्थि, बुद्धानं पन भवङ्गपरिवासस्स लहुकताय पञ्चहाकारेहि चिण्णवसिताय एता रस्मियो एकक्खणे विय पवत्तन्ति, तस्सा पन रस्मिया आवज्जनपरिकम्माधिट्ठानानि विसुंयेव. नीलरस्मि-अत्थाय हि भगवा नीलकसिणं समापज्जति. पीतरस्मि-आदीनं अत्थाय पीतकसिणादीनि समापज्जति.
एवं भगवतो यमकपाटिहीरे कयिरमाने सकलस्सापि दससहस्सचक्कवाळस्स अलङ्कारकरणकालो विय अहोसि. तेन वुत्तं–
9. “सत्तुत्तमो अनधिवरो विनायको, सत्था अहू देवमनुस्सपूजितो;
महानुभावो सतपुञ्ञलक्खणो, दस्सेसि अच्छेरकं पाटिहीरन्”ति.
तत्थ सत्तुत्तमोति अत्तनो सीलादीहि गुणेहि सब्बेसु सत्तेसु उत्तमो पवरो सेट्ठोति सत्तुत्तमो, सत्तानं वा उत्तमो सत्तुत्तमो. सत्तन्ति हि ञाणस्स नामं, तेन दसबलचतुवेसारज्जछ-असाधारणञाणसङ्खातेन सत्तेन सेट्ठो उत्तमोति सत्तुत्तमो, समानाधिकरणवसेन सत्तो उत्तमोति वा सत्तुत्तमो. यदि एवं “उत्तमसत्तो”ति वत्तब्बं उत्तम-सद्दस्स पुब्बनिपातपाठतो. न पनेस भेदो अनियमतो बहुलवचनतो च नरुत्तमपुरिसुत्तमनरवरादि-सद्दा विय दट्ठब्बो. अथ वा सत्तं उत्तमं यस्स सो सत्तुत्तमो, इधापि च उत्तम-सद्दस्स पुब्बनिपातो भवति. उत्तमसत्तोति विसेसनस्स पुब्बनिपातपाठतो “चित्तगू पद्धगू”ति एत्थ वियाति नायं दोसो. उभयविसेसनतो वा आहितग्गि-आदिपाठो विय दट्ठब्बो. विनायकोति बहूहि विनयनूपायेहि सत्ते विनेति दमेतीति विनायको. सत्थाति दिट्ठधम्मिकसम्परायिकत्थेहि यथारहं सत्ते अनुसासतीति सत्था. अहूति अहोसि. देवमनुस्सपूजितोति दिब्बेहि पञ्चकामगुणेहि दिब्बन्ति कीळन्तीति देवा. मनस्स उस्सन्नत्ता मनुस्सा, देवा च मनुस्सा च देवमनुस्सा, देवमनुस्सेहि पूजितो देवमनुस्सपूजितो. पुप्फादिपूजाय च पच्चयपूजाय च पूजितो, अपचितोति अत्थो. कस्मा पन देवमनुस्सानमेव गहणं कतं, ननु भगवा तिरच्छानगतेहिपि आरवाळकाळापलालधनपालपालिलेय्यकनागादीहि सातागिराळवकहेमवतसूचिलोमखरलोमयक्खादीहि विनिपातगतेहिपि पूजितोयेवाति? सच्चमेवेतं, उक्कट्ठपरिच्छेदवसेन सब्बपुग्गलपरिच्छेदवसेन चेतं वुत्तन्ति वेदितब्बं. महानुभावोति महता बुद्धानुभावेन समन्नागतो. सतपुञ्ञलक्खणोति अनन्तेसु चक्कवाळेसु सब्बे सत्ता एकेकं पुञ्ञकम्मं सतक्खत्तुं करेय्युं एत्तकेहि जनेहि कतकम्मं बोधिसत्तो सयमेव एकको सतगुणं कत्वा निब्बत्तो. तस्मा “सतपुञ्ञलक्खणो”ति वुच्चति. केचि पन “सतेन सतेन पुञ्ञकम्मेन निब्बत्त-एकेकलक्खणो”ति वदन्ति. “एवं सन्ते यो कोचि बुद्धो भवेय्या”ति तं अट्ठकथासु पटिक्खित्तं. दस्सेसीति सब्बेसं देवमनुस्सानं अतिविम्हयकरं यमकपाटिहारियं दस्सेसि.
अथ सत्था आकासे पाटिहारियं कत्वा महाजनस्स चित्ताचारं ओलोकेत्वा तस्स अज्झासयानुकूलं धम्मकथं चङ्कमन्तो कथेतुकामो आकासे दससहस्सचक्कवाळवित्थतं सब्बरतनमयं रतनचङ्कमं मापेसि. तेन वुत्तं–
10. “सो याचितो देववरेन चक्खुमा, अत्थं समेक्खित्वा तदा नरुत्तमो;
चङ्कमं मापयि लोकनायको, सुनिट्ठितं सब्बरतननिम्मितन्”ति.
तत्थ सोति सो सत्था. याचितोति पठममेव अट्ठमे सत्ताहे धम्मदेसनाय याचितोति अत्थो. देववरेनाति सहम्पतिब्रह्मुना. चक्खुमाति एत्थ चक्खतीति चक्खु, समविसमं विभावयतीति अत्थो. तं पन चक्खु दुविधं– ञाणचक्खु, मंसचक्खूति. तत्थ ञाणचक्खु पञ्चविधं– बुद्धचक्खु, धम्मचक्खु, समन्तचक्खु, दिब्बचक्खु, पञ्ञाचक्खूति. तेसु बुद्धचक्खु नाम आसयानुसयञाणञ्चेव इन्द्रियपरोपरियत्तञाणञ्च, यं “बुद्धचक्खुना लोकं volokento”ti (d². ni. 2.69; ma. ni. 1.283; 2.339; सं. नि. 1.172; महाव. 9) आगतं. धम्मचक्खु नाम हेट्ठिमा तयो मग्गा तीणि च फलानि, यं “विरजं वीतमलं धम्मचक्खुं उदपादी”ति (दी. नि. 1.355; सं. नि. 5.1081; महाव. 16; पटि. म. 2.30) आगतं. समन्तचक्खु नाम सब्बञ्ञुतञ्ञाणं यं “तथूपमं धम्ममयं, सुमेध, पासादमारुय्ह समन्तचक्खू”ति (दी. नि. 2.70; म. नि. 1.282; 2.338; सं. नि. 1.172; महाव. 8) आगतं. दिब्बचक्खु नाम आलोकवड्ढनेन उप्पन्नाभिञ्ञाचित्तेन सम्पयुत्तञाणं, यं “दिब्बेन चक्खुना विसुद्धेना”ति (म. नि. 1.148, 284, 385, 432; 2.341; 3.82, 261; महाव. 10) आगतं. पञ्ञाचक्खु नाम “चक्खुं उदपादि, ञाणं उदपादी”ति (सं. नि. 5.1082; महाव. 15; कथा. 405; पटि. म. 2.30) एत्थ पुब्बेनिवासादिञाणं पञ्ञाचक्खूति आगतं.
मंसचक्खु नाम “चक्खुञ्च पटिच्च रूपे चा”ति (म. नि. 1.204, 400; 3.421, 425-426; सं. नि. 2.43; 4.60; कथा. 465, 467) एत्थ पसादमंसचक्खु वुत्तं (दी. नि. अट्ठ. 1.213). तं पन दुविधं– ससम्भारचक्खु पसादचक्खूति. तेसु य्वायं अक्खिकूपके अक्खिपत्तकेहि परिवारितो मंसपिण्डो यत्थ चतस्सो धातुयो वण्णगन्धरसोजा सम्भवो जीवितं भावो चक्खुपसादो कायपसादोति सङ्खेपतो तेरस सम्भारा होन्ति. वित्थारतो पन सम्भवमानानि चतुसमुट्ठानानि छत्तिंस जीवितं भावो चक्खुपसादो कायपसादोति इमे कम्मसमुट्ठाना चत्तारो चाति ससम्भारा होन्ति, इदं ससम्भारचक्खु नाम. यं पन सेतमण्डलपरिच्छिन्नेन कण्हमण्डलेन परिवारिते दिट्ठमण्डले सन्निविट्ठं रूपदस्सनसमत्थं पसादमत्तं, इदं पसादचक्खु नाम. सब्बानि पनेतानि एकविधानि अनिच्चतो सङ्खततो, दुविधानि सासवानासवतो लोकियलोकुत्तरतो, तिविधानि भूमितो उपादिण्णत्तिकतो, चतुब्बिधानि एकन्तपरित्त-अप्पमाणानियतारम्मणतो, पञ्चविधानि रूपनिब्बानारूपसब्बारम्मणानारम्मणवसेन, छब्बिधानि होन्ति बुद्धचक्खादिवसेन. इच्चेवमेतानि वुत्तप्पकारानि चक्खूनि अस्स भगवतो सन्तीति भगवा चक्खुमाति वुच्चति. अत्थं समेक्खित्वाति चङ्कमं मापेत्वा, धम्मदेसनानिमित्तं देवमनुस्सानं हितत्थं उपपरिक्खित्वा उपधारेत्वाति अधिप्पायो. मापयीति मापेसि. लोकनायकोति सग्गमोक्खाभिमुखं लोकं नयतीति लोकनायको. सुनिट्ठितन्ति सुट्ठु निट्ठितं, परियोसितन्ति अत्थो. सब्बरतननिम्मितन्ति दसविधरतनमयं.