इदानि भगवतो तिविधपाटिहारियसम्पत्तिदस्सनत्थं–
11. “इद्धी च आदेसनानुसासनी, तिपाटिहीरे भगवा वसी अहु;
चङ्कमं मापयि लोकनायको, सुनिट्ठितं सब्बरतननिम्मितन्”ति.– वुत्तं.
तत्थ इद्धीति इद्धिविधं इद्धिपाटिहारियं नाम. तं पन एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होतीति-आदिनयप्पवत्तं (दी. नि. 1.239; म. नि. 1.147; पटि. म. 3.10). आदेसनाति परस्स चित्ताचारं ञत्वा कथनं आदेसनापाटिहारियं, तं सावकानञ्च बुद्धानञ्च सततधम्मदेसना. अनुसासनीति अनुसासनिपाटिहारियं, तस्स तस्स अज्झासयानुकूलमोवादोति अत्थो. इति एतानि तीणि पाटिहारियानि. तत्थ इद्धिपाटिहारियेन अनुसासनिपाटिहारियं महामोग्गल्लानस्स आचिण्णं, आदेसनापाटिहारियेन अनुसासनिपाटिहारियं धम्मसेनापतिस्स, अनुसासनिपाटिहारियं पन बुद्धानं सततधम्मदेसना. तिपाटिहीरेति एतेसु तीसु पाटिहारियेसूति अत्थो. भगवाति इदं गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनं. वुत्तञ्हेतं पोराणेहि–
“भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;
गरुगारवयुत्तो सो, भगवा तेन वुच्चती”ति. (विसुद्धि. 1.142; म. नि. अट्ठ. 1.मूलपरियायसुत्तवण्णना; पारा. अट्ठ. 1.1 वेरञ्जकण्डवण्णना; इतिवु. अट्ठ. निदानवण्णना; महानि. अट्ठ. 50).
वसीति एतस्मिं तिविधेपि पाटिहारिये वसिप्पत्तो, चिण्णवसीति अत्थो. वसियो नाम पञ्च वसियो– आवज्जनसमापज्जन-अधिट्ठानवुट्ठानपच्चवेक्खणसङ्खाता. तत्र यं यं झानं यथिच्छकं यदिच्छकं यावतिच्छकं आवज्जति आवज्जनाय दन्धायितत्तं नत्थीति सीघं आवज्जेतुं समत्थता आवज्जनवसी नाम. तथा यं यं झानं यथिच्छकं…पे… समापज्जति समापज्जनाय दन्धायितत्तं नत्थीति सीघं समापज्जनसमत्थता समापज्जनवसी नाम. दीघं कालं ठपेतुं समत्थता अधिट्ठानवसी नाम. तथेव लहुं वुट्ठातुं समत्थता वुट्ठानवसी नाम. पच्चवेक्खणवसी पन पच्चवेक्खणजवनानेव होन्ति तानि आवज्जनानन्तरानेव हुत्वा उप्पज्जन्तीति आवज्जनवसिया एव वुत्तानि. इति इमासु पञ्चसु वसीसु चिण्णवसिता वसी नाम होति. तेन वुत्तं– “तिपाटिहीरे भगवा वसी अहू”ति.
इदानि तस्स रतनचङ्कमस्स निम्मितविधानस्स दस्सनत्थं–
12. “दससहस्सीलोकधातुया, सिनेरुपब्बतुत्तमे;
थम्भेव दस्सेसि पटिपाटिया, चङ्कमे रतनामये”ति.– आदिगाथायो वुत्ता.
तत्थ दससहस्सीलोकधातुयाति दससु चक्कवाळसहस्सेसु. सिनेरुपब्बतुत्तमेति महामेरुसङ्खाते सेट्ठपब्बते. थम्भेवाति थम्भे विय दसचक्कवाळसहस्सेसु ये सिनेरुपब्बता, ते पटिपाटिया ठिते सुवण्णथम्भे विय कत्वा तेसं उपरि चङ्कमं मापेत्वा दस्सेसीति अत्थो. रतनामयेति रतनमये.
13. दससहस्सी अतिक्कम्माति रतनचङ्कमं पन भगवा मापेन्तो तस्स एकं कोटिं सब्बपरियन्तं पाचीनचक्कवाळमुखवट्टिं एकं कोटिं पच्छिमचक्कवाळमुखवट्टिं अतिक्कमित्वा ठितं कत्वा मापेसि. तेन वुत्तं–
“दससहस्सी अतिक्कम्म, चङ्कमं मापयी जिनो;
सब्बसोण्णमया पस्से, चङ्कमे रतनामये”ति.
तत्थ जिनोति किलेसारिजयनतो जिनो. सब्बसोण्णमया पस्सेति तस्स पन एवं निम्मितस्स चङ्कमस्स उभयपस्सेसु सुवण्णमया परमरमणीया मरियादभूमि अहोसि, मज्झे मणिमयाति अधिप्पायो.
14. तुलासङ्घाटाति तुलायुगळा, ता नानारतनमयाति वेदितब्बा. अनुवग्गाति अनुरूपा. सोवण्णफलकत्थताति सोवण्णमयेहि फलकेहि अत्थता, तुलासङ्घातानं उपरि सुवण्णमयो पदरच्छदोति अत्थो. वेदिका सब्बसोवण्णाति वेदिका पन सब्बापि सुवण्णमया, या पनेसा चङ्कमनपरिक्खेपवेदिका, सा एकाव अञ्ञेहि रतनेहि असम्मिस्साति अत्थो. दुभतो पस्सेसु निम्मिताति उभोसु पस्सेसु निम्मिता. द-कारो पदसन्धिकरो.
15. मणिमुत्तावालुकाकिण्णाति मणिमुत्तामयवालुकाकिण्णा. अथ वा मणयो च मुत्ता च वालुका च मणिमुत्तावालुका. ताहि मणिमुत्तावालुकाहि आकिण्णा सन्थताति मणिमुत्तावालुकाकिण्णा. निम्मितोति इमिनाकारेन निम्मितो कतो. रतनामयोति सब्बरतनमयो, चङ्कमोति अत्थो. ओभासेति दिसा सब्बाति सब्बापि दस दिसा ओभासेति पकासेति. सतरंसीवाति सहस्सरंसि-आदिच्चो विय. उग्गतोति उदितो. यथा पन अब्भुग्गतो सहस्सरंसि सब्बापि दस दिसा ओभासेति, एवमेव एसोपि सब्बरतनमयो चङ्कमो ओभासेतीति अत्थो.
इदानि पन निट्ठिते चङ्कमे तत्थ भगवतो पवत्तिदस्सनत्थं–
16. “तस्मिं चङ्कमने धीरो, द्वत्तिंसवरलक्खणो;
विरोचमानो सम्बुद्धो, चङ्कमे चङ्कमी जिनो.
17. “दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;
चङ्कमने ओकिरन्ति, सब्बे देवा समागता.
18. “पस्सन्ति तं देवसङ्घा, दससहस्सी पमोदिता;
नमस्समाना निपतन्ति, तुट्ठहट्ठा पमोदिता”ति.– गाथायो वुत्ता.
तत्थ धीरोति धितियुत्तो. द्वत्तिंसवरलक्खणोति सुप्पतिट्ठितपादतलादीहि द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतोति अत्थो. दिब्बन्ति देवलोके भवं जातं दिब्बं. पारिछत्तकन्ति देवानं तावतिंसानं कोविळाररुक्खस्स निस्सन्देन समन्ता योजनसतपरिमाणो परमदस्सनीयो पारिच्छत्तकरुक्खो निब्बत्ति. यस्मिं पुप्फिते सकलं देवनगरं एकसुरभिगन्धवासितं होति, तस्स कुसुमरेणु-ओकिण्णानि नवकनकविमानानि पिञ्जरानि हुत्वा खायन्ति. इमस्स पन पारिच्छत्तकरुक्खस्स पुप्फञ्च पारिच्छत्तकन्ति वुत्तं. चङ्कमे ओकिरन्तीति तस्मिं रतनचङ्कमे अवकिरन्ति, तेन वुत्तप्पकारेन पुप्फेन तस्मिं चङ्कमे चङ्कममानं भगवन्तं पूजेन्तीति अत्थो. सब्बे देवाति कामावचरदेवादयो देवा. तेनाह “पस्सन्ति तं देवसङ्घा”ति. तं भगवन्तं रतनचङ्कमने चङ्कमन्तं सकेसु आलयेसुपि पस्सन्तीति अत्थो. दससहस्सीति भुम्मत्थे पच्चत्तवचनं, दससहस्सियं देवसङ्घा तं पस्सन्तीति अत्थो. पमोदिताति पमुदिता. निपतन्तीति सन्निपतन्ति. तुट्ठहट्ठाति पीतिवसेन तुट्ठहट्ठा. पमोदिताति इदानि वत्तब्बेहि तावतिंसादिदेवेहि सद्धिन्ति सम्बन्धो दट्ठब्बो, इतरथा पुनरुत्तिदोसतो न मुच्चति. अथ वा पमोदिता तं भगवन्तं पस्सन्ति, तुट्ठहट्ठा पमोदिता तहिं तहिं सन्निपतन्तीति अत्थो.
इदानि ये पस्सिंसु ये सन्निपतिंसु, ते सरूपतो दस्सेतुं–
19. “तावतिंसा च यामा च, तुसिता चापि देवता;
निम्मानरतिनो देवा, ये देवा वसवत्तिनो;
उदग्गचित्ता सुमना, पस्सन्ति लोकनायकं.
20. “सदेवगन्धब्बमनुस्सरक्खसा नागा सुपण्णा अथ वापि किन्नरा;
पस्सन्ति तं लोकहितानुकम्पकं, नभेव अच्चुग्गतचन्दमण्डलं.
21. “आभस्सरा सुभकिण्हा, वेहप्फला अकनिट्ठा च देवता;
सुसुद्धसुक्कवत्थवसना, तिट्ठन्ति पञ्जलीकता.
22. “मुञ्चन्ति पुप्फं पन पञ्चवण्णिकं, मन्दारवं चन्दनचुण्णमिस्सितं;
भमेन्ति चेलानि च अम्बरे तदा, अहो जिनो लोकहितानुकम्पको”ति.–

इमा गाथायो वुत्ता.

तत्थ उदग्गचित्ताति पीतिसोमनस्सवसेन उदग्गचित्ता. सुमनाति उदग्गचित्तत्ता एव सुमना. लोकहितानुकम्पकन्ति लोकहितञ्च लोकानुकम्पकञ्च. लोकहितेन वा अनुकम्पकं लोकहितानुकम्पकं. नभेव अच्चुग्गतचन्दमण्डलन्ति एत्थ आकासे अभिनवोदितं परिपुण्णं सब्बोपद्दवविनिमुत्तं सरदसमये चन्दमण्डलं विय बुद्धसिरिया विरोचमानं नयनानन्दकरं पस्सन्तीति अत्थो.
आभस्सराति उक्कट्ठपरिच्छेदवसेन वुत्तं. परित्ताभ-अप्पमाणाभ-आभस्सरापरित्तमज्झिमपणीतभेदेन दुतियज्झानेनाभिनिब्बत्ता सब्बेव गहिताति वेदितब्बा. सुभकिण्हाति इदं उक्कट्ठपरिच्छेदवसेनेव वुत्तं, तस्मा परित्तसुभ-अप्पमाणसुभसुभकिण्हापरित्तादिभेदेन ततियज्झानेन निब्बत्ता सब्बेव गहिताति वेदितब्बा. वेहप्फलाति विपुला फलाति वेहप्फला. ते चतुत्थज्झाननिब्बत्ता असञ्ञसत्तेहि एकतलवासिनो. हेट्ठा पन पठमज्झाननिब्बत्ता ब्रह्मकायिकादयो दस्सिता. तस्मा इध न दस्सिता. चक्खुसोतानमभावतो असञ्ञसत्ता च अरूपिनो च इध न उद्दिट्ठा. अकनिट्ठा च देवताति इधापि उक्कट्ठपरिच्छेदवसेनेव वुत्तं. तस्मा अविहातप्पसुदस्सासुदस्सि-अकनिट्ठसङ्खाता पञ्चपि सुद्धावासा गहिताति वेदितब्बा. सुसुद्धसुक्कवत्थवसनाति सुट्ठु सुद्धानि सुसुद्धानि सुक्कानि ओदातानि. सुसुद्धानि सुक्कानि वत्थानि निवत्थानि चेव पारुतानि च येहि ते सुसुद्धसुक्कवत्थवसना, परिदहितपरिसुद्धपण्डरवत्थाति अत्थो. “सुसुद्धसुक्कवसना”तिपि पाठो. पञ्जलीकताति कतपञ्जलिका कमलमकुलसदिसं अञ्जलिं सिरसि कत्वा तिट्ठन्ति.
मुञ्चन्तीति ओकिरन्ति. पुप्फं पनाति कुसुमं पन. “पुप्फानि वा”तिपि पाठो, वचनविपरियासो दट्ठब्बो, अत्थो पनस्स सोयेव. पञ्चवण्णिकन्ति पञ्चवण्णं– नीलपीतलोहितोदातमञ्जिट्ठकवण्णवसेन पञ्चवण्णं. चन्दनचुण्णमिस्सितन्ति चन्दनचुण्णेन मिस्सितं. भमेन्ति चेलानीति भमयन्ति वत्थानि. अहो जिनो लोकहितानुकम्पकोति “अहो जिनो लोकहितो अहो च लोकहितानुकम्पको अहो कारुणिको”ति एवमादीनि थुतिवचनानि उग्गिरन्ता. मुञ्चन्ति पुप्फं भमयन्ति चेलानीति सम्बन्धो.
इदानि तेहि पयुत्तानि थुतिवचनानि दस्सेतुं इमा गाथायो वुत्ता–
23. “तुवं सत्था च केतू च, धजो यूपो च पाणिनं;
परायनो पतिट्ठा च, दीपो च द्विपदुत्तमो.
24. “दससहस्सीलोकधातुया, देवतायो महिद्धिका;
परिवारेत्वा नमस्सन्ति, तुट्ठहट्ठा पमोदिता.
25. “देवता देवकञ्ञा च, पसन्ना तुट्ठमानसा;
पञ्चवण्णिकपुप्फेहि, पूजयन्ति नरासभं.
26. “पस्सन्ति तं देवसङ्घा, पसन्ना तुट्ठमानसा;
पञ्चवण्णिकपुप्फेहि, पूजयन्ति नरासभं.
27. “अहो अच्छरियं लोके, अब्भुतं लोमहंसनं;
न मेदिसं भूतपुब्बं, अच्छेरं लोमहंसनं.
28. “सकसकम्हि भवने, निसीदित्वान देवता;
हसन्ति ता महाहसितं, दिस्वानच्छेरकं नभे.
29. “आकासट्ठा च भूमट्ठा, तिणपन्थनिवासिनो;
कतञ्जली नमस्सन्ति, तुट्ठहट्ठा पमोदिता.
30. “येपि दीघायुका नागा, पुञ्ञवन्तो महिद्धिको;
पमोदिता नमस्सन्ति, पूजयन्ति नरुत्तमं.
31. “सङ्गीतियो पवत्तेन्ति, अम्बरे अनिलञ्जसे;
चम्मनद्धानि वादेन्ति, दिस्वानच्छेरकं नभे.
32. “सङ्खा च पणवा चेव, अथोपि डिण्डिमा बहू;
अन्तलिक्खस्मिं वज्जन्ति, दिस्वानच्छेरकं नभे.