नरुत्तमोति नरानं नरेसु वा उत्तमो पवरो सेट्ठोति नरुत्तमो. इद्धिबलन्ति एत्थ इज्झनं इद्धि निप्फत्ति-अत्थेन पटिलाभट्ठेन च इद्धि. अथ वा इज्झन्ति ताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. सा पन दसविधा होति. यथाह–
“इद्धियोति दस इद्धियो. कतमा दस? अधिट्ठाना इद्धि, विकुब्बना इद्धि, मनोमया इद्धि, ञाणविप्फारा इद्धि, समाधिविप्फारा इद्धि, अरिया इद्धि, कम्मविपाकजा इद्धि, पुञ्ञवतो इद्धि, विज्जामया इद्धि, तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धी”ति (पटि. म. 3.10).
तासं इदं नानत्तं– पकतिया एको बहुकं आवज्जेति, सतं वा सहस्सं वा आवज्जित्वा ञाणेन अधिट्ठाति “बहुको होमी”ति (पटि. म. 3.10) एवं विभजित्वा दस्सिता इद्धि अधिट्ठानवसेन निप्फन्नत्ता अधिट्ठाना इद्धि नाम. तस्सायमत्थो– अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय सचे सतं इच्छति “सतं होमि, सतं होमी”ति कामावचरपरिकम्मचित्तेहि परिकम्मं कत्वा पुन अभिञ्ञापादकं झानं समापज्जित्वा ततो वुट्ठाय पुन आवज्जित्वा अधिट्ठाति, अधिट्ठानचित्तेन सहेव सतं होति. सहस्सादीसुपि एसेव नयो. तत्थ पादकज्झानचित्तं निमित्तारम्मणं परिकम्मचित्तानि सतारम्मणानि वा सहस्सादीसु अञ्ञतरारम्मणानि वा, तानि च खो वण्णवसेन, नो पण्णत्तिवसेन. अधिट्ठानचित्तम्पि सतारम्मणमेव, तं पन अप्पनाचित्तं विय गोत्रभु-अनन्तरमेव उप्पज्जति रूपावचरचतुत्थझानिकं सो पन पकतिवण्णं विजहित्वा कुमारवण्णं वा दस्सेति नागवण्णं वा दस्सेति. सुपण्णवण्णं वा…पे… विविधम्पि सेनाब्यूहं वा दस्सेतीति (पटि. म. 3.13) एवं आगता इद्धि पकतिवण्णविजहनविकारवसेन पवत्तत्ता विकुब्बनिद्धि नाम. “इध भिक्खु इमम्हा काया अञ्ञं कायं अभिनिम्मिनाति रूपिं मनोमयं सब्बङ्गपच्चङ्गिं अहीनिन्द्रियन्”ति (पटि. म. 3.14) इमिना नयेन आगता इद्धि सरीरस्सेव अब्भन्तरे अञ्ञस्स मनोमयस्स सरीरस्स निप्फत्तिवसेन पवत्तत्ता मनोमयिद्धि नाम. ѱणुप्पत्तितो पुब्बे वा पच्छा वा तङ्खणे वा तेन अत्तभावेन पटिलभितब्ब-अरहत्तञाणानुभावेन निब्बत्तो विसेसो ञाणविप्फारो इद्धि नाम. आयस्मतो बाकुलस्स च आयस्मतो संकिच्चस्स च ञाणविप्फारा इद्धि, तेसं वत्थु चेत्थ कथेतब्बं (a. नि. अट्ठ. 1.1.226). समाधितो पुब्बे वा पच्छा वा तङ्खणे वा समथानुभावेन निब्बत्तो विसेसो समाधिविप्फारा इद्धि नाम. आयस्मतो सारिपुत्तस्स समाधिविप्फारा इद्धि (उदा. 34), आयस्मतो सञ्जीवस्स समाधिविप्फारा इद्धि (म. नि. 1.507), आयस्मतो खाणुकोण्डञ्ञस्स समाधिविप्फारा इद्धि (ध. प. अट्ठ. 1.खाणुकोण्डञ्ञत्थेरवत्थु), उत्तराय उपासिकाय समाधिविप्फारा इद्धि (ध. प. अट्ठ. 2.उत्तरा-उपासिकावत्थु; a. नि. अट्ठ. 1.1.262), सामावतिया उपासिकाय समाधिविप्फारा इद्धीति (ध. प. अट्ठ. 1.सामावतीवत्थु; a. नि. अट्ठ. 1.1.260-261) तेसं वत्थूनेत्थ कथेतब्बानि, गन्थवित्थारदोसपरिहारत्थं पन मया न वित्थारितानि. कतमा अरिया इद्धि? इध भिक्खु सचे आकङ्खति “पटिक्कूले अप्पटिक्कूलसञ्ञी विहरेय्यन्”ति अप्पटिक्कूलसञ्ञी तत्थ विहरति, सचे आकङ्खति “अप्पटिक्कूले पटिक्कूलसञ्ञी विहरेय्यन्”ति पटिक्कूलसञ्ञी तत्थ विहरति…पे… उपेक्खको तत्थ विहरति सतो सम्पजानोति (पटि. म. 3.17). अयञ्हि चेतोवसिप्पत्तानं अरियानंयेव सम्भवतो अरिया इद्धि नाम. कतमा कम्मविपाकजा इद्धि? सब्बेसं पक्खीनं सब्बेसं देवानं पठमकप्पिकानं मनुस्सानं एकच्चानञ्च विनिपातिकानं वेहासगमनादिका कम्मविपाकजा इद्धि नाम. कतमा पुञ्ञवतो इद्धि? राजा चक्कवत्ती वेहासं गच्छति सद्धिं चतुरङ्गिनिया सेनाय. जटिलकस्स गहपतिस्स असीतिहत्थो सुवण्णपब्बतो निब्बत्ति. अयं पुञ्ञवतो इद्धि नाम. घोसकस्स गहपतिनो (ध. प. अट्ठ. 1.कुम्भघोसकसेट्ठिवत्थु) सत्तसु ठानेसु मारणत्थाय उपक्कमे कतेपि अरोगभावो पुञ्ञवतो इद्धि. मेण्डकसेट्ठिस्स (ध. प. अट्ठ. 2.मेण्डकसेट्ठिवत्थु) अट्ठकरीसमत्ते पदेसे सत्तरतनमयानं मेण्डकानं पातुभावो पुञ्ञवतो इद्धि. कतमा विज्जामया इद्धि? विज्जाधरा विज्जं परिजप्पित्वा वेहासं गच्छन्ति, आकासे अन्तलिक्खे हत्थिम्पि दस्सेन्ति…पे… विविधम्पि सेनाब्यूहं दस्सेन्तीति (पटि. म. 3.18). आदिनयप्पवत्ता विज्जामया इद्धि नाम. तं तं कम्मं कत्वा निब्बत्तो विसेसो ‘सम्मापयोगपच्चया इज्झनट्ठेन इद्धी’ति अयं तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धि नाम. इमिस्सा दसविधाय इद्धिया बलं इद्धिबलं नाम, इदं मय्हं इद्धिबलं न जानन्तीति अत्थो (विसुद्धि. 2.375 आदयो). पञ्ञाबलन्ति सब्बलोकियलोकुत्तरगुणविसेसदायकं अरहत्तमग्गपञ्ञाबलं अधिप्पेतं, तम्पि एते न जानन्ति. केचि “छन्नं असाधारणञाणानमेतं अधिवचनं पञ्ञाबलन्”ति वदन्ति. बुद्धबलन्ति एत्थ बुद्धबलं नाम बुद्धानुभावो, दसबलञाणानि वा. तत्थ दसबलञाणानि नाम ठानाट्ठानञाणं, अतीतानागतपच्चुप्पन्नकम्मविपाकजाननञाणं, सब्बत्थगामिनिपटिपदाञाणं, अनेकधातुनानाधातुलोकजाननञाणं, नानाधिमुत्तिकञाणं, आसयानुसयञाणं, झानविमोक्खसमाधिसमापत्तीनं संकिलेसवोदानवुट्ठानेसु यथाभूतञाणं, पुब्बेनिवासानुस्सतिञाणं, चुतूपपातञाणं, आसवक्खयञाणन्ति इमानि दस. इमेसं दसन्नं ञाणानं अधिवचनं बुद्धबलन्ति. एदिसन्ति ईदिसं, अयमेव वा पाठो. हन्दाति ववस्सग्गत्थे निपातो. अहन्ति अत्तानं निद्दिसति. किं वुत्तं होति? यस्मा पनेते मम ञातका बुद्धबलं वा बुद्धगुणे वा न जानन्ति, केवलं अत्तनो मोघजिण्णभावं निस्साय मानवसेन सब्बलोकजेट्ठसेट्ठं मं न वन्दन्ति. तस्मा तेसं मानकेतु अत्थि, तं भञ्जित्वा वन्दनत्थं बुद्धबलं दस्सेय्यन्ति वुत्तं होति. दस्सयिस्सामीति दस्सेय्यं. “दस्सेस्सामी”ति च पाठो, सोयेवत्थो. बुद्धबलन्ति बुद्धानुभावं, बुद्धञाणविसेसं वा. अनुत्तरन्ति निरुत्तरं. चङ्कमन्ति चङ्कमितब्बट्ठानं वुच्चति. मापयिस्सामीति मापेय्यं. “चङ्कमनं मापेस्सामी”ति च पाठो, सोयेवत्थो. नभेति आकासे. सब्बरतनमण्डितन्ति सब्बेहि रतिजननट्ठेन रतनेहि मुत्ता-मणि-वेळुरिय-सङ्ख-सिला-पवाळ-रजत-सुवण्ण-मसारगल्ल-लोहितङ्केहि दसहि दसहि मण्डितो अलङ्कतो सब्बरतनमण्डितो, तं सब्बरतनमण्डितं. “नभे रतनमण्डितन्”ति पठन्ति केचि. अथेवं भगवता चिन्तितमत्ते दससहस्सचक्कवाळवासिनो भुम्मादयो देवा पमुदितहदया साधुकारमदंसु. तमत्थं पकासेन्तेहि सङ्गीतिकारकेहि– 6. “भुम्मा महाराजिका तावतिंसा, यामा च देवा तुसिता च निम्मिता;
परनिम्मिता येपि च ब्रह्मकायिका, आनन्दिता विपुलमकंसु घोसन्”ति.–
आदिगाथायो ठपिताति वेदितब्बा.
तत्थ भुम्माति भुम्मट्ठा, पासाणपब्बतवनरुक्खादीसु ठिता. महाराजिकाति महाराजपक्खिका. भुम्मट्ठानं देवतानं सद्दं सुत्वा आकासट्ठकदेवता, ततो अब्भवलाहका देवता, ततो उण्हवलाहका देवता, ततो सीतवलाहका देवता, ततो वस्सवलाहका देवता, ततो वातवलाहका देवता, ततो चत्तारो महाराजानो, ततो तावतिंसा, ततो यामा, ततो तुसिता, ततो निम्मानरती, ततो परनिम्मितवसवत्ती, ततो ब्रह्मकायिका, ततो ब्रह्मपुरोहिता, ततो महाब्रह्मानो, ततो परित्ताभा, ततो अप्पमाणाभा, ततो आभस्सरा, ततो परित्तसुभा, ततो अप्पमाणसुभा, ततो सुभकिण्हा, ततो वेहप्फला, ततो अविहा, ततो अतप्पा, ततो सुदस्सा, ततो सुदस्सी, ततो अकनिट्ठा देवता सद्दं सुत्वा महन्तं सद्दं अकंसु. असञ्ञिनो च अरूपावचरसत्ते च ठपेत्वा सोतायतनपवत्तिट्ठाने सब्बे देवमनुस्सनागादयो पीतिवसं गतहदया उक्कुट्ठिसद्दमकंसूति अत्थो. आनन्दिताति पमुदितहदया, सञ्जातपीतिसोमनस्सा हुत्वाति अत्थो. विपुलन्ति पुथुलं. अथ सत्था चिन्तितसमनन्तरमेव ओदातकसिणसमापत्तिं समापज्जित्वा– “दससु चक्कवाळसहस्सेसु आलोको होतू”ति अधिट्ठासि. तेन अधिट्ठानचित्तेन सहेव आलोको अहोसि पथवितो पट्ठाय याव अकनिट्ठभवना. तेन वुत्तं– 7. “ओभासिता च पथवी सदेवका, पुथू च लोकन्तरिका असंवुता;
तमो च तिब्बो विहतो तदा अहु, दिस्वान अच्छेरकं पाटिहीरन्”ति.
तत्थ ओभासिताति पकासिता. पथवीति एत्थायं पथवी चतुब्बिधा– कक्खळपथवी, ससम्भारपथवी, निमित्तपथवी, सम्मुतिपथवीति. तासु “कतमा चावुसो, अज्झत्तिका पथवीधातु? यं अज्झत्तं पच्चत्तं कक्खळं खरिगतन्”ति-आदीसु (विभ. 173) वुत्ता अयं कक्खळपथवी नाम. “यो पन भिक्खु पथविं खणेय्य वा खणापेय्य वा”ति-आदीसु (पाचि. 85) वुत्ता ससम्भारपथवी, ये च केसादयो वीसति कोट्ठासा, अयोलोहादयो च बाहिरा; सापि वण्णादीहि सम्भारेहि सद्धिं पथवीति ससम्भारपथवी नाम. “पथवीकसिणमेको सञ्जानाती”ति-आदीसु (दी. नि. 3.360) निमित्तपथवी “आरम्मणपथवी”तिपि वुच्चति. पथवीकसिणझानलाभी देवलोके निब्बत्तो आगमनवसेन “पथवीदेवो”ति नामं लभति. वुत्तञ्हेतं– “आपो च देवा पथवी”ति-आदीसु (दी. नि. 2.340) अयं सम्मुतिपथवी, पञ्ञत्तिपथवी नामाति वेदितब्बा. इध पन ससम्भारपथवी अधिप्पेता (म. नि. अट्ठ. 1.2 पथवीवारवण्णना). सदेवकाति सदेवलोका. “सदेवता”तिपि पाठो अत्थि चे सुन्दरतरं, सदेवको मनुस्सलोको ओभासितोति अत्थो. पुथूति बहू. लोकन्तरिकाति असुरकायनरकानमेतं अधिवचनं, ता पन तिण्णं चक्कवाळानं अन्तरा एका लोकन्तरिका होति, तिण्णं सकटचक्कानं अञ्ञमञ्ञं आहच्च ठितानं मज्झे ओकासो विय एकेको लोकन्तरिकनिरयो, परिमाणतो अट्ठयोजनसहस्सो होति. असंवुताति हेट्ठा अप्पतिट्ठा. तमो चाति अन्धकारो. तिब्बोति बहलो घनो. चन्दिमसूरियालोकाभावतो निच्चन्धकारोव होति. विहतोति विद्धस्तो. तदाति यदा पन भगवा सत्तेसु कारुञ्ञतं पटिच्च पाटिहारियकरणत्थं आलोकं फरि, तदा सो तमो तिब्बो लोकन्तरिकासु ठितो, विहतो विद्धस्तो अहोसीति अत्थो. अच्छेरकन्ति अच्छरापहरणयोग्गं, विम्हयवसेन अङ्गुलीहि पहरणयोग्गन्ति अत्थो. पाटिहीरन्ति पटिपक्खहरणतो पाटिहीरं. पटिहरति सत्तानं दिट्ठिमानोपगतानि चित्तानीति वा पाटिहीरं, अप्पसन्नानं सत्तानं पसादं पटि-आहरतीति वा पाटिहीरं. “पाटिहेरन्”तिपि पाठो, सोयेवत्थो. एत्थ आलोकविधानविसेसस्सेतं अधिवचनं. दिस्वान अच्छेरकं पाटिहीरन्ति एत्थ देवा च मनुस्सा च लोकन्तरिकासु निब्बत्तसत्तापि च तं भगवतो पाटिहारियं दिस्वा परमप्पीतिसोमनस्सं अगमंसूति इदं वचनं आहरित्वा अत्थो दट्ठब्बो, इतरथा न पुब्बेन वा परं, न परेन वा पुब्बं युज्जति. इदानि न केवलं मनुस्सलोकेसुयेव आलोको अत्थि, सब्बत्थ तिविधेपि सङ्खारसत्तोकाससङ्खाते लोके आलोकोयेवाति दस्सनत्थं– 8. “सदेवगन्धब्बमनुस्सरक्खसे,