कूजन्ति नानामधुरस्सरेहि, समयो महावीर अङ्गीरसानं.
“सुवादिका नेकदिजा मनुञ्ञा, विचित्तपत्तेहि विराजमाना;
गिरिम्हि ठत्वा अभिनादयन्ति, समयो महावीर अङ्गीरसानं.
“सुफुल्लपुप्फाकरमाभिकिण्णा सुगन्धनानादललङ्कता च;
गिरी विरोचन्ति दिसा समन्ता, समयो महावीर अङ्गीरसानं.
“जलासया नेकसुगन्धगन्धा, सुरिन्द-उय्यानजलासयाव;
सवन्ति नज्जो सुविराजमाना, समयो महावीर अङ्गीरसानं.
“विचित्ततित्थेहि अलङ्कता च, मनुञ्ञनानामिगपक्खिपासा;
नज्जो विरोचन्ति सुसन्दमाना, समयो महावीर अङ्गीरसानं.
“उभोसु पस्सेसु जलासयेसु, सुपुप्फिता चारुसुगन्धरुक्खा;
विभूसितग्गा सुरसुन्दरी च, समयो महावीर अङ्गीरसानं.
“सुगन्धनानादुमजालकिण्णं वनं विचित्तं सुरनन्दनंव;
मनोभिरामं सततं गतीनं, समयो महावीर अङ्गीरसानं.
“सम्पन्ननानासुचि-अन्नपाना, सब्यञ्जना सादुरसेन युत्ता;
पथेसु गामे सुलभा मनुञ्ञा, समयो महावीर अङ्गीरसानं.
“विराजिता आसि मही समन्ता, विचित्तवण्णा कुसुमासनस्स;
रत्तिन्दगोपेहि अलङ्कताव समयो महावीर अङ्गीरसानं.
“विसुद्धसद्धादिगुणेहि युत्ता, सम्बुद्धराजं अभिपत्थयन्ता;
बहूहि तत्थेव जना समन्ता, समयो महावीर अङ्गीरसानं.
“विचित्र-आरामसुपोक्खरञ्ञो, विचित्रनानापदुमेहि छन्ना;
भिसेहि खीरंव रसं पवायति, समयो महावीर अङ्गीरसानं.
“विचित्रनीलच्छदनेनलङ्कता, मनुञ्ञरुक्खा उभतोवकासे;
समुग्गता सत्तसमूहभूता, समयो महावीर अङ्गीरसानं.
“विचित्रनीलब्भमिवायतं वनं, सुरिन्दलोके इव नन्दनं वनं;
सब्बोतुकं साधुसुगन्धपुप्फं, समयो महावीर अङ्गीरसानं.
“सुभञ्जसं योजनयोजनेसु, सुभिक्खगामा सुलभा मनुञ्ञा;
जनाभिकिण्णा सुलभन्नपाना, समयो महावीर अङ्गीरसानं.
“पहूतछायूदकरम्मभूता, निवासिनं सब्बसुखप्पदाता;
विसालसाला च सभा च बहू, समयो महावीर अङ्गीरसानं.
“विचित्तनानादुमसण्डमण्डिता, मनुञ्ञ-उय्यानसुपोक्खरञ्ञो;
सुमापिता साधुसुगन्धगन्धा, समयो महावीर अङ्गीरसानं.
“वातो मुदूसीतलसाधुरूपो, नभा च अब्भा विगता समन्ता;
दिसा च सब्बाव विरोचयन्ति, समयो महावीर अङ्गीरसानं.
“पथे रजोनुग्गमनत्थमेव, रत्तिं पवस्सन्ति च मन्दवुट्ठी;
नभे च सूरो मुदुकोव तापो, समयो महावीर अङ्गीरसानं.
“मदप्पबाहा मदहत्थिसङ्घा, करेणुसङ्घेहि सुकीळयन्ति;
दिसा विधावन्ति च गज्जयन्ता, समयो महावीर अङ्गीरसानं.
“वनं सुनीलं अभिदस्सनीयं, नीलब्भकूटं इव रम्मभूतं;
विलोकितानं अतिविम्हनीयं, समयो महावीर अङ्गीरसानं.
“विसुद्धमब्भं गगनं सुरम्मं, मणिमयेहि समलङ्कताव;
दिसा च सब्बा अतिरोचयन्ति, समयो महावीर अङ्गीरसानं.
“गन्धब्बविज्जाधरकिन्नरा च, सुगीतियन्ता मधुरस्सरेन;
चरन्ति तस्मिं पवने सुरम्मे, समयो महावीर अङ्गीरसानं.
“किलेससङ्घस्स भितासकेहि, तपस्सिसङ्घेहि निसेवितं वनं;
विहार-आरामसमिद्धिभूतं, समयो महावीर अङ्गीरसानं.
“समिद्धिनानाफलिनो वनन्ता, अनाकुला निच्चमनोभिरम्मा;
समाधिपीतिं अभिवड्ढयन्ति, समयो महावीर अङ्गीरसानं.
“निसेवितं नेकदिजेहि निच्चं, गामेन गामं सततं वसन्ता;
पुरे पुरे गामवरा च सन्ति, समयो महावीर अङ्गीरसानं.
“वत्थन्नपानं सयनासनञ्च, गन्धञ्च मालञ्च विलेपनञ्च;
तहिं समिद्धा जनता बहू च, समयो महावीर अङ्गीरसानं.
“पुञ्ञिद्धिया सब्बयसग्गपत्ता, जना च तस्मिं सुखिता समिद्धा;
पहूतभोगा विविधा वसन्ति, समयो महावीर अङ्गीरसानं.
“नभे च अब्भा सुविसुद्धवण्णा, दिसा च चन्दो सुविराजितोव;
रत्तिञ्च वातो मुदुसीतलो च, समयो महावीर अङ्गीरसानं.
“चन्दुग्गमे सब्बजना पहट्ठा, सकङ्गणे चित्रकथा वदन्ता;
पियेहि सद्धिं अभिमोदयन्ति, समयो महावीर अङ्गीरसानं.
“चन्दस्स रंसीहि नभं विरोचि, मही च संसुद्धमनुञ्ञवण्णा;
दिसा च सब्बा परिसुद्धरूपा, समयो महावीर अङ्गीरसानं.
“दूरे च दिस्वा वरचन्दरंसिं, पुप्फिंसु पुप्फानि महीतलस्मिं;
समन्ततो गन्धगुणत्थिकानं, समयो महावीर अङ्गीरसानं.
“चन्दस्स रंसीहि विलिम्पिताव, मही समन्ता कुसुमेनलङ्कता;
विरोचि सब्बङ्गसुमालिनीव, समयो महावीर अङ्गीरसानं.
“कुचन्ति हत्थीपि मदेन मत्ता, विचित्तपिञ्छा च दिजा समन्ता;
करोन्ति नादं पवने सुरम्मे, समयो महावीर अङ्गीरसानं.
“पथञ्च सब्बं पटिपज्जनक्खमं, इद्धञ्च रट्ठं सधनं सभोगं;
सब्बत्थुतं सब्बसुखप्पदानं, समयो महावीर अङ्गीरसानं.
“वनञ्च सब्बं सुविचित्तरूपं, सुमापितं नन्दनकाननंव;
यतीन पीतिं सततं जनेति, समयो महावीर अङ्गीरसानं.
“अलङ्कतं देवपुरंव रम्मं, कपीलवत्थुं इति नामधेय्यं;
कुलनगरं इध सस्सिरिकं, समयो महावीर अङ्गीरसानं.
“मनुञ्ञ-अट्टालविचित्तरूपं, सुफुल्लपङ्केरुहसण्डमण्डितं;
विचित्तपरिखाहि पुरं सुरम्मं, समयो महावीर अङ्गीरसानं.
“विचित्तपाकारञ्च तोरणञ्च, सुभङ्गणं देवनिवासभूतं;
मनुञ्ञवीथि सुरलोकसन्निभं, समयो महावीर अङ्गीरसानं.
“अलङ्कता साकियराजपुत्ता, विराजमाना वरभूसनेहि;
सुरिन्दलोके इव देवपुत्ता, समयो महावीर अङ्गीरसानं.
“सुद्धोदनो मुनिवरं अभिदस्सनाय, अमच्चपुत्ते दसधा अपेसयि;
बलेन सद्धिं महता मुनिन्द, समयो महावीर अङ्गीरसानं.
“नेवागतं पस्सति नेव वाचं, सोकाभिभूतं नरवीरसेट्ठं;
तोसेतुमिच्छामि नराधिपत्तं, समयो महावीर अङ्गीरसानं.
“तंदस्सनेनब्भुतपीतिरासि, उदिक्खमानं द्विपदानमिन्दं;
तोसेहि तं मुनिन्द गुणसेट्ठं, समयो महावीर अङ्गीरसानं.
“आसाय कस्सते खेत्तं, बीजं आसाय वप्पति;
आसाय वाणिजा यन्ति, समुद्दं धनहारका;
याय आसाय तिट्ठामि, सा मे आसा समिज्झतु.
“नातिसीतं नाति-उण्हं, नातिदुब्भिक्खछातकं;
सद्दला हरिता भूमि, एस कालो महामुनी”ति.
अथ नं सत्था– “किं नु खो, उदायि, गमनवण्णं वण्णेसी”ति आह. “भन्ते, तुम्हाकं पिता सुद्धोदनमहाराजा दट्ठुकामो, करोथ ञातकानं सङ्गहन्”ति आह. “साधु, उदायि, करिस्सामि ञातिसङ्गहं, तेन हि भिक्खुसङ्घस्स आरोचेहि गमियवत्तं पूरेस्सन्ती”ति आह. “साधु, भन्ते”ति थेरो भिक्खुसङ्घस्स आरोचेसि. सत्था अङ्गमगधवासीनं कुलपुत्तानं दसहि सहस्सेहि, कपिलवत्थुवासीनं दसहि सहस्सेहीति सब्बेहेव वीसतिया खीणासवभिक्खुसहस्सेहि परिवुतो राजगहा निक्खमित्वा दिवसे दिवसे योजनं योजनं गच्छन्तो द्वीहि मासेहि कपिलवत्थुपुरं सम्पापुणि. साकियापि अनुप्पत्तेयेव भगवति– “अम्हाकं ञातिसेट्ठं पस्सिस्सामा”ति भगवतो वसनट्ठानं वीमंसमाना “निग्रोधसक्कस्सारामो रमणीयो”ति सल्लक्खेत्वा सब्बं पटिजग्गनविधिं कारेत्वा गन्धपुप्फहत्था पच्चुग्गमनं करोन्ता सब्बालङ्कारेहि समलङ्कतगत्ता गन्धपुप्फचुण्णादीहि पूजयमाना भगवन्तं पुरक्खत्वा निग्रोधाराममेव अगमंसु. तत्र भगवा वीसतिया खीणासवसहस्सेहि परिवुतो पञ्ञत्तवरबुद्धासने निसीदि. साकिया पन मानजातिका मानत्थद्धा, “सिद्धत्थकुमारो अम्हेहि दहरतरो, अम्हाकं कनिट्ठो भाता, पुत्तो, भागिनेय्यो, नत्ता”ति चिन्तेत्वा दहरदहरे राजकुमारे आहंसु– “तुम्हे वन्दथ, मयं तुम्हाकं पिट्ठितो पिट्ठितो निसीदिस्सामा”ति. तेस्वेवं निसिन्नेसु भगवा तेसं अज्झासयं ओलोकेत्वा– “इमे ञातका अत्तनो मोघजिण्णभावेन न मं वन्दन्ति, न पनेते जानन्ति ‘बुद्धो नाम कीदिसो, बुद्धबलं नाम कीदिसन्’ति वा, ‘बुद्धो नाम एदिसो, बुद्धबलं नाम एदिसन्’ति वा, हन्दाहं अत्तनो बुद्धबलं इद्धिबलञ्च दस्सेन्तो पाटिहारियञ्च करेय्यं, आकासे दससहस्सचक्कवाळवित्थतं सब्बरतनमयं चङ्कमं मापेत्वा तत्थ चङ्कमन्तो महाजनस्स अज्झासयं ओलोकेत्वा धम्मञ्च देसेय्यन्”ति चिन्तेसि. तेन वुत्तं सङ्गीतिकारकेहि भगवतो परिवितक्कदस्सनत्थं– 3. “न हेते जानन्ति सदेवमानुसा, बुद्धो अयं कीदिसको नरुत्तमो;
इद्धिबलं पञ्ञाबलञ्च कीदिसं, बुद्धबलं लोकहितस्स कीदिसं.
4. “न हेते जानन्ति सदेवमानुसा, बुद्धो अयं एदिसको नरुत्तमो;
इद्धिबलं पञ्ञाबलञ्च एदिसं, बुद्धबलं लोकहितस्स एदिसं.
5. “हन्दाहं दस्सयिस्सामि, बुद्धबलमनुत्तरं;
चङ्कमं मापयिस्सामि, नभे रतनमण्डितन्”ति.
तत्थ न हेते जानन्तीति न हि एते जानन्ति. न-कारो पटिसेधत्थो. हि-कारो कारणत्थे निपातो. यस्मा पनेते मम ञाति-आदयो देवमनुस्सा मया बुद्धबले च इद्धिबले च अनाविकते न जानन्ति “एदिसो बुद्धो, एदिसं इद्धिबलन्”ति, तस्मा अहं मम बुद्धबलञ्च इद्धिबलञ्च दस्सेय्यन्ति अत्थो. सदेवमानुसाति एत्थ देवाति उपपत्तिदेवा अधिप्पेता. सह देवेहीति सदेवा. के ते? मानुसा, सदेवा एव मानुसा सदेवमानुसा. अथ वा देवोति सम्मुतिदेवो, सुद्धोदनो राजा अधिप्पेतो. सह देवेन रञ्ञा सुद्धोदनेनाति सदेवा. मानुसाति ञातिमानुसा, सदेवा ससुद्धोदना मानुसा सदेवमानुसा सराजानो वा एते मम ञातिमानुसा मम बलं न विजानन्तीति अत्थो. सेसदेवापि सङ्गहं गच्छन्तियेव. सब्बेपि देवा देवनट्ठेन “देवा”ति वुच्चन्ति. देवनं नाम धातु-अत्थो कीळादि. अथ वा देवा च मानुसा च देवमानुसा, सह देवमानुसेहि सदेवमानुसा. के ते? लोकाति वचनसेसो दट्ठब्बो. बुद्धोति चतुसच्चधम्मे बुद्धो अनुबुद्धोति बुद्धो. यथाह–
“अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा”ति. (म. नि. 2.399; सु. नि. 563).
इध पन कत्तुकारके बुद्धसद्दसिद्धि दट्ठब्बा. अधिगतविसेसेहि देवमनुस्सेहि “सम्मासम्बुद्धो वत सो भगवा”ति एवं बुद्धत्ता ञातत्ता बुद्धो. इध कम्मकारके बुद्धसद्दसिद्धि दट्ठब्बा. बुद्धमस्स अत्थीति वा बुद्धो, बुद्धवन्तोति अत्थो. तं सब्बं सद्दसत्थानुसारेन वेदितब्बं. कीदिसकोति कीदिसो किंसरिक्खको किंसदिसो किंवण्णो किंसण्ठानो दीघो वा रस्सो वाति अत्थो.