अविजहितट्ठानकथा

सब्बबुद्धानं पन चत्तारि अविजहितट्ठानानि नाम होन्ति. सब्बबुद्धानञ्हि बोधिपल्लङ्को अविजहितो एकस्मिंयेव ठाने होति. धम्मचक्कप्पवत्तनं इसिपतने मिगदाये अविजहितमेव होति. देवोरोहणकाले सङ्कस्सनगरद्वारे पठमक्कपादट्ठानं अविजहितमेव होति. जेतवने गन्धकुटिया चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ति. विहारो पन खुद्दकोपि महन्तोपि होति. विहारो न विजहतियेव, नगरं पन विजहति.

सहजातपरिच्छेद-नक्खत्तपरिच्छेदकथा

अपरं पन अम्हाकंयेव भगवतो सहजातपरिच्छेदञ्च नक्खत्तपरिच्छेदञ्च दीपेसुं. अम्हाकं सब्बञ्ञुबोधिसत्तेन किर सद्धिं राहुलमाता आनन्दत्थेरो छन्नो कण्डको अस्सराजा निधिकुम्भो महाबोधि काळुदायीति इमानि सत्त सहजातानि. अयं सहजातपरिच्छेदो. महापुरिसो पन उत्तरासाळ्हनक्खत्तेनेव मातुकुच्छिं ओक्कमि, महाभिनिक्खमनं निक्खमि, धम्मचक्कं पवत्तेसि, यमकपाटिहारियं अकासि. विसाखनक्खत्तेन जातो च अभिसम्बुद्धो च परिनिब्बुतो च. माघनक्खत्तेन तस्स सावकसन्निपातो च आयुसङ्खारवोसज्जनञ्च अहोसि. अस्सयुजनक्खत्तेन देवोरोहणं. अयं नक्खत्तपरिच्छेदोति.