सधम्मताकथा
इदानि पन सब्बेसं बुद्धानं साधारणधम्मतं पकासयिस्साम. सब्बबुद्धानं समत्तिंसविधा धम्मता. सेय्यथिदं– पच्छिमभविकबोधिसत्तस्स सम्पजानस्स मातुकुच्छि-ओक्कमनं, मातुकुच्छियं पल्लङ्केन निसीदित्वा बहिमुखोलोकनं, ठिताय बोधिसत्तमातुया विजायनं, अरञ्ञेयेव मातुकुच्छितो निक्खमनं, कञ्चनपट्टेसु पतिट्ठितपादानं उत्तराभिमुखानं सत्तपदवीतिहारानं गन्त्वा चतुद्दिसं ओलोकेत्वा सीहनादनदनं, चत्तारि निमित्तानि दिस्वा जातमत्तपुत्तानं महासत्तानं महाभिनिक्खमनं, अरहद्धजमादाय पब्बजित्वा सब्बहेट्ठिमेन परिच्छेदेन सत्ताहं पधानचरिया, सम्बोधिं पापुणनदिवसे पायासभोजनं, तिणसन्थरे निसीदित्वा सब्बञ्ञुतञ्ञाणाधिगमो, आनापानस्सतिकम्मट्ठानपरिकम्मं, मारबलविद्धंसनं, बोधिपल्लङ्केयेव तिस्सो विज्जा आदिं कत्वा असाधारणञाणादिगुणपटिलाभो, सत्तसत्ताहं बोधिसमीपेयेव वीतिनामनं, महाब्रह्मुनो धम्मदेसनत्थाय आयाचनं, इसिपतने मिगदाये धम्मचक्कप्पवत्तनं, माघपुण्णमाय चतुरङ्गिकसन्निपाते पातिमोक्खुद्देसो, जेतवनट्ठाने निबद्धवासो, सावत्थिनगरद्वारे यमकपाटिहारियकरणं, तावतिंसभवने अभिधम्मदेसना, सङ्कस्सनगरद्वारे देवलोकतो ओतरणं सततं फलसमापत्तिसमापज्जनं, द्वीसु वारेसु वेनेय्यजनावलोकनं, उप्पन्ने वत्थुम्हि सिक्खापदपञ्ञापनं उप्पन्नाय अट्ठुप्पत्तिया जातककथनं, ञातिसमागमे बुद्धवंसकथनं, आगन्तुकेहि भिक्खूहि पटिसन्थारकरणं, निमन्तितानं वुट्ठवस्सानं अनापुच्छा अगमनं, दिवसे दिवसे पुरेभत्तपच्छाभत्तपठममज्झिमपच्छिमयामकिच्चकरणं, परिनिब्बानदिवसे मंसरसभोजनं, चतुवीसतिकोटिसतसहस्ससमापत्तियो समापज्जित्वा परिनिब्बानन्ति इमा समत्तिंस सब्बबुद्धानं धम्मताति.