28. बुद्धपकिण्णककथा
1-18. “अपरिमेय्यितो कप्पे, चतुरो आसुं विनायका”ति-आदिका अट्ठारसगाथा सङ्गीतिकारकेहि ठपिता निगमनगाथाति वेदितब्बा. सेसगाथासु सब्बत्थ पाकटमेवाति.
वेमत्तकथा
इमस्मिं पन सकलेपि बुद्धवंसे निद्दिट्ठानं पञ्चवीसतिया बुद्धानं अट्ठ वेमत्तानि वेदितब्बानि. कतमानि अट्ठ? आयुवेमत्तं, पमाणवेमत्तं, कुलवेमत्तं, पधानवेमत्तं, रस्मिवेमत्तं, यानवेमत्तं, बोधिवेमत्तं, पल्लङ्कवेमत्तन्ति. तत्थ आयुवेमत्तं नाम केचि दीघायुका होन्ति केचि अप्पायुका. तथा हि दीपङ्करो कोण्डञ्ञो अनोमदस्सी पदुमो पदुमुत्तरो अत्थदस्सी धम्मदस्सी सिद्धत्थो तिस्सोति इमे नव बुद्धा वस्ससतसहस्सायुका अहेसुं. मङ्गलो सुमनो सोभितो नारदो सुमेधो सुजातो पियदस्सी फुस्सोति इमे अट्ठ बुद्धा नवुतिवस्ससहस्सायुका अहेसुं. रेवतो वेस्सभू चाति इमे द्वे बुद्धा सट्ठिवस्ससहस्सायुका अहेसुं. विपस्सी भगवा असीतिवस्ससहस्सायुका अहोसि. सिखी ककुसन्धो कोणागमनो कस्सपोति इमे चत्तारो बुद्धा यथाक्कमेन सत्ततिचत्तालीसतिंसवीसवस्ससहस्सायुका अहेसुं. अम्हाकं पन भगवतो वस्ससतं आयुप्पमाणं अहोसि. उपचितपुञ्ञसम्भारानं दीघायुकसंवत्तनियकम्मसमुपेतानम्पि बुद्धानं युगवसेन आयुप्पमाणं अप्पमाणं अहोसि. अयं पञ्चवीसतिया बुद्धानं आयुवेमत्तं नाम. पमाणवेमत्तं नाम केचि दीघा होन्ति केचि रस्सा. तथा हि दीपङ्कर-रेवत-पियदस्सी-अत्थदस्सी-धम्मदस्सी-विपस्सीबुद्धानं असीतिहत्थुब्बेधं सरीरप्पमाणं अहोसि. कोण्डञ्ञ-मङ्गल-नारद-सुमेधानं अट्ठासीतिहत्थुब्बेधो कायो अहोसि. सुमनस्स नवुतिहत्थुब्बेधं सरीरं अहोसि. सोभित-अनोमदस्सी-पदुम-पदुमुत्तर-फुस्सबुद्धानं अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि. सुजातो पण्णासहत्थुब्बेधसरीरो अहोसि. सिद्धत्थ-तिस्स-वेस्सभुनो सट्ठिहत्थुब्बेधा अहेसुं. सिखी सत्ततिहत्थुब्बेधो अहोसि. ककुसन्ध-कोणागमन-कस्सपा यथाक्कमेन चत्तालीसतिंसवीसतिहत्थुब्बेधा अहेसुं. अम्हाकं भगवा अट्ठारसहत्थुब्बेधो अहोसि. अयं पञ्चवीसतिया बुद्धानं पमाणवेमत्तं नाम. कुलवेमत्तं नाम केचि खत्तियकुले निब्बत्तिंसु केचि ब्राह्मणकुले. तथा हि ककुसन्धकोणागमनकस्सपसम्मासम्बुद्धा ब्राह्मणकुले निब्बत्तिंसु. दीपङ्करादिगोतमबुद्धपरियन्ता द्वावीसति बुद्धा खत्तियकुलेयेव निब्बत्तिंसु. अयं पञ्चवीसतिया बुद्धानं कुलवेमत्तं नाम. पधानवेमत्तं नाम दीपङ्कर-कोण्डञ्ञ-सुमन-अनोमदस्सी-सुजातसिद्धत्थ-ककुसन्धानं दसमासिका पधानचरिया. मङ्गल-सुमेधतिस्स सिखीनं अट्ठमासिका. रेवतस्स सत्तमासिका. सोभितस्स चत्तारो मासा. पदुम-अत्थदस्सी विपस्सीनं अड्ढमासिका. नारद-पदुमुत्तर-धम्मदस्सी-कस्सपानं सत्ताहानि पियदस्सी-फुस्स-वेस्सभू कोणागमनानं छमासिका. अम्हाकं बुद्धस्स छब्बस्सानि पधानचरिया अहोसि. अयं पधानवेमत्तं नाम. रस्मिवेमत्तं नाम मङ्गलस्स किर सम्मासम्बुद्धस्स सरीरस्मि दससहस्सिलोकधातुं फरित्वा अट्ठासि. पदुमुत्तरबुद्धस्स द्वादसयोजनिका अहोसि. विपस्सिस्स भगवतो सत्तयोजनिका अहोसि. सिखिस्स तियोजनप्पमाणा. ककुसन्धस्स दसयोजनिका. अम्हाकं भगवतो समन्ततो ब्यामप्पमाणा. सेसानं अनियता अहोसि. अयं रस्मिवेमत्तं नाम अज्झासयपटिबद्धं, यो यत्तकं इच्छति, तस्स सरीरप्पभा तत्तकं फरति, पटिविद्धगुणे पन कस्सचि वेमत्तं नाम नत्थि. अयं रस्मिवेमत्तं नाम. यानवेमत्तं नाम केचि हत्थियानेन केचि अस्सयानेन केचि रथपद-पासाद-सिविकादीसु अञ्ञतरेन निक्खमन्ति. तथा हि दीपङ्कर-सुमन-सुमेध-फुस्स-सिखी-कोणागमना हत्थियानेन निक्खमिंसु. कोण्डञ्ञ-रेवत-पदुम-पियदस्सी-विपस्सी-ककुसन्धा रथयानेन. मङ्गल-सुजात-अत्थदस्सी-तिस्स-गोतमा अस्सयानेन. अनोमदस्सीसिद्धत्थवेस्सभुनो सिविकायानेन. नारदो पदसा निक्खमि. सोभित-पदुमुत्तर-धम्मदस्सी-कस्सपा पासादेन निक्खमिंसु. अयं यानवेमत्तं नाम. बोधिवेमत्तं नाम दीपङ्करस्स भगवतो कपीतनरुक्खो बोधि; कोण्डञ्ञस्स भगवतो सालकल्याणिरुक्खो मङ्गल-सुमन-रेवत-सोभितानं नागरुक्खो, अनोमदस्सिस्स अज्जुनरुक्खो, पदुमनारदानं महासोणरुक्खो, पदुमुत्तरस्स सललरुक्खो, सुमेधस्स नीपो, सुजातस्स वेळु, पियदस्सिनो ककुधो, अत्थदस्सिस्स चम्पकरुक्खो, धम्मदस्सिस्स रत्तकुरवकरुक्खो, सिद्धत्थस्स कणिकाररुक्खो, तिस्सस्स असनरुक्खो, फुस्सस्स आमलकरुक्खो, विपस्सिस्स पाटलिरुक्खो, सिखिस्स पुण्डरीकरुक्खो, वेस्सभुस्स सालरुक्खो, ककुसन्धस्स सिरीसरुक्खो, कोणागमनस्स उदुम्बररुक्खो, कस्सपस्स निग्रोधो, गोतमस्स अस्सत्थोति अयं बोधिवेमत्तं नाम. पल्लङ्कवेमत्तं नाम दीपङ्कर-रेवत-पियदस्सी-अत्थदस्सी-धम्मदस्सी-विपस्सीनं तेपण्णासहत्थपल्लङ्का अहेसुं; कोण्डञ्ञ-मङ्गल-नारद-सुमेधानं सत्तपण्णासहत्था; सुमनस्स सट्ठिहत्थो पल्लङ्को अहोसि; सोभित-अनोमदस्सी-पदुम-पदुमुत्तर-फुस्सानं अट्ठत्तिंसहत्था, सुजातस्स द्वत्तिंसहत्थो, सिद्धत्थ-तिस्स-वेस्सभूनं चत्तालीसहत्था, सिखिस्स द्वत्तिंसहत्थो ककुसन्धस्स छब्बीसतिहत्थो, कोणागमनस्स वीसतिहत्थो, कस्सपस्स पन्नरसहत्थो, गोतमस्स चुद्दसहत्थो पल्लङ्को अहोसि. अयं पल्लङ्कवेमत्तं नाम. इमानि अट्ठ वेमत्तानि नाम.