सन्तिकेनिदानकथा

उदानं उदानेत्वा निसिन्नस्स भगवतो एतदहोसि– “अहं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि इमस्स पल्लङ्कस्स कारणा सन्धाविं, अयं मे पल्लङ्को विजयपल्लङ्को मङ्गलपल्लङ्को, एत्थ मे निसिन्नस्स याव सङ्कप्पो न परिपुण्णो, न ताव इतो वुट्ठहिस्सामी”ति अनेककोटिसतसहस्ससङ्खा समापत्तियो समापज्जन्तो सत्ताहं तत्थेव निसीदि. यं सन्धाय वुत्तं– “अथ खो भगवा सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखपटिसंवेदी”ति (महाव. 1).
अथेकच्चानं देवतानं– “अज्जापि ताव नून सिद्धत्थस्स कत्तब्बकिच्चं अत्थि. पल्लङ्कस्मिञ्हि आलयं न विजहती”ति परिवितक्को उदपादि. अथ सत्था देवतानं वितक्कं ञत्वा तासं वितक्कूपसमनत्थं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. एवं इमिना पाटिहारियेन देवतानं वितक्कं वूपसमेत्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा– “इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्धन्”ति चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं फलाधिगमनट्ठानं पल्लङ्कञ्च बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं.
अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा चङ्कमं मापेत्वा पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं.
चतुत्थे पन सत्ताहे बोधितो पच्छिमुत्तरदिसाभागे देवता रतनघरं मापयिंसु. तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विचिनन्तो सत्ताहं वीतिनामेसि, तं पन ठानं रतनघरचेतियं नाम जातं.
एवं भगवा बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि. तत्रापि धम्मं विचिनन्तो विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि.
सत्था तत्थ सत्ताहं वीतिनामेत्वा मुचलिन्दमूलं अगमासि. तत्थ सत्ताहवद्दलिकाय उप्पन्नाय सीतादिपटिबाहनत्थं मुचलिन्देन नागराजेन सत्तक्खत्तुं भोगेहि परिक्खित्तो असम्बाधाय गन्धकुटिया विहरन्तो विय विमुत्तिसुखं पटिसंवेदियमानो तत्थ सत्ताहं वीतिनामेत्वा राजायतनमूलं उपसङ्कमि. तत्थपि विमुत्तिसुखं पटिसंवेदियमानोव सत्ताहं निसीदि. एत्तावता सत्त सत्ताहानि परिपुण्णानि. एत्थन्तरे भगवतो नेव मुखधोवनं न सरीरपटिजग्गनं नाहारकिच्चं अहोसि, फलसुखेनेव वीतिवत्तेसि. अथ सत्तसत्ताहमत्थके एकूनपञ्ञासतिमे दिवसे सक्केन देवानमिन्देन उपनीतेन नागलतादन्तकट्ठेन च अनोतत्तदहोदकेन च मुखं धोवित्वा तत्थेव राजायतनमूले निसीदि.
तस्मिं समये तपुस्सभल्लिका नाम द्वे वाणिजा ञातिसालोहिताय देवताय सत्थु आहारदाने उस्साहिता मन्थञ्च मधुपिण्डिकञ्च आदाय– “पटिग्गण्हातु भगवा इमं आहारं अनुकम्पं उपादाया”ति सत्थारं उपसङ्कमित्वा अट्ठंसु. भगवा पायासपटिग्गहणदिवसेयेव देवदत्तियस्स पत्तस्स अन्तरहितत्ता– “न खो तथागता हत्थेसु आहारं पटिग्गण्हन्ति, किम्हि नु खो अहं इमं पटिग्गण्हेय्यन्”ति चिन्तेसि. अथस्स भगवतो अज्झासयं विदित्वा चतूहि दिसाहि चत्तारो महाराजानो इन्दनीलमणिमये चत्तारो पत्ते उपनामेसुं. भगवा ते पटिक्खिपि. पुन मुग्गवण्णे सिलामये चत्तारो पत्ते उपनामेसुं. भगवा तेसं चतुन्नम्पि देवपुत्तानं अनुकम्पं उपादाय पटिग्गहेत्वा एकीभावं उपनेत्वा तस्मिं पच्चग्घे सेलमये पत्ते आहारं पटिग्गहेत्वा परिभुञ्जित्वा अनुमोदनमकासि. ते द्वे भातरो वाणिजा बुद्धञ्च धम्मञ्च सरणं गन्त्वा द्वेवाचिका उपासका अहेसुं.
अथ सत्था पुन अजपालनिग्रोधमेव गन्त्वा निग्रोधमूले निसीदि. अथस्स तत्थ निसिन्नमत्तस्सेव अधिगतस्स धम्मस्स गम्भीरतं पच्चवेक्खन्तस्स सब्बबुद्धानं आचिण्णो– “अधिगतो खो म्यायं धम्मो”ति-आदिना (दी. नि. 2.64; म. नि. 1.281; 2.337; सं. नि. 1.172; महाव. 7) परेसं धम्मं अदेसेतुकामताकारप्पत्तो परिवितक्को उदपादि. अथ ब्रह्मा सहम्पति “नस्सति वत भो लोको, विनस्सति वत भो लोको”ति (दी. नि. 2.66; म. नि. 1.282; 2.338; सं. नि. 1.172; महाव. 8) दससु चक्कवाळसहस्सेसु सक्कसुयामसन्तुसितनिम्मानरतिपरनिम्मितवसवत्तिमहाब्रह्मानो च गहेत्वा सत्थु सन्तिकं आगन्त्वा– “देसेतु, भन्ते, भगवा धम्मन्”ति-आदिना (दी. नि. 2.66; म. नि. 1.282; 2.338; सं. नि. 1.172; महाव. 8) नयेन धम्मदेसनं आयाचि.
अथ सत्था तस्स पटिञ्ञं दत्वा– “कस्स नु खो अहं पठमं धम्मं देसेय्यन्”ति चिन्तेन्तो आळारुदकानं कालङ्कतभावं ञत्वा– “बहूपकारा खो मे पञ्चवग्गिया भिक्खू”ति पञ्चवग्गिये आरब्भ मनसिकारं कत्वा– “कहं नु खो ते एतरहि विहरन्ती”ति आवज्जेन्तो– “बाराणसियं इसिपतने मिगदाये”ति ञत्वा– “तत्थ गन्त्वा धम्मचक्कं पवत्तेस्सामी”ति कतिपाहं बोधिमण्डसामन्तेयेव पिण्डाय चरन्तो विहरित्वा आसाळ्हिपुण्णमियं बाराणसिं गमिस्सामी”ति पत्तचीवरमादाय अट्ठारसयोजनमग्गं पटिपज्जि. अन्तरामग्गे हट्ठतुपगं उपकं नाम आजीवकं दिस्वा तस्स अत्तनो बुद्धभावं आचिक्खित्वा तंदिवसंयेव सायन्हसमये इसिपतनं अगमासि.
पञ्चवग्गिया पन तथागतं दूरतोव आगच्छन्तं दिस्वा– “अयं, आवुसो, समणो गोतमो पच्चयबाहुल्लाय आवत्तो परिपुण्णकायो पीणिन्द्रियो सुवण्णवण्णो हुत्वा आगच्छति, इमस्स अभिवादनादीनि न करिस्साम, आसनमत्तं पन पञ्ञापेय्यामा”ति कतिकं अकंसु. भगवा तेसं चित्ताचारं ञत्वा सब्बसत्तेसु अनोधिस्सकवसेन फरणसमत्थं मेत्तचित्तं संखिपित्वा ओधिस्सकवसेन मेत्तचित्तेन फरि. ते भगवतो मेत्तचित्तेन फुट्ठा तथागते उपसङ्कमन्ते सकाय कतिकाय सण्ठातुं असक्कोन्ता अभिवादनादीनि सब्बकिच्चानि अकंसु. वित्थारकथा विनयमहावग्गादीसु वुत्तनयेनेव वेदितब्बा.
अथ भगवा अत्तनो बुद्धभावं ते ञापेत्वा पञ्ञत्तवरबुद्धासने निसीदित्वा उत्तरासाळ्हनक्खत्तयोगे वत्तमाने अट्ठारसहि ब्रह्मकोटीहि परिवुतो पञ्चवग्गिये थेरे आमन्तेत्वा धम्मचक्कप्पवत्तनसुत्तन्तं देसेसि. तेसु अञ्ञासिकोण्डञ्ञो देसनानुसारेन ञाणं पेसेन्तो सुत्तपरियोसाने अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. तेन वुत्तं–
1. “अहमेतरहि सम्बुद्धो, गोतमो सक्यवड्ढनो;
पधानं पदहित्वान, पत्तो सम्बोधिमुत्तमं.
2. “ब्रह्मुना याचितो सन्तो, धम्मचक्कं पवत्तयिं;
अट्ठारसन्नं कोटीनं, पठमाभिसमयो अहू”ति.
तत्थ अहन्ति अत्तानं निद्दिसति. एतरहीति अस्मिं काले. सक्यवड्ढनोति साकियकुलवड्ढनो. “सक्यपुङ्गवो”तिपि पाठो. पधानन्ति वीरियं वुच्चति. पदहित्वानाति घटेत्वा वायमित्वा, दुक्करकारिकं कत्वाति अत्थो. अट्ठारसन्नं कोटीनन्ति बाराणसियं इसिपतने मिगदाये धम्मचक्कप्पवत्तनसुत्तन्तकथाय अञ्ञासिकोण्डञ्ञत्थेरप्पमुखानं अट्ठारसन्नं ब्रह्मकोटीनं पठमाभिसमयो अहोसीति अत्थो.
इदानि भगवा अतीतं कथेत्वा अनागतं अभिसमयं कथेन्तो–
3. “ततो परञ्च देसेन्ते, नरदेवसमागमे;
गणनाय न वत्तब्बो, दुतियाभिसमयो अहू”ति.– आदिमाह.
तत्थ नरदेवसमागमेति ततो अपरेन समयेन महामङ्गलसमागमे दससु चक्कवाळसहस्सेसु देवमनुस्सानं मज्झे मङ्गलसुत्तपरियोसाने (खु. पा. 5.1 आदयो; सु. नि. 261 आदयो) गणनपथं वीतिवत्तानं नरदेवानं. दुतियाभिसमयो अहूति हेस्सतीति अत्थो. अनागतवचने वत्तब्बे सोतपतितत्ता “अहू”ति अतीतवचनं वुत्तं, कालविपरियायवसेन वा. एस नयो इतो परेसु ईदिसेसु वचनेसु च. पुन राहुलोवादसुत्तन्तदेसनाय (म. नि. 3.416 आदयो) गणनपथवीतिवत्ते सत्ते अभिसमयामतपानं पायेसि. अयं ततियाभिसमयो. तेन वुत्तं–
4. “इधेवाहं एतरहि, ओवदिं मम अत्रजं;
गणनाय न वत्तब्बो, ततियाभिसमयो अहू”ति.
भगवतो किर एकोव सावकसन्निपातो अहोसि. उरुवेलकस्सपादीनं जटिलानं सहस्सं, द्विन्नं अग्गसावकानं अड्ढत्तियसतानीति इमेसं अड्ढतेळससतानं सन्निपातो अहोसि. तेन वुत्तं–
5. “एकोसि सन्निपातो मे, सावकानं महेसिनं;
अड्ढतेळससतानं, भिक्खूनासि समागमो”ति.
तत्थ एकोसीति एकोव आसि. अड्ढतेळससतानन्ति मम सावकानं पञ्ञासाधिकानं द्वादससतानं. भिक्खूनासीति भिक्खूनं आसि तेसं पन मज्झगतो भगवा चतुरङ्गसन्निपाते पातिमोक्खं उद्दिसि.
अथ भगवा अत्तनो पवत्तिं दस्सेन्तो–
6. “विरोचमानो विमलो, भिक्खुसङ्घस्स मज्झगो;
ददामि पत्थितं सब्बं, मणीव सब्बकामदो”ति.– आदिमाह.
तत्थ विरोचमानोति अनन्तबुद्धसिरिया विरोचमानो. विमलोति विगतरागादिकिलेसमलो. मणीव सब्बकामदोति चिन्तामणि विय सब्बकामददो अहम्पि इच्छितं पत्थितं सब्बं लोकियलोकुत्तरसुखविसेसं देमीति अत्थो.
इदानि पत्थितपत्थनं दस्सेन्तो–
7. “फलमाकङ्खमानानं, भवच्छन्दजहेसिनं;
चतुसच्चं पकासेमि, अनुकम्पाय पाणिनन्”ति.– आदिमाह.
तत्थ फलन्ति सोतापत्तिफलादिकं चतुब्बिधं फलं. भवच्छन्दजहेसिनन्ति भवतण्हापहायिनं, भवतण्हं पजहितुकामानं. अनुकम्पायाति अनुद्दयाय.
8. इदानि चतुसच्चप्पकासने, अभिसमयं दस्सेन्तो “दसवीससहस्सानन्”ति आदिमाह.
तत्थ दसवीससहस्सानन्ति दससहस्सानञ्च वीसतिसहस्सानञ्च. एकद्विन्नन्ति-आदिना नयेनाति अत्थो. नवमदसमगाथा उत्तानत्थाव.
11-12. एकादसमद्वादसमगाथासु इदानेतरहीति उभोपि एकत्था, वेनेय्यवसेन पुरिसपुग्गला विय वुत्ता. अथ वा इदानीति मयि उप्पन्ने. एतरहीति मयि धम्मं देसेन्ते. अपत्तमानसाति अप्पत्त-अरहत्तफला. अरियञ्जसन्ति अरियं अट्ठङ्गिकं मग्गं. थोमयन्ताति पसंसन्ता. बुज्झिस्सन्तीति अनागते चतुसच्चधम्मं पटिविज्झिस्सन्तीति अत्थो. संसारसरितन्ति संसारसागरं.
इदानि अत्तनो जातनगरादिं दस्सेन्तो–
13. “नगरं कपिलवत्थु मे, राजा सुद्धोदनो पिता;
मय्हं जनेत्तिका माता, मायादेवीति वुच्चति.
14. “एकूनतिंसवस्सानि, अगारं अज्झहं वसिं;
रम्मो सुरम्मो सुभको, तयो पासादमुत्तमा.
15. “चत्तालीससहस्सानि, नारियो समलङ्कता;
भद्दकञ्चना नाम नारी, राहुलो नाम अत्रजो.
16. “निमित्ते चतुरो दिस्वा, अस्सयानेन निक्खमिं;
छब्बस्सं पधानचारं, अचरिं दुक्करं अहं.
17. “बाराणसियं इसिपतने, चक्कं पवत्तितं मया;
अहं गोतमसम्बुद्धो, सरणं सब्बपाणिनं.
18. “कोलितो उपतिस्सो च, द्वे भिक्खू अग्गसावका;
आनन्दो नामुपट्ठाको, सन्तिकावचरो मम;
खेमा उप्पलवण्णा च, भिक्खुनी अग्गसाविका.
19. “चित्तो हत्थाळवको च, अग्गुपट्ठाकुपासका;
नन्दमाता च उत्तरा, अग्गुपट्ठाकुपासिका.
20. “अहं अस्सत्थमूलम्हि, पत्तो सम्बोधिमुत्तमं;
ब्यामप्पभा सदा मय्हं, सोळसहत्थमुग्गता.
21. “अप्पं वस्ससतं आयु, इदानेतरहि विज्जति;
तावता तिट्ठमानोहं, तारेमि जनतं बहुं.
22. “Ýhapayitv±na धम्मुक्कं, पच्छिमं जनबोधनं;
अहम्पि न चिरस्सेव, सद्धिं सावकसङ्घतो;
इधेव परिनिब्बिस्सं, अग्गीवाहारसङ्खया”ति.– आदिमाह.
मम पन रम्मसुरम्मसुभनामका तयो पासादा नवभूमिकसत्तभूमिकपञ्चभूमिका, चत्तालीससहस्सा नाटकित्थियो, यसोधरा नाम मम अग्गमहेसी सोहं चत्तारो निमित्ते दिस्वा अस्सयानेन महाभिनिक्खमनं निक्खमिं. ततो छब्बस्सानि पधानं पदहित्वा विसाखपुण्णमाय उरुवेलायं सेनानिगमे सेनाकुटुम्बिकस्स धीताय सम्पसादजाताय सुजाताय नाम दिन्नं मधुपायासं परिभुञ्जित्वा सालवने दिवाविहारं कत्वा सायन्हसमये सोत्थियेन नाम तिणहारकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा अस्सत्थबोधिरुक्खमूलं उपगन्त्वा तत्थ मारबलं विद्धंसेत्वा सम्बोधिं पत्तोस्मीति सब्बं ब्याकासि.
तत्थ सद्धिं सावकसङ्घतोति सद्धिं सावकसङ्घेन. परिनिब्बिस्सन्ति परिनिब्बायिस्सामि. अग्गीवाहारसङ्खयाति अग्गि विय इन्धनक्खयेन यथा अग्गि निरुपादानो निब्बायति, एवं अहम्पि निरुपादानो परिनिब्बायिस्सामीति अत्थो.
23-4. तानि च अतुलतेजानीति अग्गसावकयुगादीनि तानि असदिसतेजानि. इमानि च दसबलानीति एतानि च सारीरदसबलानि गुणधारणो देहोति छ-असाधारणञाणादिगुणधरो अयं देहो च. तमन्तरहिस्सन्तीति सब्बानि एतानि वुत्तप्पकारानि अन्तरधायिस्सन्ति विनस्सिस्सन्ति. ननु रित्ता सब्बसङ्खाराति एत्थ ननूति अयं अनुमति-अत्थे निपातो. रित्ताति निच्चसारधुवसाररहितत्ता तुच्छा, सब्बमेव पन सङ्खतं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं हुत्वा अभावतो अनिच्चं, उप्पादादिपटिपीळितत्ता दुक्खं, अवसवत्तनतो अनत्ता. तस्मा सङ्खारेसु लक्खणत्तयं आरोपेत्वा विपस्सनं वड्ढेत्वा अमतमसङ्खतं अच्चुतं निब्बानं अधिगच्छथ. अयं वो अम्हाकं अनुसासनी इदं अम्हाकं सासनं अप्पमादेन सम्पादेथाति. देसनापरियोसाने किर देवतानं कोटिसतसहस्सस्स अनुपादाय आसवेहि चित्तानि विमुच्चिंसु. सेसमग्गफलेसु पतिट्ठिता पन गणनपथं वीतिवत्ता अहेसुं.
एवं भगवा कप्पनामजाति-आदिववत्थितं सकलम्पि बुद्धवंसं आकासे रतनचङ्कमे चङ्कमन्तोव कथेत्वा ञातिजनं वन्दापेत्वा आकासतो ओतरित्वा पञ्ञत्तवरबुद्धासने निसीदि. एवं निसिन्ने पन भगवति लोकनाथे सिखाप्पत्तो ञातिसमागमो अहोसि. सब्बे एकग्गचित्ता निसीदिंसु ततो महामेघो पोक्खरवस्सं वस्सि. तङ्खणे उदकं हेट्ठा विरवन्तं गच्छति. तेमेतुकामोव तेमेति, अतेमितुकामस्स सरीरे एकबिन्दुमत्तम्पि न पतति. तं दिस्वा सब्बे अच्छरियब्भुतचित्तजाता हुत्वा– “अहो अच्छरियं, अहो अब्भुतन्”ति कथं समुट्ठापेसुं. तं सुत्वा सत्था– “न इदानेव मय्हं ञातिसमागमे पोक्खरवस्सं वस्सि, अतीतेपि वस्सी”ति इमिस्सा अट्ठुप्पत्तिया वेस्सन्तरजातकं (जा. 2.22.1655 आदयो) कथेसि. सा धम्मदेसना सात्थिका जाता. ततो भगवा उट्ठायासना विहारं पाविसि.

इति मधुरत्थविलासिनिया बुद्धवंसट्ठकथाय

गोतमबुद्धवंसवण्णना निट्ठिता.

निट्ठितो पञ्चवीसतिमो बुद्धवंसो.