अथ सक्को देवराजा दिब्बेन चक्खुना ओलोकेन्तो योजनिकेन रतनचङ्कोटकेन तं पटिग्गहेत्वा तावतिंसभवने तियोजनं सत्तरतनमयं चूळामणिचेतियं नाम पतिट्ठापेसि. यथाह–
“छेत्वान मोळिं वरगन्धवासितं, वेहायसं उक्खिपि अग्गपुग्गलो;
सहस्सनेत्तो सिरसा पटिग्गहि, सुवण्णचङ्कोटवरेन वासवो”ति. (म. नि. अट्ठ. 1.222; सं. नि. अट्ठ. 2.2.12; अप. अट्ठ. 1.अविदूरेनिदानकथा; जा. अट्ठ. 1.अविदूरेनिदानकथा).
पुन बोधिसत्तो चिन्तेसि– “इमानि कासिकवत्थानि महग्घानि, न मय्हं समणसारुप्पानी”ति. अथस्स कस्सपबुद्धकाले पुराणसहायको घटिकारमहाब्रह्मा एकं बुद्धन्तरं विनासभावाप्पत्तेन मित्तभावेन चिन्तेसि– “अज्ज मे सहायको महाभिनिक्खमनं निक्खन्तो, समणपरिक्खारमस्स गहेत्वा गच्छिस्सामी”ति.
“तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;
परिस्सावनञ्च अट्ठेते, युत्तयोगस्स भिक्खुनो”ति. (दी. नि. अट्ठ. 1.215; म. नि. अट्ठ. 1.294; 2.349; a. नि. अट्ठ. 2.4.198; पारा. अट्ठ. 1.45 पदभाजनीयवण्णना; अप. अट्ठ. 1.अविदूरेनिदानकथा; जा. अट्ठ. 1.अविदूरेनिदानकथा; महानि. अट्ठ. 206)–

इमे अट्ठ समणपरिक्खारे आहरित्वा अदासि. महापुरिसो अरहद्धजं निवासेत्वा उत्तमं पब्बज्जावेसं गहेत्वा साटकयुगलं आकासे खिपि. तं महाब्रह्मा पटिग्गहेत्वा ब्रह्मलोके द्वादसयोजनिकं सब्बरतनमयं चेतियं कत्वा तं अन्तो पक्खिपित्वा ठपेसि. अथ नं महासत्तो– “छन्न, मम वचनेन मातापितूनं आरोग्यं वदेही”ति वत्वा उय्योजेसि. ततो छन्नो महापुरिसं वन्दित्वा पदक्खिणं कत्वा पक्कामि. कण्डको पन छन्नेन सद्धिं मन्तयमानस्स बोधिसत्तस्स वचनं सुणन्तो ठत्वा– “नत्थि दानि मय्हं पुन सामिनो दस्सनन्”ति चक्खुपथमस्स विजहन्तो वियोगदुक्खमधिवासेतुं असक्कोन्तो हदयेन फलितेन कालं कत्वा सुररिपुदुरभिभवने तावतिंसभवने कण्डको नाम देवपुत्तो हुत्वा निब्बत्ति. तस्स उप्पत्ति विमलत्थविलासिनिया विमानवत्थुट्ठकथाय गहेतब्बा. छन्नस्स पठमं एकोव सोको अहोसि. सो कण्डकस्स कालकिरियाय दुतियेन सोकेन पीळियमानो रोदन्तो परिदेवन्तो दुक्खेन अगमासि.

बोधिसत्तोपि पब्बजित्वा तस्मिंयेव पदेसे अनुपियं नाम अम्बवनं अत्थि, तत्थेव सत्ताहं पब्बज्जासुखेन वीतिनामेत्वा ततो पच्छा सञ्झाप्पभानुरञ्जितसलिलधरसंवुतो सरदसमये परिपुण्णरजनिकरो विय कासाववरसंवुतो एककोपि अनेकजनपरिवुतो विय विरोचमानो तं वनवासिमिगपक्खीनं नयनामतपानमिव करोन्तो एकचरो सीहो विय नरसीहो मत्तमातङ्गविलासगामी समस्सासेन्तो विय वसुन्धरं पादतलेहि एकदिवसेनेव तिंसयोजनिकं मग्गं गन्त्वा उत्तुङ्गतरङ्गभङ्गं असङ्गं गङ्गं नदिं उत्तरित्वा रतनजुतिविसरविराजितवररुचिरराजगहं राजगहं नाम नगरं पाविसि. पविसित्वा च पन सपदानं पिण्डाय चरि. सकलं पन तं नगरं बोधिसत्तस्स रूपदस्सनेन धनपालके पविट्ठे तं नगरं विय असुरिन्दे पविट्ठे देवनगरं विय सङ्खोभमगमासि. पिण्डाय चरन्ते महापुरिसे नगरवासिनो मनुस्सा महासत्तस्स रूपदस्सनेन सञ्जातपीतिसोमनस्सा जातविम्हिता बोधिसत्तस्स रूपदस्सनावज्जितहदया अहेसुं.
तेसं मनुस्सानं अञ्ञतरो अञ्ञतरमेवमाह– “किन्नु यं, भो, राहुभयेन निगूळ्हकिरणजालो पुण्णचन्दो मनुस्सलोकमागतो”ति. तमञ्ञो सितं कत्वा एवमाह– “किं कथेसि, सम्म, कदा नाम तया पुण्णचन्दो मनुस्सलोकमागतो दिट्ठपुब्बो, ननु एस कुसुमकेतुकामदेवो वेसन्तरमादाय अम्हाकं महाराजस्स नागरानञ्च परमलीळाविभूतिं दिस्वा कीळितुमागतो”ति. तमञ्ञो सितं कत्वा एवमाह– “किं, भो, त्वं उम्मत्तोसि, ननु कामो इस्सरकोधहुतासनपरिदड्ढसरीरो सुरपतिदससतनयनो एसो अमरपुरसञ्ञाय इधागतो”ति! तमञ्ञो ईसकं हसित्वा– “किं वदेसि, भो, ते पुब्बापरविरोधं, कुतो पनस्स दससतनयनानि, कुतो वजिरं, कुतो एरावणो. अद्धा ब्रह्मा एस ब्राह्मणजनं पमत्तं ञत्वा वेदवेदङ्गादीसु नियोजनत्थाय आगतो”ति. ते सब्बेपि अपसादेत्वा अञ्ञो पण्डितजातिको एवमाह– “नेवायं पुण्णचन्दो न च कामदेवो, नापि दससतनयनो, न चापि ब्रह्मा, सब्बलोकनायको सत्था एस अच्छरियमनुस्सो”ति.
एवं सल्लपन्तेसु एव नागरेसु राजपुरिसा गन्त्वा तं पवत्तिं रञ्ञो बिम्बिसारस्स आरोचेसुं– “देव, देवो वा गन्धब्बो वा उदाहु नागराजा वा यक्खो वा को नु वा अम्हाकं नगरे पिण्डाय चरती”ति. राजा तं सुत्वा उपरिपासादतले ठत्वा महापुरिसं दिस्वा अच्छरियब्भुतचित्तजातो राजपुरिसे आणापेसि– “गच्छथ, भणे, तं वीमंसथ, सचे अमनुस्सो भविस्सति, नगरा निक्खमित्वा अन्तरधायिस्सति, सचे देवता भविस्सति, आकासेन गमिस्सति, सचे नागराजा भविस्सति, पथवियं निमुज्जित्वा गमिस्सति, सचे मनुस्सो भविस्सति, यथालद्धं भिक्खं परिभुञ्जिस्सती”ति.
महापुरिसोपि सन्तिन्द्रियो सन्तमानसो रूपसोभाय महाजनस्स नयनानि आकड्ढेन्तो विय युगमत्तं पेक्खमानो मिस्सकभत्तं यापनमत्तं संहरित्वा पविट्ठद्वारेनेव नगरा निक्खमित्वा पण्डवपब्बतच्छायाय पुरत्थाभिमुखो निसीदित्वा आहारं पच्चवेक्खित्वा निब्बिकारो परिभुञ्जि. ततो राजपुरिसा गन्त्वा तं पवत्तिं रञ्ञो आरोचेसुं. ततो दूतवचनं सुत्वा मगधाधिपति राजा बालजनेहि दुरनुसारो मेरुमन्दारसारो सत्तसारो बिम्बिसारो बोधिसत्तस्स गुणस्सवनेनेव सञ्जातदस्सनकुतूहलो वेगेन नगरतो निक्खमित्वा पण्डवपब्बताभिमुखो गन्त्वा याना ओरुय्ह बोधिसत्तस्स सन्तिकं गन्त्वा तेन कतानुञ्ञो बन्धुजनसिनेहसीतले सिलातले निसीदित्वा बोधिसत्तस्स इरियापथे पसीदित्वा कतपटिसन्थारो नामगोत्तादीनि पुच्छित्वा बोधिसत्तस्स सब्बं इस्सरियं निय्यातेसि. बोधिसत्तो– “मय्हं, महाराज, वत्थुकामेहि वा किलेसकामेहि वा अत्थो नत्थि. अहञ्हि परमाभिसम्बोधिं पत्थयन्तो निक्खन्तो”ति आह. राजा अनेकप्पकारेन याचन्तोपि तस्स चित्तं अलभित्वा– “अद्धा बुद्धो भविस्सति, बुद्धभूतेन पन तया पठमं मम विजितं आगन्तब्बन्”ति वत्वा नगरं पविट्ठो.
“अथ राजगहं वरराजगहं, नरराजवरे नगरं तु गते;
गिरिराजवरो मुनिराजवरो, मिगराजगतो सुगतोपि गतो”.
अथ बोधिसत्तो अनुपुब्बेन चारिकं चरमानो आळारञ्च कालामं उदकञ्च रामपुत्तं उपसङ्कमित्वा अट्ठ समापत्तियो निब्बत्तेत्वा– “नायं मग्गो बोधिया”ति तं समापत्तिभावनं अनलङ्करित्वा महापधानं पदहितुकामो उरुवेलं गन्त्वा– “रमणीयो वतायं भूमिभागो”ति तत्थेव वासं उपगन्त्वा महापधानं पदहि. लक्खणपरिग्गाहकब्राह्मणानं चत्तारो पुत्ता कोण्डञ्ञो ब्राह्मणो चाति इमे पञ्च जना पठमंयेव पब्बजिता गामनिगमराजधानीसु भिक्खाचरियं चरन्ता तत्थ बोधिसत्तं सम्पापुणिंसु. अथ नं छब्बस्सानि महापधानं पदहन्तं– “इदानि बुद्धो भविस्सति, इदानि बुद्धो भविस्सती”ति परिवेणसम्मज्जनादिकाय वत्तपटिपत्तिया उपट्ठहमाना सन्तिकावचरावस्स अहेसुं. बोधिसत्तोपि– “कोटिप्पत्तं दुक्करं करिस्सामी”ति एकतिलतण्डुलादीहि वीतिनामेसि. सब्बसोपि आहारुपच्छेदं अकासि. देवतापि लोमकूपेहि दिब्बोजं उपहारयमाना पक्खिपिंसु.
अथस्स ताय निराहारताय परमकिसभावप्पत्तकायस्स सुवण्णवण्णो कायो काळवण्णो अहोसि, द्वत्तिंसमहापुरिसलक्खणानि पटिच्छन्नानि अहेसुं. अथ बोधिसत्तो दुक्करकारिकाय अन्तं गन्त्वा– “नायं मग्गो बोधिया”ति ओळारिकं आहारं आहारेतुं गामनिगमेसु पिण्डाय चरित्वा आहारं आहरि. अथस्स द्वत्तिंसमहापुरिसलक्खणानि पाकतिकानि अहेसुं, कायो सुवण्णवण्णो अहोसि. अथ पञ्चवग्गिया भिक्खू तं दिस्वा– “अयं छब्बस्सानि दुक्करकारिकं करोन्तोपि सब्बञ्ञुतं पटिविज्झितुं नासक्खि, इदानि गामनिगमराजधानीसु पिण्डाय चरित्वा ओळारिकं आहारं आहरियमानो किं सक्खिस्सति, बाहुल्लिको एस पधानविब्भन्तो, किं नो इमिना”ति महापुरिसं पहाय बाराणसियं इसिपतनं अगमंसु.
अथ महापुरिसो विसाखपुण्णमाय उरुवेलायं सेनानिगमे सेनाकुटुम्बिकस्स गेहे निब्बत्ता सुजाता नाम दारिका अहोसि ताय सम्पसादनजाताय दिन्नं पक्खित्तदिब्बोजं मधुपायासं परिभुञ्जित्वा सुवण्णपातिं गहेत्वा नेरञ्जराय पटिसोतं खिपित्वा काळनागराजं सुपन्तं बोधेसि. अथ बोधिसत्तो नेरञ्जरातीरे सुरभिकुसुमसमलङ्कते नीलोभासे मनोरमे सालवने दिवाविहारं कत्वा सायन्हसमये देवताहि अलङ्कतेन मग्गेन बोधिरुक्खाभिमुखो पायासि. देवनागयक्खसिद्धादयो दिब्बेहि मालागन्धविलेपनेहि पूजयिंसु. तस्मिं समये सोत्थियो नाम तिणहारको तिणं आदाय पटिपथे आगच्छन्तो महापुरिसस्स आकारं ञत्वा अट्ठ तिणमुट्ठियो अदासि. बोधिसत्तो तिणं गहेत्वा असितञ्जनगिरिसङ्कासं आचरन्तमिव दिनकरजालं सकहदयमिव करुणासीतलं सीतच्छायं विविधविहगगणसम्पातविरहितं मन्दमारुतेरिताय घनसाखाय समलङ्कतं नच्चन्तमिव पीतिया रञ्जमानमिव च तरुगणानं विरोचमानविजयतरुमस्सत्थबोधिरुक्खमूलमुपगन्त्वा अस्सत्थदुमराजं तिक्खत्तुं पदक्खिणं कत्वा पुब्बुत्तरदिसाभागे ठितो तानि तिणानि अग्गे गहेत्वा चालेसि. तावदेव चुद्दसहत्थो पल्लङ्को अहोसि. तानि च तिणानि चित्तकारेन लेखागहितानि विय अहेसुं. बोधिसत्तो तत्थ चुद्दसहत्थे तिणसन्थरे तिसन्धिपल्लङ्कं आभुजित्वा चतुरङ्गसमन्नागतवीरियं अधिट्ठहित्वा सुवण्णपीठे ठपितरजतक्खन्धं विय च पञ्ञासहत्थं बोधिक्खन्धं पिट्ठितो कत्वा उपरि मणिछत्तेन विय बोधिसाखाहि धारियमानो निसीदि. सुवण्णवण्णे पनस्स चीवरे बोधि-अङ्कुरा पतमाना सुवण्णपट्टे पवाळा विय निक्खित्ता विरोचयिंसु.
बोधिसत्ते पन तत्थ निसिन्नेयेव वसवत्तिमारो देवपुत्तो– “सिद्धत्थकुमारो मम विसयमतिक्कमितुकामो, न दानाहमतिक्कमितुमस्स दस्सामी”ति मारबलस्स तमत्थं आरोचेत्वा मारबलमादाय निक्खमि. सा किर मारसेना मारस्स पुरतो द्वादसयोजना अहोसि, तथा दक्खिणतो च वामपस्सतो च, पच्छतो पन चक्कवाळपरियन्तं कत्वा ठिता, उद्धं नवयोजनुब्बेधा अहोसि. यस्सा पन उन्नदन्तिया सद्दो नवयोजनसहस्सतो पट्ठाय पथवि-उन्द्रियनसद्दो विय सुय्यति. तस्मिं समये सक्को देवराजा विजयुत्तरं नाम सङ्खं धममानो अट्ठासि. सो किर सङ्खो वीसहत्थसतिको अहोसि. पञ्चसिखो गन्धब्बदेवपुत्तो तिगावुतायतं बेळुवपण्डुवीणं आदाय वादयमानो मङ्गलयुत्तानि गीतानि गायमानो अट्ठासि. सुयामो देवराजा तिगावुतायतं सरदसमयरजनिकरसस्सिरिकं दिब्बचामरं गहेत्वा मन्दं मन्दं बीजयमानो अट्ठासि. ब्रह्मा च सहम्पति तियोजनवित्थतं दुतियमिव पुण्णचन्दं सेतच्छत्तं भगवतो उद्धं धारेत्वा अट्ठासि. महाकाळोपि नागराजा असीतिया नागनाटकसहस्सेहि परिवुतो थुतिसङ्गीतानि पवत्तेन्तो महासत्तं नमस्समानो अट्ठासि. दससु चक्कवाळसहस्सेसु देवतायो नानाविधेहि सुरभिकुसुमदामधूपचुण्णादीहि पूजयमाना साधुकारं पवत्तयमाना अट्ठंसु.
अथ मारो देवपुत्तो दियड्ढयोजनसतिकं हिमगिरिसिखरसदिसं परमरुचिरदस्सनं गिरिमेखलं नाम रतनखचितवरवारणं अरिवारणवारणं अभिरुहित्वा बाहुसहस्सं मापेत्वा अग्गहितग्गहणेन नानावुधानि अग्गहापेसि. मारपरिसापि असिफरसुसरसत्तिसबला समुस्सितधनुमुसल-फाल-सङ्कु-कुन्त-तोमर-उपल-लगुळ-वलय-कणय-कप्पण-चक्ककटकधारारुरु- सीह-खग्ग-सरभ-वराह-ब्यग्घ-वानरोरग-मज्जारोलूकवदना महिंस-पसद-तुरङ्ग-दिरदादिवदना च नानाभीमविरूपबीभच्छकाया मनुस्सयक्खपिसाचसदिसकाया च महासत्तं बोधिसत्तं बोधिमूले निसिन्नं अज्झोत्थरमाना गन्त्वा परिवारयित्वा मारस्स सन्देसं समुदिक्खमाना अट्ठासि.
ततो मारबले बोधिमण्डमुपसङ्कमन्तेयेव तेसं सक्कादीनं एकोपि ठातुं नासक्खि. सम्मुखसम्मुखट्ठानेनेव पलायिंसु. सक्को पन देवराजा तं विजयुत्तरसङ्खं पिट्ठियं कत्वा पलायित्वा चक्कवाळमुखवट्टियं अट्ठासि. महाब्रह्मा सेतच्छत्तं चक्कवाळकोटियं ठपेत्वा ब्रह्मलोकमेव अगमासि. काळो नागराजा सब्बनाटकानि छड्डेत्वा पथवियं निमुज्जित्वा पञ्चयोजनसतिकं मञ्जेरिकनागभवनं गन्त्वा हत्थेन मुखं पिदहित्वा निपज्जि. एकदेवतापि तत्थ ठातुं समत्था नाम नाहोसि. महापुरिसो पन सुञ्ञविमाने महाब्रह्मा विय एककोव निसीदि. “इदानि मारो आगमिस्सती”ति पठममेव अनेकरूपानि अनिट्ठानि दुन्निमित्तानि पातुरहेसुं.
“पमत्तबन्धुस्स च युद्धकाले, तिलोकबन्धुस्स च वत्तमाने;
उक्का समन्ता निपतिंसु घोरा, धूमन्धकारा च दिसा अहेसुं.
“अचेतनायम्पि सचेतना यथा, गता वियोगं पतिनेव कामिनी;
लतेव वाताभिहता ससागरा, पकम्पि नानासधरा धरा मही.
“अहेसुमुद्धूतजला समुद्दा, वहिंसु नज्जो पटिलोममेव;
कूटानि नानातरुसङ्घटानि, भेत्वा गिरीनं पथविं भजिंसु.
“पवायि वातो फरुसो समन्ता, निघट्टसद्दो तुमुलो अहोसि;
भजित्थ घोरं रविरन्धकारं, कबन्धरूपं गगने चरित्थ.
“एवंपकारं असिवं अनिट्ठं, आकासगं भूमिगतञ्च घोरं;
अनेकरूपं किर दुन्निमित्तं, अहोसि मारागमने समन्ता.
“तं देवदेवं अभिहन्तुकामं, कामं तु दिस्वा पन देवसङ्घा;
हाहाति सद्दं अनुकम्पमाना, अकंसु सद्धिं अमरङ्गनाहि.
“पच्छापि पस्सिंसु सुदन्तरूपं, दिसाविदिसासु पलायमानं;
स-अन्तकं तं सबलं अनेकं, हत्थे च थरू च पाता तयिंसु.
“विहङ्गमानं गरुळोव मज्झे, मज्झे मिगानं परमोव सीहो;
महायसो मारबलस्स मज्झे, विसारदो वीतभयो निसीदि”.
अथ मारो– “सिद्धत्थं भिंसापेत्वा पलापेस्सामी”ति वातवस्सं पहरणवस्सं पासाणवस्सं पुन अङ्गारकुक्कुळवालुककललन्धकारवुट्ठीहि नवहि मार-इद्धीहि बोधिसत्तं पलापेतुं असक्कोन्तो कुद्धमानसो– “किं, भणे, तिट्ठथ, इमं सिद्धत्थमसिद्धत्थं करोथ, गण्हथ हनथ छिन्दथ बन्धथ न मुञ्चथ पलापेथा”ति मारपरिसं आणापेत्वा सयञ्च गिरिमेखलस्स खन्धे निसीदित्वा एकेन करेन सरं भमयन्तो बोधिसत्तं उपसङ्कमित्वा– “भो सिद्धत्थ, उट्ठह पल्लङ्का”ति आह. मारपरिसापि महासत्तस्स अतिघोरं पीळमकासि. अथ महापुरिसो– “कदा ते पूरिता, मार, पल्लङ्कत्थाय पारमी”ति-आदीनि वचनानि वत्वा दक्खिणहत्थं पथविं निन्नामेसि. तङ्खणञ्ञेव चुद्दससहस्साधिकानि दससतसहस्सयोजनबहलानि पथविसन्धारकानि वातुदकानि पठमं कम्पेत्वा तदन्तरं चतुनहुताधिकद्वियोजनसतसहस्सबहला अयं महापथवी छधा पकम्पित्थ. उपरि आकासे अनेकसहस्सानि विज्जुलता च असनी च फलिंसु. अथ गिरिमेखलदिरदो जण्णुकेन पति. मारो गिरिमेखलक्खन्धे निसिन्नो भूमियं पति. मारपरिसापि दिसाविदिसासु भुसमुट्ठि विय विकिरिंसु.
अथ महापुरिसोपि तं समारं मारबलं खन्तिमेत्तावीरियपञ्ञादीनं अत्तनो पारमीनमानुभावेन विद्धंसेत्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्चूससमये सब्बबुद्धानं आचिण्णे पच्चयाकारे ञाणं ओतारेत्वा आनापानचतुत्थज्झानं निब्बत्तेत्वा तमेव पादकं कत्वा विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अधिगतेन चतुत्थमग्गेन सब्बकिलेसे खेपेत्वा सब्बबुद्धगुणे पटिविज्झित्वा सब्बबुद्धाचिण्णं–
“अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
“गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा”ति. (ध. प. 153-154)–

उदानं उदानेसि.