पुनपि बोधिसत्तो एकदिवसं उय्यानं गच्छन्तो तथेव देवताहि निम्मितं कालङ्कतं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो निवत्तित्वा पासादमभिरुहि. राजा निवत्तनकारणं पुच्छित्वा पुन आरक्खं वड्ढेत्वा योजनप्पमाणे पदेसे आरक्खं ठपेसि.
पुनपि बोधिसत्तो एकदिवसं उय्यानं गच्छन्तो तथेव देवताहि निम्मितं सुनिवत्थं सुपारुतं पब्बजितं दिस्वा– “को नामेसो, सम्म, सारथी”ति सारथिं पुच्छि. सारथि किञ्चापि बुद्धुप्पादस्स अभावा पब्बजितं वा पब्बजितगुणे वा न जानाति, देवतानुभावेन पन “पब्बजितो नामायं देवा”ति वत्वा पब्बज्जाय गुणं तस्स वण्णेसि.
ततो बोधिसत्तो पब्बज्जाय रुचिं उप्पादेत्वा तंदिवसं उय्यानं अगमासि. दीघायुका बोधिसत्ता वस्ससते वस्ससते अतिक्कन्ते जिण्णादीसु एकेकं अद्दसंसु. अम्हाकं पन बोधिसत्तो अप्पायुककाले उप्पन्नत्ता चतुन्नं चतुन्नं मासानं अच्चयेन उय्यानं गच्छन्तो अनुक्कमेन एकेकं अद्दस. दीघभाणका पनाहु– “चत्तारि निमित्तानि एकदिवसेनेव दिस्वा अगमासी”ति. तत्थ दिवसभागं कीळित्वा उय्यानरसमनुभवित्वा मङ्गलपोक्खरणियं न्हत्वा अत्थङ्गते सूरिये मङ्गलसिलातले निसीदि अत्तानं अलङ्कारापेतुकामो. अथस्स चित्ताचारमञ्ञाय सक्केन देवानमिन्देन आणत्तो विस्सकम्मो नाम देवपुत्तो आगन्त्वा तस्सेव कप्पकसदिसो हुत्वा दिब्बेहि अलङ्कारेहि अलङ्करि. अथस्स सब्बालङ्कारसमलङ्कतस्स सब्बतालावचरेसु सकानि सकानि पटिभानानि दस्सयन्तेसु ब्राह्मणेसु च “जय नन्दा”ति-आदिवचनेहि सुतमङ्गलिकादीसु नानप्पकारेहि मङ्गलवचनत्थुतिघोसेहि सम्भावेन्तेसु सब्बालङ्कारसमलङ्कतं रथवरं अभिरुहि. तस्मिं समये– “राहुलमाता पुत्तं विजाता”ति सुत्वा सुद्धोदनमहाराजा– “पुत्तस्स मे तुट्ठिं निवेदेथा”ति सासनं पहिणि. बोधिसत्तो तं सुत्वा– “राहु जातो, बन्धनं जातन्”ति आह. राजा– “किं मे पुत्तो अवचा”ति पुच्छित्वा तं वचनं सुत्वा “इतो पट्ठाय मे नत्ता ‘राहुलकुमारो’त्वेव नामं होतू”ति आह.
बोधिसत्तोपि तं रथवरमारुय्ह महता परिवारेन अतिमनोरमेन सिरिसोभग्गेन नगरं पाविसि. तस्मिं समये रूपसिरिया गुणसम्पत्तिया च अकिसा किसागोतमी नाम खत्तियकञ्ञा उपरिपासादवरतलगता नगरं पविसन्तस्स बोधिसत्तस्स रूपसिरिं दिस्वा सञ्जातपीतिसोमनस्सा हुत्वा–
“निब्बुता नून सा माता, निब्बुतो नून सो पिता;
निब्बुता नून सा नारी, यस्सायं ईदिसो पती”ति. (ध. स. अट्ठ. निदानकथा; ध. प. अट्ठ. 1.सारिपुत्तत्थेरवत्थु; अप. अट्ठ. 1.अविदूरेनिदानकथा; जा. अट्ठ. 1.अविदूरेनिदानकथा)–

इमं उदानं उदानेसि.

बोधिसत्तो तं सुत्वा चिन्तेसि– “अयं मे सुस्सवनं वचनं सावेसि, अहञ्हि निब्बानं गवेसन्तो विचरामि, अज्जेव मया घरावासं छड्डेत्वा निक्खम्म पब्बजित्वा निब्बानं गवेसितुं वट्टती”ति. “अयं इमिस्सा आचरियभागो होतू”ति मुत्ताहारं कण्ठतो ओमुञ्चित्वा किसागोतमिया सतसहस्सग्घनिकं परमरतिकरं मुत्ताहारं पेसेसि. सा “सिद्धत्थकुमारो मयि पटिबद्धहदयो हुत्वा पण्णाकारं पेसेसी”ति सोमनस्सजाता अहोसि.
बोधिसत्तोपि महता सिरिसमुदयेन परमरमणीयं पासादं अभिरुहित्वा सिरिसयने निपज्जि. तावदेव नं परिपुण्णरजनिकरसदिसरुचिरवरवदना बिम्बफलसदिसदसनवसना सितविमलसमसंहिताविरळवरदसना असितनयनकेसपासा सुजातञ्जनातिनीलकुटिलभमुका सुजातहंससमसंहितपयोधरा रतिकरनवकनकरजतविरचितवरमणिमेखला परिगतविपुलघनजघनतटा करिकरसन्निभोरुयुगला नच्चगीतवादितेसु कुसला सुरयुवतिसदिसरूपसोभा वरयुवतियो मधुररवानि तुरियानि गहेत्वा महापुरिसं सम्परिवारेत्वा रमापयन्तियो नच्चगीतवादितानि पयोजयिंसु. बोधिसत्तो पन किलेसेसु विरत्तचित्तताय नच्चगीतादीसु अनभिरतो मुहुत्तं निद्दं ओक्कमि.
ता तं दिस्वा “यस्सत्थाय नच्चादीनि मयं पयोजेम, सो निद्दं उपगतो, इदानि किमत्थं किलमामा”ति गहितानि तुरियानि अज्झोत्थरित्वा निपज्जिंसु, गन्धतेलप्पदीपा च झायन्ति. बोधिसत्तो पबुज्झित्वा सयनपिट्ठे पल्लङ्केन निसिन्नो अद्दस ता इत्थियो तुरियभण्डानि अवत्थरित्वा निद्दायन्तियो पग्घरितलाला किलिन्नकपोलगत्ता, एकच्चा दन्ते खादन्तियो, एकच्चा काकच्छन्तियो, एकच्चा विप्पलपन्तियो, एकच्चा विवटमुखा, एकच्चा अपगतवसनरसना पाकटबीभच्छसम्बाधट्ठाना, एकच्चा विमुत्ताकुलसिरोरुहा सुसानरूपरूपं धारयमाना सयिंसु. महासत्तो तासं तं विप्पकारं दिस्वा भिय्योसोमत्ताय कामेसु विरत्तचित्तो अहोसि. तस्स पन अलङ्कतपटियत्तं दससतनयनभवनसदिसं रुचिरसोभम्पि पासादवरतलं अपविद्धमतसरीरकुणपभरितं आमकसुसानमिव परमपटिक्कूलं उपट्ठासि. तयोपि भवा आदित्तभवनसदिसा हुत्वा उपट्ठहिंसु. “उपद्दुतं वत, भो, उपस्सट्ठं वत भो”ति च वाचं पवत्तेसि. अतिविय पब्बज्जाय चित्तं नमि.
सो “अज्जेव मया महाभिनिक्खमनं निक्खमितुं वट्टती”ति सिरिसयनतो उट्ठाय द्वारसमीपं गन्त्वा– “को एत्था”ति आह. उम्मारे सीसं कत्वा निपन्नो छन्नो आह– “अहं, अय्यपुत्त, छन्नो”ति. अथ महापुरिसो– “अहं अज्ज महाभिनिक्खमनं निक्खमितुकामो, न कञ्चि पटिवेदित्वा सीघमेकं अतिजयं सिन्धवं कप्पेही”ति. सो “साधु, देवा”ति अस्सभण्डकं गहेत्वा अस्ससालं गन्त्वा गन्धतेलप्पदीपेसु जलन्तेसु सुमनपट्टवितानस्स हेट्ठा परमरमणीये भूमिभागे ठितं अरिमन्थकं कण्डकं तुरङ्गवरं दिस्वा– “अज्ज मया अय्यपुत्तस्स निक्खमनत्थाय इममेव मङ्गलहयं कप्पेतुं वट्टती”ति कण्डकं कप्पेसि. सो कप्पियमानोव अञ्ञासि– “अयं कप्पना अतिगाळ्हा, अञ्ञेसु दिवसेसु उय्यानकीळं गमनकाले कप्पना विय न होति. निस्संसयं अज्जेव अय्यपुत्तो महाभिनिक्खमनं निक्खमिस्सती”ति. ततो तुट्ठमानसो महाहसितं हसि. सो नादो तं सकलकपिलवत्थुपुरं उन्नादं करेय्य, देवता पन सन्निरुम्भित्वा न कस्सचि सोतुं अदंसु.
बोधिसत्तो “पुत्तं ताव पस्सिस्सामी”ति चिन्तेत्वा ठितट्ठानतो उट्ठाय राहुलमातुया वसनट्ठानं गन्त्वा गब्भद्वारं विवरि. तस्मिं खणे अन्तोगब्भे गन्धतेलप्पदीपो झायति. राहुलमाता सुमनमल्लिकादीनं अम्बणमत्तेन अत्तिप्पकिण्णे वरसयने पुत्तस्स मत्थके हत्थं ठपेत्वा निद्दायति. बोधिसत्तो उम्मारे पादं ठपेत्वा ठितकोव ओलोकेत्वा– “सचाहं देविया हत्थं अपनेत्वा मम पुत्तं गण्हिस्सामि, देवी पबुज्झिस्सति, एवं मे अभिनिक्खमनस्स अन्तरायो भविस्सति. बुद्धो हुत्वाव आगन्त्वा पुत्तं पस्सिस्सामी”ति चिन्तेत्वा पासादतलतो ओतरित्वा अस्सस्स समीपं गन्त्वा एवमाह– “तात कण्डक, त्वं अज्ज एकरत्तिं मं तारय, अहं तं निस्साय बुद्धो हुत्वा सदेवकं लोकं तारेस्सामी”ति. ततो उल्लङ्घित्वा कण्डकस्स पिट्ठिं अभिरुहि. कण्डको गीवतो पट्ठाय आयामतो अट्ठारसहत्थो होति तदनुरूपेन उब्बेधेन समन्नागतो रूपग्गजवबलसम्पन्नो सब्बसेतो धोतसङ्खसदिसदस्सनीयवण्णो. ततो बोधिसत्तो वरतुरङ्गपिट्ठिगतो छन्नं अस्सस्स वालधिं गाहापेत्वा अड्ढरत्तसमये नगरस्स महाद्वारं सम्पत्तो.
तदा पन राजा पुब्बेव बोधिसत्तस्स गमनपटिसेधनत्थाय द्वीसु द्वारकवाटेसु एकेकं पुरिससहस्सेन विवरितब्बं कारेत्वा तत्थ बहुपुरिसे आरक्खं ठपेसि. बोधिसत्तो किर पुरिसगणनाय कोटिसतसहस्सस्स बलं धारेसि, हत्थिगणनाय कोटिसहस्सस्स. तस्मा सो चिन्तेसि– “यदि द्वारं न विवरीयति, अज्ज कण्डकस्स पिट्ठे निसिन्नो छन्नं वालधिं गाहापेत्वा तेन सद्धिंयेव कण्डकं ऊरूहि निप्पीळेत्वा अट्ठारसहत्थं पाकारं उप्पतित्वा अतिक्कमेय्यन्”ति. छन्नो चिन्तेसि– “सचे द्वारं न उग्घापयति, अहं अय्यपुत्तं खन्धे कत्वा कण्डकं दक्खिणहत्थेन परिक्खिपन्तो उपकच्छके कत्वा उप्पतित्वा पाकारं अतिक्कमिस्सामी”ति. कण्डको चिन्तेसि– “अहं द्वारे अविवरियमाने यथानिसिन्नमेव अय्यपुत्तं गहितवालधिना छन्नेन सद्धिं उप्पतित्वा पाकारस्स पुरतो पतिट्ठहिस्सामी”ति. एवमेव तयो पुरिसा चिन्तयिंसु. द्वारे अधिवत्था देवता महाद्वारं विवरिंसु.
तस्मिं खणे मारो पापिमा “महासत्तं निवत्तेस्सामी”ति आगन्त्वा गगनतले ठत्वा आह–
“मा निक्खम महावीर, इतो ते सत्तमे दिने;
दिब्बं तु चक्करतनं, अद्धा पातु भविस्सति.–

द्विसहस्सपरित्तदीपपरिवारानं चतुन्नं महादीपानं रज्जं कारेस्ससि, निवत्त, मारिसा”ति. महापुरिसो आह “कोसि त्वन्”ति. अहं वसवत्तीति.

“जानामहं महाराज, मय्हं चक्कस्स सम्भवं;
अनत्थिकोहं रज्जेन, गच्छ त्वं मार मा इध.
“सकलं दससहस्सम्पि, लोकधातुमहं पन;
उन्नादेत्वा भविस्सामि, बुद्धो लोके विनायको”ति.–

आह. सो तत्थेवन्तरधायि.

महासत्तो एकूनत्तिंसवस्सकाले हत्थगतं चक्कवत्तिरज्जं खेळपिण्डं विय अनपेक्खो छड्डेत्वा चक्कवत्तिसिरिनिवासभूता राजभवना निक्खमित्वा आसाळ्हिपुण्णमाय उत्तरासाळ्हनक्खत्ते वत्तमाने नगरतो निक्खमित्वा नगरं अपलोकेतुकामो अहोसि. वितक्कसमनन्तरमेव चस्स कुलालचक्कं विय सो भूमिप्पदेसो परिवत्ति. यथाठितोव महासत्तो कपिलवत्थुपुरं दिस्वा तस्सिं भूमिप्पदेसे कण्डकनिवत्तनं नाम चेतियट्ठानं दस्सेत्वा गन्तब्बमगाभिमुखंयेव कण्डकं कत्वा पायासि महता सक्कारेन उळारेन सिरिसमुदयेन. तदा महासत्ते गच्छन्ते तस्स पुरतो देवता सट्ठि उक्कासतसहस्सानि धारयिंसु, तथा पच्छतो सट्ठि दक्खिणतो सट्ठि उक्कासतसहस्सानि, तथा वामपस्सतो. अपरा देवता सुरभिकुसुममालादामचन्दनचुण्णचामरधजपटाकाहि सक्करोन्तियो परिवारेत्वा अगमंसु. दिब्बानि सङ्गीतानि अनेकानि च तुरियानि वज्जिंसु.
इमिना सिरिसमुदयेन गच्छन्तो बोधिसत्तो एकरत्तेनेव तीणि रज्जानि अतिक्कम्म तिंसयोजनिकं मग्गं गन्त्वा अनोमानदीतीरं सम्पापुणि. अथ बोधिसत्तो नदीतीरे ठत्वा छन्नं पुच्छि– “का नामायं नदी”ति? “अनोमा नाम, देवा”ति. “अम्हाकम्पि पब्बज्जा अनोमा भविस्सती”ति पण्हिया अस्सं घट्टेन्तो अस्सस्स सञ्ञं अदासि. अस्सो उल्लङ्घित्वा अट्ठ-उसभवित्थाराय नदिया पारिमतीरे अट्ठासि. बोधिसत्तो अस्सपिट्ठितो ओरुय्ह मुत्तरासिसदिसे वालुकापुलिने ठत्वा छन्नं आमन्तेसि– “सम्म छन्न, त्वं मय्हं आभरणानि चेव कण्डकञ्च आदाय गच्छ, अहं पब्बजिस्सामी”ति. छन्नो, “अहम्पि, देव, पब्बजिस्सामी”ति. बोधिसत्तो आह– “न लब्भा तया पब्बजितुं, गच्छेव त्वन्”ति तिक्खत्तुं निवारेत्वा आभरणानि चेव कण्डकञ्च पटिच्छापेत्वा चिन्तेसि– “इमे मय्हं केसा समणसारुप्पा न होन्ति, ते खग्गेन छिन्दिस्सामी”ति दक्खिणेन हत्थेन परमनिसितमसिवरं गहेत्वा वामहत्थेन मोळिया सद्धिं चूळं गहेत्वा छिन्दि, केसा द्वङ्गुलमत्ता हुत्वा दक्खिणतो आवट्टमाना सीसे अल्लीयिंसु. तेसं पन केसानं यावजीवं तदेव पमाणं अहोसि, मस्सु च तदनुरूपं, पुन केसमस्सु-ओहारणकिच्चम्पिस्स नाहोसि. बोधिसत्तो सह मोळिया चूळं गहेत्वा– “सचाहं बुद्धो भविस्सामि, आकासे तिट्ठतु, नो चे, भूमियं पततू”ति आकासे खिपि. तं चूळामणिबन्धनं योजनप्पमाणं ठानं गन्त्वा आकासे अट्ठासि.