उभयनगरवासिनो महापुरिसं गहेत्वा कपिलवत्थुपुरमेव अगमंसु. तंदिवसमेव– “कपिलवत्थुनगरे सुद्धोदनमहाराजस्स पुत्तो बोधिमूले निसीदित्वा बुद्धो भविस्सती”ति तावतिंसभवने हट्ठतुट्ठा देवसङ्घा चेलुक्खेपादीनि पवत्तेन्ता कीळिंसु. तस्मिं समये सुद्धोदनमहाराजस्स कुलूपको अट्ठसमापत्तिलाभी काळदेवलो नाम तापसो भत्तकिच्चं कत्वा दिवाविहारत्थाय तावतिंसभवनं गन्त्वा तत्थ दिवाविहारं निसिन्नो ता देवता तुट्ठमानसा कीळन्तियो दिस्वा “किंकारणा तुट्ठमानसा पमुदितहदया कीळथ, मय्हं तं कारणं कथेथा”ति पुच्छि. ततो देवता आहंसु– “मारिस, सुद्धोदनरञ्ञो पुत्तो जातो, सो बोधिमण्डे निसीदित्वा बुद्धो हुत्वा धम्मचक्कं पवत्तेस्सति, तस्स ‘अनन्तरूपं बुद्धलीळं पस्सितुं लभिस्सामा’ति इमिना कारणेन तुट्ठम्हा”ति.
अथ तापसो तासं देवतानं वचनं सुत्वा परमदस्सनीयरतनावलोकतो देवलोकतो ओरुय्ह नरपतिनिवेसनं पविसित्वा पञ्ञत्ते आसने निसीदि. ततो कतपटिसन्थारं राजानं– “पुत्तो किर ते, महाराज, जातो, तं पस्सिस्सामा”ति आह. राजा अलङ्कतपटियत्तं तनयं आहरापेत्वा देवलतापसं वन्दापेतुं अभिहरि. महापुरिसस्स पादा परिवत्तित्वा विज्जुलता विय असितजलधरकूटेसु तापसस्स जटासु पतिट्ठहिंसु. बोधिसत्तेन हि तेनत्तभावेन वन्दितब्बो नाम अञ्ञो नत्थि. ततो तापसो उट्ठायासना बोधिसत्तस्स अञ्जलिं पग्गहेसि. राजा तं अच्छरियं दिस्वा अत्तनो पुत्तं वन्दि. तापसो बोधिसत्तस्स लक्खणसम्पत्तिं दिस्वा– “भविस्सति नु खो बुद्धो, उदाहु न भविस्सती”ति आवज्जेत्वा उपधारेन्तो– “निस्संसयं बुद्धो भविस्सती”ति अनागतंसञाणेन ञत्वा– “अच्छरियपुरिसो अयन्”ति सितं अकासि.
ततो “अहं इमं बुद्धभूतं दट्ठुं लभिस्सामि नु खो, नो”ति उपधारेन्तो– “न लभिस्सामि, अन्तरायेव कालं कत्वा बुद्धसतेनपि बुद्धसहस्सेनपि गन्त्वा बोधेतुं असक्कुणेय्ये अरूपभवे निब्बत्तिस्सामी”ति दिस्वा– “एवरूपं नाम अच्छरियपुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, महती वत मे जानि भविस्सती”ति परोदि. मनुस्सा पन दिस्वा– “अम्हाकं अय्यो इदानेव हसित्वा पुन रोदितुमारभि, किं नु खो, भन्ते, अम्हाकं अय्यपुत्तस्स कोचि अन्तरायो भविस्सती”ति पुच्छिंसु. तापसो आह– “नत्थेतस्स अन्तरायो, निस्संसयेन बुद्धो भविस्सती”ति. “अथ कस्मा तुम्हे परोदित्था”ति? “एवरूपं अच्छरियपुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, महती वत मे जानि भविस्सतीति अत्तानं अनुसोचन्तो रोदामी”ति आह.
ततो बोधिसत्तं पञ्चमे दिवसे सीसं न्हापेत्वा– “नामं गण्हिस्सामा”ति राजभवनं चतुज्जातिकगन्धेन उपलिम्पित्वा लाजपञ्चमानि कुसुमानि विकिरित्वा असम्भिन्नपायासं पचापेत्वा तिण्णं वेदानं पारङ्गते अट्ठसते ब्राह्मणे निमन्तेत्वा राजभवने निसीदापेत्वा मधुपायासं भोजेत्वा सक्कारं कत्वा– “किं नु खो भविस्सती”ति लक्खणानि परिग्गाहापेसुं. तेसु रामादयो अट्ठ ब्राह्मणपण्डिता लक्खणपरिग्गाहका अहेसुं. तेसु सत्त जना द्वे अङ्गुलियो उक्खिपित्वा द्वेधा ब्याकरिंसु– “इमेहि लक्खणेहि समन्नागतो अगारं अज्झावसन्तो राजा होति चक्कवत्ती, पब्बजमानो बुद्धो”ति. तेसं पन सब्बदहरो गोत्तेन कोण्डञ्ञो नाम ब्राह्मणो बोधिसत्तस्स लक्खणवरसम्पत्तिं दिस्वा– “एतस्स अगारमज्झे ठानकारणं नत्थि, एकन्तेनेव विवटच्छदो बुद्धो भविस्सती”ति एकमेव अङ्गुलिं उक्खिपित्वा एकंसब्याकरणं ब्याकासि. अथस्स नामं गण्हन्ता सब्बलोकत्थसिद्धिकरत्ता सिद्धत्थोति नाममकंसु.
अथ ते ब्राह्मणा अत्तनो घरानि गन्त्वा पुत्ते आमन्तेत्वा एवमाहंसु– “अम्हे महल्लका, सुद्धोदनमहाराजस्स पुत्तं सब्बञ्ञुतं पत्तं सम्भावेय्याम वा नो वा, तुम्हे पन तस्मिं पब्बजित्वा सब्बञ्ञुतं पत्ते तस्स सासने पब्बजथा”ति. ततो सत्तपि जना यावतायुकं ठत्वा यथाकम्मं गता. कोण्डञ्ञमाणवो अरोगो अहोसि. तदा पन राजा तेसं वचनं सुत्वा– “किं दिस्वा मम पुत्तो पब्बजिस्सती”ति ते पुच्छि. “चत्तारि पुब्बनिमित्तानि, देवा”ति. “कतरञ्च कतरञ्चा”ति? “जिण्णं ब्याधितं मतं पब्बजितन्”ति. राजा “इतो पट्ठाय एवरूपानं मम पुत्तस्स सन्तिकं आगमितुं मा अदत्था”ति वत्वा कुमारस्स चक्खुपथे जिण्णपुरिसादीनं आगमननिवारणत्थं चतूसु दिसासु गावुतगावुतट्ठाने आरक्खं ठपेसि. तंदिवसं मङ्गलट्ठाने सन्निपतितेसु असीतिया ञातिकुलसहस्सेसु एकमेको एकमेकं पुत्तं पटिजानि– “अयं बुद्धो वा होतु राजा वा, मयं एकमेकं पुत्तं दस्साम, सचे बुद्धो भविस्सति, खत्तियसमणेहेव परिवुतो विचरिस्सति. सचे राजा चक्कवत्ती भविस्सति, खत्तियकुमारेहेव परिवुतो विचरिस्सती”ति. अथ राजा महापुरिसस्स परमरूपसम्पन्ना विगतसब्बदोसा चतुसट्ठि धातियो अदासि. बोधिसत्तो अनन्तेन परिवारेन महता सिरिसमुदयेन वड्ढि.
अथेकदिवसं रञ्ञो वप्पमङ्गलं नाम अहोसि. तंदिवसं राजा महतिया विभूतिया महता परिवारेन नगरतो निक्खमन्तो पुत्तम्पि गहेत्वाव अगमासि. कसिकम्मट्ठाने एको जम्बुरुक्खो परमरमणीयो घनसन्दच्छायो अहोसि. तस्स हेट्ठा कुमारस्स सयनं पञ्ञापेत्वा उपरि वरकनकताराखचितं रत्तचेलवितानं बन्धित्वा साणिपाकारेन परिक्खिपापेत्वा आरक्खं ठपेत्वा राजा सब्बालङ्कारं अलङ्करित्वा अमच्चगणपरिवुतो नङ्गलकरणट्ठानमगमासि. तत्थ राजा परममङ्गलं सुवण्णनङ्गलं गण्हाति, अमच्चादयो रजतनङ्गलादीनि गण्हन्ति. तंदिवसं नङ्गलसहस्सं योजीयति. बोधिसत्तं परिवारेत्वा निसिन्ना धातियो– “रञ्ञो सम्पत्तिं पस्सिस्सामा”ति अन्तोसाणितो बहि निक्खन्ता.
अथ बोधिसत्तो इतो चितो च ओलोकेन्तो किञ्चि अदिस्वा सहसा उट्ठाय पल्लङ्कं आभुजित्वा आनापाने परिग्गहेत्वा पठमज्झानं निब्बत्तेसि. धातियो खज्जभोज्जन्तरे विचरन्तियो थोकं चिरायिंसु. सेसरुक्खानं छाया निवत्ता, तस्स पन जम्बुरुक्खस्स छाया परिमण्डला हुत्वा तत्थेव अट्ठासि. धातितो पनस्स “अय्यपुत्तो एककोवा”ति वेगेन साणिपाकारं उक्खिपित्वा परियेसन्तियो सिरिसयने पल्लङ्केन निसिन्नं तञ्च पाटिहारियं दिस्वा गन्त्वा तं पवत्तिं रञ्ञो आरोचेसुं. राजा वेगेन आगन्त्वा तं पाटिहारियं दिस्वा– “अयं वो, तात, दुतियवन्दना”ति पुत्तं वन्दि.
अथ महापुरिसो अनुक्कमेन सोळसवस्सुद्देसिको अहोसि. राजा बोधिसत्तस्स तिण्णं उतूनं अनुच्छविके रम्म-सुरम्म-सुभनामके तयो पासादे कारेसि. एकं नवभूमिकं एकं सत्तभूमिकं एकं पञ्चभूमिकं. तयोपि पासादा उब्बेधेन समप्पमाणा अहेसुं. भूमिकासु पन नानत्तं अहोसि.
अथ राजा चिन्तेसि– “पुत्तो मे वयप्पत्तो छत्तमस्स उस्सापेत्वा रज्जसिरिं पस्सिस्सामी”ति. सो साकियानं पण्णानि पहिणि “पुत्तो मे वयप्पत्तो, रज्जे नं पतिट्ठापेस्सामि, सब्बे अत्तनो गेहेसु वयप्पत्ता दारिका इमं गेहं पेसेन्तू”ति. ते रञ्ञो सासनं सुत्वा– “कुमारो केवलं रूपसम्पन्नो, न किञ्चि सिप्पं जानाति, दारभरणं कातुं न सक्खिस्सति, न मयं धीतरो दस्सामा”ति आहंसु. राजा तं पवत्तिं सुत्वा पुत्तस्स सन्तिकं गन्त्वा तमत्थं आरोचेसि. बोधिसत्तो– “किं सिप्पं दस्सेतुं वट्टती”ति आह. “सहस्सत्थामं धनुं आरोपेतुं वट्टति, ताता”ति. “तेन हि आहरापेथा”ति आह. राजा आहरापेत्वा अदासि. तं धनुं पुरिससहस्सं आरोपेति, पुरिससहस्सं ओरोपेति. महापुरिसो तं सरासनं आहरापेत्वा पल्लङ्केन निसिन्नोव जियं पादङ्गुट्ठके वेठापेत्वा कड्ढन्तो पादङ्गुट्ठकेनेव धनुं आरोपेत्वा वामेन हत्थेन दण्डे गहेत्वा दक्खिणेन हत्थेन कड्ढित्वा जियं रोपेसि. सकलनगरं उप्पत्तनाकारप्पत्तं अहोसि “किं एसो सद्दो”ति च वुत्ते “देवो गज्जती”ति आहंसु. अथञ्ञे “तुम्हे न जानाथ, न देवो गज्जति, अङ्गीरसस्स कुमारस्स सहस्सत्थामं धनुं आरोपेत्वा जियं पोठेन्तस्स जियप्पहारसद्दो एसो”ति आहंसु. साकिया तं सुत्वा तावतकेनेव आरद्धचित्ता तुट्ठमानसा अहेसुं.
अथ महापुरिसो– “किं कातुं वट्टती”ति आह. अट्ठङ्गुलबहलं अयोपट्टं कण्डेन विज्झितुं वट्टतीति तं विज्झित्वा– “अञ्ञं किं कातुं वट्टती”ति आह. चतुरङ्गुलबहलं असनफलकं विज्झितुं वट्टतीति. तम्पि विज्झित्वा– “अञ्ञं किं कातुं वट्टती”ति आह. विदत्थिबहलं उदुम्बरफलकं विज्झितुं वट्टतीति. तम्पि विज्झित्वा अञ्ञं किं कातुं वट्टतीति. ततो “वालुकसकटानी”ति आहंसु. महासत्तो वालुकसकटम्पि पलालसकटम्पि विनिविज्झित्वा उदके एकूसभप्पमाणं कण्डं पेसेसि थले अट्ठ-उसभप्पमाणं. अथ नं “वातिङ्गणसञ्ञाय वालं विज्झितुं वट्टती”ति आहंसु. “तेन हि योजनमत्तं वातिङ्गणं बन्धापेथा”ति वत्वा योजनमत्तके वातिङ्गणसञ्ञाय वालं बन्धापेत्वा रत्तन्धकारे मेघपटलेहि छन्नासु दिसासु कण्डं खिपि. तं गन्त्वा योजनमत्तके वालं फालेत्वा पथविं पाविसि. न केवलं एत्तकमेव, तंदिवसं महापुरिसो लोके वत्तमानं सिप्पं सब्बमेव दस्सेसि.
अथ साकिया अत्तनो धीतरो अलङ्करित्वा पेसयिंसु. चत्तालीससहस्सा नाटकित्थियो अहेसुं. राहुलमाता पन देवी अग्गमहेसी अहोसि. महापुरिसो देवकुमारो विय सुरयुवतीहि परिवुतो नरयुवतीहि परिवुतो निप्पुरिसेहि तुरियेहि परिचारियमानो महासम्पत्तिं अनुभवमानो उतुवारेन उतुवारेन तेसु तीसु पासादेसु विहरति. अथेकदिवसं बोधिसत्तो उय्यानभूमिं गन्तुकामो सारथिं आमन्तेत्वा– “रथं योजेहि उय्यानभूमिं पस्सिस्सामी”ति आह. सो “साधू”ति पटिस्सुणित्वा महारहं वररुचिरथिरकुब्बरवरत्तं थिरतरनेमिनाभिं वरकनकरजतमणिरतनखचित-ईसामुखं नवकनकरजततारकखचितनेमिपस्सं समोसरितविविधसुरभिकुसुमदामसस्सिरिकं रविरथसदिसदस्सनीयं वररथं समलङ्करित्वा ससिकुमुदसदिसवण्णे अनिलगरुळजवे आजानीये चत्तारो मङ्गलसिन्धवे योजेत्वा बोधिसत्तस्स पटिवेदेसि. बोधिसत्तो देवविमानसदिसं तं रथवरमारुय्ह उय्यानाभिमुखो पायासि.
अथ देवता “सिद्धत्थकुमारस्स अभिसम्बुज्झनकालो आसन्नो, पुब्बनिमित्तमस्स दस्सेस्सामा”ति एकं देवपुत्तं जराजज्जरसरीरं खण्डदन्तं पलितकेसं वङ्कगत्तं दण्डहत्थं पवेधमानं कत्वा दस्सेसुं. तं बोधिसत्तो चेव सारथि च पस्सन्ति. ततो बोधिसत्तो– “सारथि को नामेस पुरिसो केसापिस्स न यथा अञ्ञेसन्”ति महापदानसुत्ते (दी. नि. 2.43 आदयो) आगतनयेनेव पुच्छित्वा तस्स वचनं सुत्वा– “धिरत्थु वत, भो, जाति, यत्र हि नाम जातस्स जरा पञ्ञायिस्सती”ति (दी. नि. 2.45, 47) संविग्गहदयो ततोव पटिनिवत्तित्वा पासादमेव अभिरुहि.
राजा “किंकारणा मम पुत्तो पटिनिवत्ती”ति पुच्छि. “जिण्णपुरिसं दिस्वा, देवा”ति. ततो कम्पमानमानसो राजा अड्ढयोजने आरक्खं ठपेसि. पुनेकदिवसं बोधिसत्तो उय्यानं गच्छन्तो ताहि एव देवताहि निम्मितं ब्याधितञ्च पुरिसं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो निवत्तित्वा पासादमेव अभिरुहि. राजा पुच्छित्वा नाटकानि विस्सज्जेसि. “पब्बज्जाय मानसं अस्स भिन्नं करिस्सन्”ति आरक्खं वड्ढेत्वा समन्ततो तिगावुतप्पमाणे पदेसे आरक्खं ठपेसि.