22. सिखीबुद्धवंसवण्णना
विपस्सिस्स अपरभागे अन्तरहिते च तस्मिं कप्पे ततो परं एकूनसट्ठिया कप्पेसु बुद्धा लोके न उप्पज्जिंसु. अपगतबुद्धालोको अहोसि. किलेसदेवपुत्तमारानं एकरज्जं अपगतकण्टकं अहोसि. इतो पन एकत्तिंसकप्पे सिनिद्धसुक्खसारदारुपचितो पहूतसप्पिसित्तो निधूमो सिखी विय सिखी च वेस्सभू चाति द्वे सम्मासम्बुद्धा लोके उप्पज्जिंसु. तत्थ सिखी पन भगवा पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा कुसलकरणवती अरुणवतीनगरे परमगुणवतो अरुणवतो नाम रञ्ञो अग्गमहेसिया रत्तकनकपटिबिम्बरुचिरप्पभाय पभावतिया नाम देविया कुच्छिस्मिं पटिसन्धिं गहेत्वा दस मासे वीतिनामेत्वा निसभुय्याने मातुकुच्छितो निक्खमि. नेमित्तिका पनस्स नामं करोन्ता उण्हीसस्स सिखा विय उग्गतत्ता “सिखी”ति नाममकंसु. सो सत्तवस्ससहस्सानि अगारं अज्झावसि. सुचन्दकसिरीगिरियसनारिवसभ नामका तयो पासादा अहेसुं. सब्बकामादेविप्पमुखानि चतुवीसति इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं. सो चत्तारि निमित्तानि दिस्वा सब्बकामादेविया गुणगणातुले अतुले नाम पुत्ते उप्पन्ने हत्थियानेन हत्थिक्खन्धवरगतो महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं सत्ततिपुरिससतसहस्सानि अनुपब्बजिंसु. सो तेहि परिवुतो अट्ठमासं पधानचरियं चरित्वा विसाखपुण्णमाय गणसङ्गणिकं पहाय सुदस्सननिगमे पियदस्सीसेट्ठिनो धीतुया दिन्नं मधुपायासं परिभुञ्जित्वा तरुणखदिरवने दिवाविहारं वीतिनामेत्वा अनोमदस्सिना नाम तापसेन दिन्ना अट्ठ कुसतिणमुट्ठियो गहेत्वा पुण्डरीकबोधिं उपसङ्कमि. तस्सा किर पुण्डरीकबोधियापि पाटलिया पमाणमेव पमाणं अहोसि. तंदिवसमेव सो पण्णासरतनक्खन्धो हुत्वा अब्भुग्गतो, साखापिस्स पण्णासरतनमत्ताव. सो दिब्बेहि गन्धेहि पुप्फेहि सञ्छन्नो अहोसि. न केवलं पुप्फेहेव, फलेहिपि सञ्छन्नो अहोसि. तस्स एकपस्सतो तरुणानि फलानि एकतो मज्झिमानि एकतो नातिपक्कानि एकतो पक्खित्तदिब्बोजानि विय सुरसानि वण्णगन्धरससम्पन्नानि ततो ततो ओलम्बन्ति. यथा च सो एवं दससहस्सिचक्कवाळेसु पुप्फूपगा रुक्खा पुप्फेहि फलूपगा रुक्खा फलेहि पटिमण्डिता अहेसुं. सो तत्थ चतुवीसतिहत्थवित्थतं तिणसन्थरं सन्थरित्वा पल्लङ्कं आभुजित्वा चतुरङ्गवीरियं अधिट्ठाय निसीदि. एवं निसीदित्वा छत्तिंस योजनवित्थतं समारं मारबलं विधमित्वा सम्बोधिं पापुणित्वा– “अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा”ति उदानं उदानेत्वा बोधिसमीपेयेव सत्तसत्ताहं वीतिनामेत्वा ब्रह्मायाचनं सम्पटिच्छित्वा अत्तना सह पब्बजितानं सत्ततिया भिक्खुसतसहस्सानं उपनिस्सयसम्पत्तिं दिस्वा सुरपथेन गन्त्वा विविधावरणवतिया अरुणवतिया राजधानिया समीपे मिगाजिनुय्याने ओतरित्वा तेहि मुनिगणेहि परिवुतो तेसं मज्झे धम्मचक्कं पवत्तेसि. तदा कोटिसतसहस्सानं पठमो अभिसमयो अहोसि. तेन वुत्तं– 1. “विपस्सिस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
सिखिव्हयो आसि जिनो, असमो अप्पटिपुग्गलो.
2. “मारसेनं पमद्दित्वा, पत्तो सम्बोधिमुत्तमं;
धम्मचक्कं पवत्तेसि, अनुकम्पाय पाणिनं.
3. “धम्मचक्कं पवत्तेन्ते, सिखिम्हि जिनपुङ्गवे;
कोटिसतसहस्सानं, पठमाभिसमयो अहू”ति.
पुनपि अरुणवतिया राजधानिया समीपेयेव अभिभूराजपुत्तस्स च सम्भवराजपुत्तस्स चाति द्विन्नं सपरिवारानं धम्मं देसेत्वा नवुतिकोटिसहस्सानि धम्मामतं पायेसि. सो दुतियो अभिसमयो अहोसि. तेन वुत्तं– 4. “अपरम्पि धम्मं देसेन्ते, गणसेट्ठे नरुत्तमे;
नवुत्तिकोटिसहस्सानं, दुतियाभिसमयो अहू”ति.
यदा पन सूरियवतीनगरद्वारे चम्पकरुक्खमूले तित्थियमदमानभञ्जनत्थं सब्बजनबन्धनमोक्खत्थञ्च यमकपाटिहारियं करोन्तो भगवा धम्मं देसेसि तदा असीतिकोटिसहस्सानं ततियो अभिसमयो अहोसि. तेन वुत्तं– 5. “यमकपाटिहारियञ्च दस्सयन्ते सदेवके;
असीतिकोटिसहस्सानं, ततियाभिसमयो अहू”ति.
अभिभुना च सम्भवेन च राजपुत्तेन सद्धिं पब्बजितानं अरहन्तानं सतसहस्सानं मज्झे निसीदित्वा पातिमोक्खं उद्दिसि, सो पठमो सन्निपातो अहोसि, अरुणवतीनगरे ञातिसमागमे पब्बजितानं असीतिया भिक्खुसहस्सानं मज्झे निसीदित्वा पातिमोक्खं उद्दिसि, सो दुतियो सन्निपातो अहोसि. धनञ्जयनगरे धनपालकनागविनयनसमये पब्बजितानं सत्ततिया भिक्खुसहस्सानं मज्झे भगवा पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं– 6. “सन्निपाता तयो आसुं, सिखिस्सापि महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
7. “भिक्खुसतसहस्सानं, पठमो आसि समागमो;
असीतिभिक्खुसहस्सानं, दुतियो आसि समागमो.
8. “सत्ततिभिक्खुसहस्सानं ततियो आसि समागमो;
अनुपलित्तो पदुमंव, तोयम्हि सम्पवड्ढितन्”ति.
तत्थ अनुपलित्तो पदुमंवाति तोये जातं तोयेव वड्ढितं पदुमं विय तोयेन अनुपलित्तं, सोपि भिक्खुसन्निपातो लोके जातोपि लोकधम्मेहि अनुपलित्तो अहोसीति अत्थो. तदा किर अम्हाकं बोधिसत्तो कत्थचि असंसट्ठो परिभुत्तनगरे अरिन्दमो नाम राजा हुत्वा सिखिम्हि सत्थरि परिभुत्तनगरमनुप्पत्ते सपरिवारो राजा भगवतो पच्चुग्गन्त्वा पसादवड्ढितहदयनयनसोतो दसबलस्स अमलचरणकमलयुगळेसु सपरिवारो सिरसा अभिवन्दित्वा दसबलं निमन्तेत्वा सत्ताहं इस्सरियकुलविभवसद्धानुरूपं महादानं दत्वा दुस्सभण्डागारद्वारानि विवरापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महग्घानि वत्थानि अदासि. अत्तनो च बलरूपलक्खणजवसम्पन्नहेमजालमालासमलङ्कतं नवकनकरुचिरदण्डकोसचामरयुगविराजितं विपुलमुदुकण्णं चन्दराजिविराजितवदनसोभं एरावणवारणमिव अरिवारणं वरवारणं दत्वा वारणप्पमाणमेव कत्वा कप्पियभण्डञ्च अदासि. सोपि नं सत्था– “इतो एकत्तिंसकप्पे बुद्धो भविस्सती”ति ब्याकासि. तेन वुत्तं– 9. “अहं तेन समयेन, अरिन्दमो नाम खत्तियो;
सम्बुद्धप्पमुखं सङ्घं, अन्नपानेन तप्पयिं.
10. “बहुं दुस्सवरं दत्वा, दुस्सकोटिं अनप्पकं;
अलङ्कतं हत्थियानं, सम्बुद्धस्स अदासहं.
11. “हत्थियानं निम्मिनित्वा, कप्पियं उपनामयिं;
पूरयिं मानसं मय्हं, निच्चं दळ्हमुपट्ठितं.
12. “सोपि मं बुद्धो ब्याकासि, सिखी लोकग्गनायको;
एकत्तिंसे इतो कप्पे, अयं बुद्धो भविस्सति.
13. “अहु कपिलव्हया रम्मा…पे… हेस्साम सम्मुखा इमं; 14. “तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया”ति.
तत्थ निम्मिनित्वाति तस्स हत्थिनो पमाणेन तुलयित्वा. कप्पियन्ति कप्पियभण्डं, भिक्खूनं यं भण्डं कप्पति गहेतुं, तं कप्पियभण्डं नाम. पूरयिं मानसं मय्हन्ति मम चित्तं दानपीतिया पूरयिं, मय्हं हासुप्पादनसमत्थं अकासिन्ति अत्थो. निच्चं दळ्हमुपट्ठितन्ति निच्चकालं दानं दस्सामी”ति दानवसेन दळ्हं उपट्ठितं चित्तन्ति अत्थो. तस्स पन भगवतो नगरं अरुणवती नाम अहोसि. अरुणवा नाम राजा पिता, पभावती नाम माता, अभिभू च सम्भवो च द्वे अग्गसावका, खेमङ्करो नामुपट्ठाको, सखिला च मदुमा च द्वे अग्गसाविका, पुण्डरीकरुक्खो बोधि, सरीरञ्चस्स सत्ततिहत्थुब्बेधं अहोसि सरीरप्पभा निच्चकालं योजनत्तयं फरित्वा अट्ठासि. सत्ततिवस्ससहस्सानि आयु, सब्बकामा नामस्स अग्गमहेसी, अतुलो नामस्स पुत्तो, हत्थियानेन निक्खमि. तेन वुत्तं– 15. “नगरं अरुणवती नाम, अरुणो नाम खत्तियो;
पभावती नाम जनिका, सिखिस्सापि महेसिनो.
20. “अभिभू सम्भवो चेव, अहेसुं अग्गसावका;
खेमङ्करो नामुपट्ठाको, सिखिस्सापि महेसिनो.
21. “सखिला च पदुमा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, पुण्डरीकोति वुच्चति.
22. “सिरिवड्ढो च नन्दो च, अहेसुं अग्गुपट्ठका;
चित्ता चेव सुगुत्ता च, अहेसुं अग्गुपट्ठिका.
23. “Uccattanena so buddho, sattatihatthamuggato;
कञ्चनग्घियसङ्कासो, द्वत्तिंसवरलक्खणो.
24. “तस्सापि ब्यामप्पभा काया, दिवारत्तिं निरन्तरं;
दिसोदिसं निच्छरन्ति, तीणि योजनसो पभा.
25. “सत्ततिवस्ससहस्सानि, आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
26. “धम्ममेघं पवस्सेत्वा, तेमयित्वा सदेवके;
खेमन्तं पापयित्वान, निब्बुतो सो ससावको.
27. “अनुब्यञ्जनसम्पन्नं, द्वत्तिंसवरलक्खणं;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा”ति.
तत्थ पुण्डरीकोति सेतम्बरुक्खो. तीणि योजनसो पभाति तीणि योजनानि पभा निच्छरन्तीति अत्थो. धम्ममेघन्ति धम्मवस्सं, धम्मवस्सनको बुद्धमेघो. तेमयित्वाति धम्मकथासलिलेन तेमेत्वा, सिञ्चित्वाति अत्थो. सदेवकेति सदेवके सत्ते. खेमन्तन्ति खेमन्तं निब्बानं अनुब्यञ्जनसम्पन्नन्ति तम्बनखतुङ्गनासवट्टङ्गुलितादीहि असीतिया अनुब्यञ्जनेहि सम्पन्नं, द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं भगवतो सरीरन्ति अत्थो. सिखी किर सम्मासम्बुद्धो सीलवतीनगरे अस्सारामे परिनिब्बायि.
“सिखीव लोके तपसा जलित्वा, सिखीव मेघागमने नदित्वा;
सिखी महेसिन्धनविप्पहीनो, सिखीव सन्तिं सुगतो गतो सो”.
सिखिस्स किर भगवतो धातुयो एकग्घनाव हुत्वा अट्ठंसु न विप्पकिरिंसु. सकलजम्बुदीपवासिनो पन मनुस्सा तियोजनुब्बेधं सत्तरतनमयं हिमगिरिसदिससोभं थूपमकंसु. सेसमेत्थ गाथासु पाकटमेवाति.
सिखीबुद्धवंसवण्णना निट्ठिता.
निट्ठितो वीसतिमो बुद्धवंसो.