अथ ब्रह्मा सहम्पति दसबलस्स चेतसा चेतोपरिवितक्कमञ्ञाय– “नस्सति वत, भो, लोको, विनस्सति वत, भो, लोको”ति (सं. नि. 1.172; म. नि. 1.282; महाव. 8) वाचं निच्छारेन्तो दससहस्सचक्कवाळब्रह्मगणपरिवुतो सक्कसुयामसन्तुसितपरनिम्मितवसवत्तीहि अनुगतो आगन्त्वा भगवतो पुरतो पातुरहोसि. सो अत्तनो पतिट्ठानत्थाय पथविं निम्मिनित्वा दक्खिणं जाणुमण्डलं पथवियं निहन्त्वा जलजामलाविकलकमलमकुलसदिसं दसनखसमोधानसमुज्जलमञ्जलिं सिरस्मिं कत्वा– “देसेतु, भन्ते भगवा धम्मं, देसेतु सुगतो धम्मं, सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अञ्ञातारो”ति (सं. नि. 1.172; महाव. 8)–
“पातुरहोसि मगधेसु पुब्बे, धम्मो असुद्धो समलेहि चिन्तितो;
अपापुरेतं अमतस्स द्वारं, सुणन्तु धम्मं विमलेनानुबुद्धं.
“सेले यथा पब्बतमुद्धनिट्ठितो, यथापि पस्से जनतं समन्ततो;
तथूपमं धम्ममयं सुमेध, पासादमारुय्ह समन्तचक्खु;
सोकावतिण्णं जनतमपेतसोको, अवेक्खस्सु जातिजराभिभूतं.
“उट्ठेहि वीर विजितसङ्गाम, सत्थवाह अनण विचर लोके;
देसस्सु भगवा धम्मं, अञ्ञातारो भविस्सन्ती”ति. (म. नि. 1.282; सं. नि. 1.172; महाव. 8)–
“ननु तुम्हेहि ‘बुद्धो बोधेय्यं तिण्णो तारेय्यं मुत्तो मोचेय्य”n’ति–
“किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, तारयिस्सं सदेवकन्”ति. (बु. वं. 2.55)–
पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्ञुभावं पत्तोति च, “तुम्हेहि धम्मे अदेसियमाने को हि नाम अञ्ञो धम्मं देसेस्सति, किमञ्ञं लोकस्स सरणं ताणं लेणं परायनन्”ति च एवमादीहि अनेकेहि नयेहि भगवन्तं धम्मदेसनत्थं अयाचि. तेन वुत्तं– “बुद्धभूतस्स पन भगवतो अट्ठमे सत्ताहे सत्था धम्मदेसनत्थाय ब्रह्मुना आयाचितो”ति.
इदानि “कदा कत्थ च केनायं, गाथा हि समुदीरिता”ति इमेसं पञ्हानं विस्सज्जनाय ओकासो अनुप्पत्तो. तत्थ कदा वुत्ताति? पठममहासङ्गीतिकाले वुत्ता. पठममहासङ्गीति नामेसा सङ्गीतिक्खन्धे (चूळव. 437) वुत्तनयेनेव वेदितब्बा. कत्थ केन वुत्ताति? भगवति किर परिनिब्बुते राजगहनगरे वेभारपब्बतपस्से सत्तपण्णिगुहाद्वारे विजितसब्बसत्तुना अजातसत्तुना मगधमहाराजेन धम्मसङ्गायनत्थं कारिते परिपुण्णचन्दमण्डलसङ्कासे दट्ठब्बसारमण्डे मण्डपे धम्मासनगतेनायस्मता आनन्दत्थेरेन “ब्रह्मा च लोकाधिपती”ति अयं गाथा वुत्ताति वेदितब्बा. अयमेत्थ गाथासम्बन्धो. एत्तावता–
“कदायं धम्मदेसनत्थं, अज्झिट्ठो ब्रह्मुना जिनो;
कदा कत्थ च केनायं, गाथा हि समुदीरिता”ति.–
अयम्पि गाथा वुत्तत्था होति. एवं इमिना सम्बन्धेन वुत्ताय पनस्सा अनुत्तानपदवण्णनं करिस्साम.
तत्थ ब्रह्माति ब्रूहितो तेहि तेहि गुणविसेसेहीति ब्रह्मा. अयं पन ब्रह्म-सद्दो महाब्रह्मब्राह्मणतथागतमातापितुसेट्ठादीसु दिस्सति. तथा हि “द्विसहस्सो ब्रह्मा”ति-आदीसु (म. नि. 3.166) महाब्रह्माति अधिप्पेतो.
“तमोनुदो बुद्धो समन्तचक्खु, लोकन्तगू सब्बभवातिवत्तो;
अनासवो सब्बदुक्खप्पहीनो, सच्चव्हयो ब्रह्मे उपासितो मे”ति. (सु. नि. 1139)–
एत्थ ब्राह्मणो. “ब्रह्माति खो, भिक्खवे, तथागतस्सेतं अधिवचनन्”ति एत्थ तथागतो. “ब्रह्माति मातापितरो पुब्बाचरियाति वुच्चरे”ति (a. नि. 3.31; 4.63; इतिवु. 106; जा. 2.20.181) एत्थ मातापितरो. “ब्रह्मचक्कं पवत्तेती”ति (म. नि. 1.148; सं. नि. 2.21; a. नि. 4.8; 5.11; पटि. म. 2.44) एत्थ सेट्ठो अधिप्पेतो. इध पन पठमज्झानं पणीतं भावेत्वा पठमज्झानभूमियं निब्बत्तो कप्पायुको महाब्रह्मा अधिप्पेतो (म. नि. अट्ठ. 1.3). च-सद्दो सम्पिण्डनत्थो, ब्रह्मा च अञ्ञे च दससु चक्कवाळसहस्सेसु ब्रह्मानो चाति अत्थो, पदपूरणमत्तो वा. लोकाधिपतीति एत्थ लोकोति सङ्खारलोको सत्तलोको ओकासलोकोति तयो लोका. तेसु इध सत्तलोको अधिप्पेतो. तस्स इस्सरो अधिपतीति लोकाधिपति, लोकेकदेसस्सापि अधिपति लोकाधिपतीति वुच्चति देवाधिपति नराधिपति विय.
सहम्पतीति सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानं निब्बत्तेत्वा अपरिहीनज्झानो जीवितपरियोसाने पठमज्झानभूमियं कप्पायुकमहाब्रह्मा हुत्वा निब्बत्तो, तत्र पन नं “सहम्पति ब्रह्मा”ति सञ्जानन्ति. “सहकपती”ति वत्तब्बे अनुस्सरागमं कत्वा रुळ्हीवसेन “सहम्पती”ति वदन्ति. कतञ्जलीति कतञ्जलिको, अञ्जलिपुटं सिरसि कत्वाति अत्थो. अनधिवरन्ति अच्चन्तवरो अधिवरो नास्स अत्थीति अनधिवरो, न ततो अधिको वरो अत्थीति वा अनधिवरो, अनुत्तरोति अत्थो, तं अनधिवरं. अयाचथाति अयाचित्थ अज्झेसि. इदानि यस्सत्थाय सो भगवन्तं अयाचि, तमत्थं दस्सेतुं “सन्तीध सत्ता”ति-आदि वुत्तं. तत्थ सन्तीति संविज्जन्ति उपलब्भन्ति, बुद्धचक्खुस्स आपाथं आगच्छन्ता अत्थीति अत्थो. इधाति अयं देसापदेसे निपातो स्वायं कत्थचि सासनं उपादाय वुच्चति. यथाह– “इधेव, भिक्खवे, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो, सुञ्ञा परप्पवादा समणेभि अञ्ञेही”ति (म. नि. 1.139; दी. नि. 2.214; a. नि. 4.241). कत्थचि ओकासं, यथाह–
“इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;
पुनरायु च मे लद्धो, एवं जानाहि मारिसा”ति. (दी. नि. 2.369)–
कत्थचि पदपूरणमत्तमेव होति. यथाह– “इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो”ति (म. नि. 1.30). कत्थचि लोकं उपादाय, यथाह– “इध तथागतो लोके उप्पज्जति बहुजनहिताय बहुजनसुखाया”ति (a. नि. 1.170). इधापि लोकमेव उपादाय वुत्तोति वेदितब्बो. तस्मा इमस्मिं सत्तलोकेति अत्थो. सत्ताति रूपादीसु खन्धेसु छन्दरागेन सत्ता विसत्ता आसत्ता लग्गा लगिताति सत्ता, सत्ताति पाणिनो वुच्चन्ति. रुळ्हीसद्देन पन वीतरागेसुपि अयं वोहारो वत्ततियेव.
अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं एवंसभावा च तेति अप्परजक्खजातिका, अप्पं रागादिरजमेव वा येसं ते अप्परजक्खा, ते अप्परजक्खसभावा अप्परजक्खजातिकाति एवमेत्थ अत्थो दट्ठब्बो. तेसं अप्परजक्खजातिकानं. “सत्तानन्”ति विभत्तिविपरिणामं कत्वा– “देसेहि धम्मन्”ति इमिना सम्बन्धं कत्वा अत्थो दट्ठब्बो. देसेहीति आयाचनवचनमेतं, देसेहि कथेहि उपदिसाति अत्थो. धम्मन्ति एत्थ अयं धम्म-सद्दो परियत्तिसमाधिपञ्ञापकतिसभावसुञ्ञतापुञ्ञ-आपत्तिञेय्यचतुसच्चधम्मादीसु दिस्सति. तथा हि– “इध भिक्खु धम्मं परियापुणाति सुत्तं गेय्यं वेय्याकरणं…पे… वेदल्लन्”ति-आदीसु (म. नि. 1.239; a. नि. 4.102) परियत्तियं दिस्सति. “एवंधम्मा ते भगवन्तो अहेसुन्”ति-आदीसु समाधिम्हि.
“यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;
सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती”ति.–
आदीसु (जा. 1.2.147) पञ्ञाय. “जातिधम्मा जराधम्मा, अथो मरणधम्मिनो”ति-आदीसु (a. नि. 3.39) पकतियं. “कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा”ति-आदीसु (ध. स. तिकमातिका) सभावे. “तस्मिं खो पन समये धम्मा होन्ति खन्धा होन्ती”ति-आदीसु (ध. स. 121) सुञ्ञतायं. “धम्मो सुचिण्णो सुखमावहाती”ति-आदीसु (सु. नि. 184; थेरगा. 303; जा. 1.10.102; 1.15.385) पुञ्ञे. “द्वे अनियता धम्मा”ति-आदीसु आपत्तियं. “सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती”ति-आदीसु (महानि. 156; चूळनि. मोघराजमाणवपुच्छानिद्देस 85) ञेय्ये. “दिट्ठधम्मो पत्तधम्मो विदितधम्मो”ति-आदीसु (दी. नि. 1.299; महाव. 27, 57) चतुसच्चधम्मे. इधापि चतुसच्चधम्मे दट्ठब्बो (म. नि. अट्ठ. 1.सुत्तनिक्खेपवण्णना; ध. स. अट्ठ. चित्तुप्पादकण्ड 1). अनुकम्पाति अनुकम्पं अनुद्दयं करोहि. इमन्ति पजं निद्दिसन्तो आह. पजन्ति पजातत्ता पजा, तं पजं, सत्तनिकायं संसारदुक्खतो मोचेहीति अधिप्पायो. केचि पन–
“भगवाति लोकाधिपती नरुत्तमो,
कतञ्जली ब्रह्मगणेहि याचितो”ति.–
पठन्ति. एत्तावता सब्बसो अयं गाथा वुत्तत्था होति.
अथ भगवतो तं ब्रह्मुनो सहम्पतिस्स आयाचनवचनं सुत्वा अपरिमितसमयसमुदितकरुणाबलस्स दसबलस्स परहितकरणनिपुणमतिचारस्स सब्बसत्तेसु ओकासकरणमत्तेन महाकरुणा उदपादि. तं पन भगवतो करुणुप्पत्तिं दस्सेन्तेहि सङ्गीतिकाले सङ्गीतिकारकेहि– 2. “सम्पन्नविज्जाचरणस्स तादिनो, जुतिन्धरस्सन्तिमदेहधारिनो;
तथागतस्सप्पटिपुग्गलस्स, उप्पज्जि कारुञ्ञता सब्बसत्ते”ति.–
अयं गाथा ठपिता.
तत्थ सम्पन्नविज्जाचरणस्साति सम्पन्नं नाम तिविधं परिपुण्णसमङ्गिमधुरवसेन. तत्थ–
“सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;
पटिवेदेमि ते ब्रह्मे, न नं वारेतुमुस्सहे”ति. (जा. 1.14.1)–
इदं परिपुण्णसम्पन्नं नाम. “इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपगतो समुपगतो सम्पन्नो समन्नागतो”ति (विभ. 511) इदं समङ्गिसम्पन्नं नाम. “इमिस्सा, भन्ते, महापथविया हेट्ठिमतलं सम्पन्नं, सेय्यथापि खुद्दमधुं अनीलकं, एवमस्सादन्”ति (पारा. 18) इदं मधुरसम्पन्नं नाम. इध परिपुण्णसम्पन्नम्पि समङ्गिसम्पन्नम्पि युज्जति (म. नि. अट्ठ. 1.64). विज्जाति पटिपक्खधम्मे विज्झनट्ठेन विदितकरणट्ठेन विन्दितब्बट्ठेन च विज्जा. ता पन तिस्सोपि विज्जा अट्ठपि विज्जा. तिस्सो विज्जा भयभेरवसुत्ते (म. नि. 1.50 आदयो) आगतनयेनेव वेदितब्बा, अट्ठ अम्बट्ठसुत्ते (दी. नि. 1.278 आदयो). तत्र हि विपस्सनाञाणेन मनोमयिद्धिया च सह छ अभिञ्ञा परिग्गहेत्वा अट्ठ विज्जा वुत्ता. चरणन्ति सीलसंवरो इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सद्धा हिरी ओत्तप्पं बाहुसच्चं आरद्धवीरियता उपट्ठितस्सतिता पञ्ञासम्पन्नता चत्तारि रूपावचरज्झानानीति इमे पन्नरस धम्मा वेदितब्बा. इमेयेव हि पन्नरस धम्मा यस्मा एतेहि चरति अरियसावको गच्छति अमतं दिसं, तस्मा “चरणन्”ति वुत्ता. यथाह– “इध, महानाम, अरियसावको सीलवा होती”ति (म. नि. 2.24) सब्बं मज्झिमपण्णासके वुत्तनयेनेव वेदितब्बं. विज्जा च चरणञ्च विज्जाचरणानि, सम्पन्नानि परिपुण्णानि विज्जाचरणानि यस्स सोयं सम्पन्नविज्जाचरणो, विज्जाचरणेहि सम्पन्नो समङ्गीभूतो, समन्नागतोति वा सम्पन्नविज्जाचरणो. उभयथापि अत्थो युज्जतेव, तस्स सम्पन्नविज्जाचरणस्स (पारा. अट्ठ. 1.1 वेरञ्जकण्डवण्णना).
तादिनोति “इट्ठेपि तादी अनिट्ठेपि तादी”ति-आदिना नयेन महानिद्देसे (महानि. 38, 192) आगततादिलक्खणेन तादिनो, इट्ठानिट्ठादीसु अविकारस्स तादिसस्साति अत्थो. जुतिन्धरस्साति जुतिमतो, युगन्धरे सरदसमये समुदितदिवसकरातिरेकतरसस्सिरिकसरीरजुतिविसरधरस्साति अत्थो. “पञ्ञापज्जोतधरस्सा”ति वा वत्तुं वट्टति. वुत्तञ्हेतं–