1. रतनचङ्कमनकण्डवण्णना

इदानि पन–
1. “ब्रह्मा च लोकाधिपती सहम्पती, कतञ्जली अनधिवरं अयाचथ;
सन्तीध सत्ताप्परजक्खजातिका, देसेहि धम्मं अनुकम्पिमं पजन्”ति.–

आदिनयप्पवत्तस्स अब्भन्तरनिदानस्स अत्थवण्णना होति.

एत्थ “एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे”ति-आदिसुत्तन्तेसु विय– “एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं बुद्धवंसं अपुच्छी”ति एवमादिना नयेन निदानं अवत्वा कस्मा “ब्रह्मा च लोकाधिपती सहम्पती, कतञ्जली अनधिवरं अयाचथा”ति-आदिना नयेन निदानं वुत्तन्ति? वुच्चते– भगवतो सब्बधम्मदेसनाकारणभूताय ब्रह्मुनो धम्मदेसनायाचनाय सन्दस्सनत्थं वुत्तन्ति.
“कदायं धम्मदेसनत्थं, अज्झिट्ठो ब्रह्मुना जिनो;
कदा कत्थ च केनायं, गाथा हि समुदीरिता”ति.
वुच्चते बुद्धभूतस्स पन भगवतो अट्ठमे सत्ताहे सत्था धम्मदेसनत्थाय ब्रह्मुना अज्झिट्ठो आयाचितो. तत्रायं अनुपुब्बिकथा– महापुरिसो किर कताभिनीहारो महाभिनिक्खमनदिवसे विवटपाकटबीभच्छसयनासनचेटिका नाटकित्थियो दिस्वा अतीव संविग्गहदयो पटेकदेसावच्छन्नं छन्नं आमन्तेत्वा– “अरिनरवरमन्थकं कण्डकं नाम तुरङ्गवरमाहरा”ति कण्डकं आहरापेत्वा छन्नसहायो वरतुरङ्गमारुय्ह नगरद्वारे अधिवत्थाय देवताय नगरद्वारे विवटे नगरतो निक्खमित्वा तीणि रज्जानि तेन रत्तावसेसेन अतिक्कमित्वा अनोमसत्तो अनोमाय नाम नदिया तीरे ठत्वा छन्नमेवमाह “छन्न, त्वं मम इमानि अञ्ञेहि असाधारणानि आभरणानि कण्डकञ्च वरतुरङ्गमादाय कपिलपुरं गच्छाही”ति छन्नं विस्सज्जेत्वा असितोरगनीलुप्पलसदिसेनासिना सकेसमकुटं छिन्दित्वा आकासे उक्खिपित्वा देवदत्तियं पत्तचीवरं गहेत्वा सयमेव पब्बजित्वा अनुपुब्बेन चारिकं चरमानो अनिलबलसमुद्धुततरङ्गभङ्गं असङ्गं गङ्गं नदिं उत्तरित्वा मणिगणरंसिजालविज्जोतितराजगहं राजगहं नाम नगरं पविसित्वा तत्थ इस्सरियमदमत्तं जनं परिहासेन्तो विय च उद्धतवेसस्स जनस्स लज्जमुप्पादयमानो विय च वयकन्तीहि नागरजनहदयानि अत्तनि बन्धन्तो विय च द्वतिंसवरमहापुरिसलक्खणविराजिताय रूपसिरिया सब्बजननयनानि विलुम्पमानो विय च रूपीपादसञ्चरो पुञ्ञसञ्चयो विय च पब्बतो विय च गमनेन निस्सङ्गो सन्तिन्द्रियो सन्तमानसो युगमत्तं पेक्खमानो राजगहं पिण्डाय चरित्वा यापनमत्तं भत्तं गहेत्वा नगरतो निक्खमित्वा पण्डवपब्बतपस्से छायूदकसम्पन्ने सुचिभूमिभागे परमरमणीये पविवित्ते ओकासे निसीदित्वा पटिसङ्खानबलेन मिस्सकभत्तं परिभुञ्जित्वा पण्डवगिरानुसारेन बिम्बिसारेन मगधमहाराजेन महापुरिसस्स सन्तिकं गन्त्वा नामगोत्तं पुच्छित्वा तेन पमुदितहदयेन “मम रज्जभागं गण्हाही”ति रज्जेन निमन्तियमानो– “अलं, महाराज, न मय्हं रज्जेनत्थो अहं रज्जं पहाय लोकहितत्थाय पधानमनुयुञ्जित्वा लोके विवटच्छदो बुद्धो भविस्सामीति निक्खन्तो”ति वत्वा तेन च “बुद्धो हुत्वा सब्बपठमं मम विजितं ओसरेय्याथा”ति वुत्तो ‘साधू’ति तस्स पटिञ्ञं दत्वा आळारञ्च उदकञ्च उपसङ्कमित्वा तेसं धम्मदेसनाय सारं अविन्दन्तो ततो पक्कमित्वा उरुवेलायं छब्बस्सानि दुक्करकारिकं करोन्तोपि अमतं अधिगन्तुं असक्कोन्तो ओळारिकाहारपटिसेवनेन सरीरं सन्तप्पेसि.
तदा पन उरुवेलायं सेनानिगमे सेनानिगमकुटुम्बिकस्स धीता सुजाता नाम दारिका वयप्पत्ता एकस्मिं निग्रोधरुक्खे पत्थनमकासि– “सचाहं समजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, बलिकम्मं करिस्सामी”ति. तस्सा सा पत्थना समिज्झि. सा वेसाखपुण्णमदिवसे “अज्ज बलिकम्मं करिस्सामी”ति पातोव पायासं अनायासं परममधुरं सम्पटिपादेसि. बोधिसत्तोपि तदहेव कतसरीरपटिजग्गनो भिक्खाचारकालं आगमयमानो पातोव गन्त्वा तस्मिं निग्रोधरुक्खमूले निसीदि. अथ खो पुण्णा नाम दासी तस्सा धाती रुक्खमूलसोधनत्थाय गता बोधिसत्तं पाचीनलोकधातुं ओलोकयमानं निसिन्नं सञ्झाप्पभानुरञ्जितवरकनकगिरिसिखरसदिससरीरसोभं तिमिरनिकरनिधानकरं कमलवनविकसनकरं घनविवरमुपगतं दिवसकरमिव तरुवरमुपगतं मुनिदिवसकरमद्दस. सरीरतो चस्स निक्खन्ताहि पभाहि सकलञ्च तं रुक्खं सुवण्णवण्णं दिस्वा तस्सा एतदहोसि– “अज्ज अम्हाकं देवता रुक्खतो ओरुय्ह सहत्थेनेव बलिं पटिग्गहेतुकामा हुत्वा निसिन्ना”ति. सा वेगेन गन्त्वा सुजाताय एतमत्थं आरोचेसि.
ततो सुजाता सञ्जातसद्धा हुत्वा सब्बालङ्कारेन अलङ्करित्वा सतसहस्सग्घनिकं सुवण्णपातिं परममधुरस्स मधुपायासस्स पूरेत्वा अपराय सुवण्णपातिया पिदहित्वा सीसेनादाय निग्रोधरुक्खाभिमुखी अगमासि. सा गच्छन्ती दूरतोव तं बोधिसत्तं रुक्खदेवतमिव सकलं तं रुक्खं सरीरप्पभाय सुवण्णवण्णं कत्वा पुञ्ञसञ्चयमिव रूपवन्तं निसिन्नं दिस्वा पीतिसोमनस्सजाता सुजाता “रुक्खदेवता”ति सञ्ञाय दिट्ठट्ठानतो पट्ठाय ओनतोनता गन्त्वा सीसतो तं सुवण्णपातिं ओतारेत्वा महासत्तस्स हत्थे ठपेत्वा पञ्चपतिट्ठितेन वन्दित्वा– “यथा मम मनोरथो निप्फन्नो, एवं तुम्हाकम्पि निप्फज्जतू”ति वत्वा पक्कामि.
अथ खो बोधिसत्तोपि सुवण्णपातिं गहेत्वा नेरञ्जराय नदिया तीरं गन्त्वा सुप्पतिट्ठितस्स नाम तित्थस्स तीरे सुवण्णपातिं ठपेत्वा न्हत्वा पच्चुत्तरित्वा एकूनपञ्ञासपिण्डे करोन्तो तं पायासं परिभुञ्जित्वा– “सचाहं अज्ज बुद्धो भविस्सामि, अयं सुवण्णपाति पटिसोतं गच्छतू”ति खिपि. सा पाति पटिसोतं गन्त्वा काळस्स नाम नागराजस्स भवनं पविसित्वा तिण्णं बुद्धानं थालकानि उक्खिपित्वा तेसं हेट्ठा अट्ठासि.
महासत्तो तत्थेव वनसण्डे दिवाविहारं वीतिनामेत्वा सायन्हसमये सोत्थियेन नाम तिणहारकेन महापुरिसस्स आकारं ञत्वा दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा बोधिमण्डमारुय्ह दक्खिणदिसाभागे अट्ठासि. सो पन पदेसो पदुमिनिपत्ते उदकबिन्दु विय अकम्पित्थ. महापुरिसो– “अयं पदेसो मम गुणं धारेतुं असमत्थो”ति पच्छिमदिसाभागमगमासि. सोपि तथेव कम्पित्थ. पुन उत्तरदिसाभागमगमासि. सोपि तथेव कम्पित्थ. पुन पुरत्थिमदिसाभागमगमासि. तत्थ पल्लङ्कप्पमाणट्ठानं निच्चलं अहोसि. महापुरिसो– “इदं ठानं किलेसविद्धंसनट्ठानन्”ति सन्निट्ठानं कत्वा तानि तिणानि अग्गे गहेत्वा चालेसि. तानि तूलिकग्गेन परिच्छिन्नानि विय अहेसुं. बोधिसत्तो– “बोधिं अपत्वाव इमं पल्लङ्कं न भिन्दिस्सामी”ति चतुरङ्गवीरियं अधिट्ठहित्वा पल्लङ्कं आभुजित्वा बोधिक्खन्धं पिट्ठितो कत्वा पुरत्थाभिमुखो निसीदि.
तङ्खणञ्ञेव सब्बलोकाभिहारो मारो बाहुसहस्सं मापेत्वा दियड्ढयोजनसतिकं हिमगिरिसिखरसदिसं गिरिमेखलं नाम अरिवरवारणं वरवारणं अभिरुय्ह नवयोजनिकेन धनु-असिफरसुसरसत्तिसबलेनातिबहलेन मारबलेन सम्परिवुतो समन्ता पब्बतो विय अज्झोत्थरन्तो महासपत्तं विय महासत्तं समुपागमि. महापुरिसो सूरिये धरन्तेयेव अतितुमूलं मारबलं विधमित्वा विकसितजयसुमनकुसुमसदिसस्स चीवरस्स उपरि पतमानेहि रत्तपवालङ्कुरसदिसरुचिरदस्सनेहि बोधिरुक्खङ्कुरेहि पीतिया विय पूजियमानो एव पठमयामे पुब्बेनिवासानुस्सतिञाणं लभित्वा मज्झिमयामे दिब्बचक्खुञाणं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा वट्टविवट्टं सम्मसन्तो अरुणोदये बुद्धो हुत्वा–
“अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
“गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा”ति. (ध. प. 153-154)–

इमं उदानं उदानेत्वा सत्ताहं विमुत्तिसुखपटिसेवनेन वीतिनामेत्वा अट्ठमे दिवसे समापत्तितो वुट्ठाय देवतानं कङ्खं ञत्वा तासं कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमित्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा– “इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्धन्”ति चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं फलाधिगमट्ठानं पल्लङ्कञ्चेव बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं.

अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरे पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं नाम मापेसुं, तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयसमन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि. तं ठानं रतनघरचेतियं नाम जातं. एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि; तत्थापि धम्मं विचिनन्तोयेव विमुत्तिसुखञ्च पटिसंवेदेन्तो अजपालनिग्रोधे सत्ताहं वीतिनामेसि.
एवं अपरं सत्ताहं मुचलिन्दे निसीदि. तस्स निसिन्नमत्तस्सेव भगवतो सकलचक्कवाळगब्भं पूरेन्तो महा-अकालमेघो उदपादि. तस्मिं पन उप्पन्ने मुचलिन्दो नागराजा चिन्तेसि– “अयं महामेघो सत्थरि मय्हं भवनं पविट्ठमत्ते उप्पन्नो वासागारमस्स लद्धुं वट्टती”ति. सो सत्तरतनमयं देवविमानसदिसं दिब्बविमानं निम्मिनितुं समत्थोपि एवं कते– “न मय्हं महप्फलं भविस्सति, दसबलस्स कायवेय्यावच्चं करिस्सामी”ति अतिमहन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि महन्तं फणं कत्वा अट्ठासि. अथ भगवा परिक्खेपस्स अन्तोव महति ओकासे सब्बरतनमये पच्चग्घपल्लङ्के उपरि विनिग्गलन्तविविधसुरभिकुसुमदामविताने विविधसुरभिगन्धवासिते गन्धकुटियं विहरन्तो विय विहासि. एवं भगवा तं सत्ताहं तत्थ वीतिनामेत्वा ततो अपरं सत्ताहं राजायतने निसीदि. तत्थापि विमुत्तिसुखपटिसंवेदियेव. एत्तावता सत्तसत्ताहानि परिपुण्णानि अहेसुं. एत्थन्तरे भगवा झानसुखेन फलसुखेन च वीतिनामेसि.
अथस्स सत्तसत्ताहातिक्कमे– “मुखं धोविस्सामी”ति चित्तं उप्पज्जि. सक्को देवानमिन्दो अगदहरीतकं आहरित्वा अदासि. अथस्स सक्को नागलतादन्तकट्ठञ्च मुखधोवन-उदकञ्च अदासि. ततो भगवा दन्तकट्ठं खादित्वा अनोतत्तदहोदकेन मुखं धोवित्वा राजायतनमूले निसीदि. तस्मिं समये चतूहि लोकपालेहि उपनीते पच्चग्घे सेलमये पत्ते तपुस्सभल्लिकानं वाणिजानं मन्थञ्च मधुपिण्डिकञ्च पटिग्गहेत्वा परिभुञ्जित्वा पच्चागन्त्वा अजपालनिग्रोधरुक्खमूले निसीदि. अथस्स तत्थ निसिन्नमत्तस्सेव अत्तना अधिगतस्स धम्मस्स गम्भीरभावं पच्चवेक्खन्तस्स सब्बबुद्धानं आचिण्णो– “अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो”ति (म. नि. 2.281; सं. नि. 1.172; महाव. 7) परेसं धम्मं अदेसेतुकामताकारप्पत्तो परिवितक्को उदपादि.