“चत्तारो लोके पज्जोता, पञ्चमेत्थ न विज्जति;
दिवा तपति आदिच्चो, रत्तिमाभाति चन्दिमा.
“अथ अग्गि दिवारत्तिं, तत्थ तत्थ पभासति;
सम्बुद्धो तपतं सेट्ठो, एसा आभा अनुत्तरा”ति. (सं. नि. 1.26, 85).
तस्मा उभयथापि सरीरपञ्ञाजुतिविसरधरस्साति अत्थो. अन्तिमदेहधारिनोति सब्बपच्छिमसरीरधारिनो, अपुनब्भवस्साति अत्थो. तथागतस्साति एत्थ अट्ठहि कारणेहि भगवा “तथागतो”ति वुच्चति. कतमेहि अट्ठहि? तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति. कथं भगवा तथा आगतोति तथागतो? यथा येन अभिनीहारेन दानपारमिं पूरेत्वा सीलनेक्खम्मपञ्ञावीरियखन्तिसच्च-अधिट्ठानमेत्तुपेक्खापारमिं पूरेत्वा इमा दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समत्तिंस पारमियो पूरेत्वा अङ्गपरिच्चागं जीवितपरिच्चागं धनरज्जपुत्तदारपरिच्चागन्ति इमे पञ्च महापरिच्चागे परिच्चजित्वा यथा विपस्सि-आदयो सम्मासम्बुद्धा आगता, तथा अम्हाकम्पि भगवा आगतोति तथागतो. यथाह–
“यथेव लोकम्हि विपस्सि-आदयो, सब्बञ्ञुभावं मुनयो इधागता;
तथा अयं सक्यमुनीपि आगतो, तथागतो वुच्चति तेन चक्खुमा”ति.
कथं तथा गतोति तथागतो? यथा सम्पतिजाता विपस्सि-आदयो समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखा सत्तपदवीतिहारेन गता, तथा अम्हाकम्पि भगवा गतोति तथागतो. यथाह–
“मुहुत्तजातोव गवम्पती यथा, समेहि पादेहि फुसी वसुन्धरं;
सो विक्कमी सत्तपदानि गोतमो, सेतञ्च छत्तं अनुधारयुं मरू.
“गन्त्वान सो सत्तपदानि गोतमो, दिसा विलोकेसि समा समन्ततो;
अट्ठङ्गुपेतं गिरमब्भुदीरयी, सीहो यथा पब्बतमुद्धनिट्ठितो”ति.
कथं तथलक्खणं आगतोति तथागतो? सब्बेसं रूपारूपधम्मानं सलक्खणं सामञ्ञलक्खणञ्च तथं अवितथं ञाणगतिया आगतो अविरज्झित्वा पत्तो अनुबुद्धोति तथागतो.
“सब्बेसं पन धम्मानं, सकसामञ्ञलक्खणं;
तथमेवागतो यस्मा, तस्मा सत्था तथागतो”ति.
कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह– “चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? ‘इदं दुक्खन्’ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेतन्”ति (सं. नि. 5.1090) वित्थारो. तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं अभिसम्बुद्धत्ता “तथागतो”ति वुच्चति. अभिसम्बुद्धत्थो हि एत्थ गतसद्दो.
“तथनामानि सच्चानि, अभिसम्बुज्झि नायको;
तस्मा तथानं सच्चानं, सम्बुद्धत्ता तथागतो”.
कथं तथदस्सिताय तथागतो? भगवा हि अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुसोतघाणजिव्हाकायमनोद्वारेसु आपाथं आगच्छन्तं रूपसद्दगन्धरसफोट्ठब्बधम्मारम्मणं तथागतो सब्बाकारतो जानाति पस्सतीति, एवं तथदस्सिताय तथागतो. अथ वा यं लोके तथं, तं लोकस्स तथेव दस्सेति. ततोपि भगवा तथागतो. एत्थ तथदस्सि-अत्थे “तथागतो”ति पदसम्भवो वेदितब्बो.
“तथाकारेन यो धम्मे, जानाति अनुपस्सति;
तथदस्सीति सम्बुद्धो, तस्मा वुत्तो तथागतो”.
कथं तथवादिताय तथागतो? यञ्च अभिसम्बोधिया परिनिब्बानस्स च अन्तरे पञ्चचत्तालीसवस्सपरिमाणकाले सुत्तादिनवङ्गसङ्गहितं भासितं लपितं तथागतेन, सब्बं तं एकतुलाय तुलितं विय तथमेव अवितथमेव होति. तेनेवाह–
“यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति, नो अञ्ञथा. तस्मा ‘तथागतो’ति वुच्चती”ति.
एत्थ पन गद-अत्थो हि गतसद्दो. एवं तथवादिताय तथागतो. आगदनं आगदो, वचनन्ति अत्थो. तथो अविपरीतो आगदो अस्साति तथागतो. द-कारस्स त-कारं कत्वा वुत्तो.
“तथावादी जिनो यस्मा, तथधम्मप्पकासको;
तथामागदनञ्चस्स, तस्मा बुद्धो तथागतो”.
कथं तथाकारिताय तथागतो? भगवा हि यं यं वाचं अभासि, तं तं एव कायेन करोति, वाचाय कायो अनुलोमेति, कायस्सपि वाचा. तेनेवाह–
“यथा वादी, भिक्खवे, तथागतो तथा कारी, यथा कारी तथा वादी…पे… तस्मा ‘तथागतो’ति वुच्चती”ति (a. नि. 4.23; चूळनि. पोसालमाणवपुच्छानिद्देस 83).
यथा च वाचा गता, कायोपि तथा गतो, यथा कायो गतो, वाचापि तथा गता. एवं तथाकारिताय तथागतो.
“यथा वाचा गता तस्स, तथा कायो गतो यतो;
तथावादिताय सम्बुद्धो, सत्था तस्मा तथागतो”.
कथं अभिभवनट्ठेन तथागतो? उपरि भवग्गं हेट्ठा अवीचिं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि विमुत्तिञाणदस्सनेनपि, न तस्स तुला वा पमाणं वा अत्थि, अथ खो अतुलो अप्पमेय्यो अनुत्तरो. तेनेवाह–
“सदेवके, भिक्खवे, लोके…पे… तथागतो अभिभू अनभिभूतो अञ्ञदत्थु दसो वसवत्ती, तस्मा ‘तथागतो’ति वुच्चती”ति (a. नि. 1.23; पोसालमाणवपुच्छानिद्देस 83).
तत्रेवं पदसिद्धि वेदितब्बा– अगदो विय अगदो. को पनेस? देसनाविलासो चेव पुञ्ञुस्सयो च. तेन हेस महानुभावो भिसक्को दिब्बागदेन सप्पे विय सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति, इति सब्बलोकाभिभवनतो अविपरीतो देसनाविलासो चेव पुञ्ञुस्सयो च अगदो अस्साति द-कारस्स त-कारं कत्वा “तथागतो”ति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.
“तथो अविपरीतो च, अगदो यस्स सत्थुनो;
वसवत्तीति सो तेन, होति सत्था तथागतो”.
अप्पटिपुग्गलस्साति पटिपुग्गलविरहितस्स, अञ्ञो कोचि “अहं बुद्धो”ति एवं पटिञ्ञं दातुं समत्थो नामस्स पुग्गलो, नत्थीति अप्पटिपुग्गलो, तस्स अप्पटिपुग्गलस्स. उप्पज्जीति उप्पन्नो उदपादि. कारुञ्ञताति करुणाय भावो कारुञ्ञता. सब्बसत्तेति निरवसेससत्तपरियादानवचनं, सकले सत्तनिकायेति अत्थो. एत्तावता अयम्पि गाथा वुत्तत्था होति. अथ भगवा ब्रह्मुना धम्मदेसनत्थाय आयाचितो सत्तेसु कारुञ्ञतं उप्पादेत्वा धम्मं देसेतुकामो महाब्रह्मानं गाथाय अज्झभासि–
“अपारुता तेसं अमतस्स द्वारा, ये सोतवन्तो पमुञ्चन्तु सद्धं;
विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे”ति. (म. नि. 1.283; दी. नि. 2.71; सं. नि. 1.172; महाव. 9).
अथ खो ब्रह्मा सहम्पति “कतावकासो खोम्हि भगवता धम्मदेसनाया”ति ञत्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि कत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा ब्रह्मगणपरिवुतो पक्कामि. अथ सत्था तस्स ब्रह्मुनो पटिञ्ञं दत्वा– “कस्स नु खो अहं पठमं धम्मं देसेय्यन्”ति (म. नि. 1.283; महाव. 10) चिन्तेन्तो– “आळारो पण्डितो सो इमं धम्मं खिप्पं आजानिस्सती”ति चित्तं उप्पादेत्वा पुन ओलोकेन्तो तस्स सत्ताहं कालङ्कतभावं ञत्वा उदकस्स च अभिदोसकालङ्कतभावं ञत्वा पुन– “कहं नु खो एतरहि पञ्चवग्गिया भिक्खू विहरन्ती”ति पञ्चवग्गिये आवज्जेन्तो “बाराणसियं इसिपतने मिगदाये”ति ञत्वा आसाळ्हियं पभाताय रत्तिया कालस्सेव पत्तचीवरमादाय अट्ठारसयोजनिकं मग्गं पटिपन्नो अन्तरामग्गे उपकं नाम आजीवकं दिस्वा तस्स अत्तनो बुद्धभावमाविकत्वा तंदिवसमेव सायन्हसमये इसिपतनमगमासि. तत्थ पञ्चवग्गियानं अत्तनो बुद्धभावं पकासेत्वा पञ्ञत्तवरबुद्धासनगतो पञ्चवग्गिये भिक्खू आमन्तेत्वा धम्मचक्कप्पवत्तनसुत्तन्तं (सं. नि. 5.1081; महाव. 13 आदयो; पटि. म. 2.30) देसेसि. तेसु अञ्ञासिकोण्डञ्ञत्थेरो देसनानुसारेन ञाणं पेसेत्वा सुत्तपरियोसाने अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. सत्था तत्थेव वस्सं उपगन्त्वा पुनदिवसे वप्पत्थेरं सोतापत्तिफले पतिट्ठापेसि. एतेनेव उपायेन सब्बे ते सोतापत्तिफले पतिट्ठापेत्वा पुन पञ्चमियं पक्खस्स पञ्चपि ते थेरे सन्निपातेत्वा अनत्तलक्खणसुत्तन्तं (सं. नि. 3.59; महाव. 20 आदयो) देसेसि, देसनापरियोसाने पञ्चपि थेरा अरहत्ते पतिट्ठहिंसु. अथ सत्था तत्थेव यसस्स कुलपुत्तस्स उपनिस्सयं दिस्वा गेहं पहाय निक्खन्तं दिस्वा– “एहि यसा”ति (महाव. 26) पक्कोसित्वा तस्मिञ्ञेव रत्तिभागे सोतापत्तिफले पतिट्ठापेत्वा पुनदिवसे अरहत्ते च पतिट्ठापेत्वा अपरेपि तस्स सहायके चतुपण्णासजने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्ते पतिट्ठापेसि. एवं लोके एकसट्ठिया अरहन्तेसु जातेसु सत्था वुट्ठवस्सो पवारेत्वा भिक्खू आमन्तेत्वा एतदवोच–
“परत्थं चत्तनो अत्थं, करोन्ता पथविं इमं;
ब्याहरन्ता मनुस्सानं, धम्मं चरथ भिक्खवो.
“Viharatha vivittesu, pabbatesu vanesu ca;
पकासयन्ता सद्धम्मं, लोकस्स सततं मम.
“करोन्ता धम्मदूतेय्यं, विख्यापयथ भिक्खवो;
सन्ति अत्थाय सत्तानं, सुब्बता वचनं मम.
“सब्बं पिदहथ द्वारं, अपायानमनासवा;
सग्गमोक्खस्स मग्गस्स, द्वारं विवरथासमा.
“देसनापटिपत्तीहि, करुणादिगुणालया;
बुद्धिं सद्धञ्च लोकस्स, अभिवड्ढेथ सब्बसो.
“गिहीनमुपकरोन्तानं, निच्चमामिसदानतो;
करोथ धम्मदानेन, तेसं पच्चूपकारकं.
“समुस्सयथ सद्धम्मं, देसयन्ता इसिद्धजं;
कतकत्तब्बकम्मन्ता, परत्थं पटिपज्जथा”ति.
एवञ्च पन वत्वा भगवा ते भिक्खू दिसासु विस्सज्जेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे तिंस भद्दवग्गियकुमारे विनेसि. तेसु यो सब्बपच्छिमको, सो सोतापन्नो, सब्बसेट्ठो अनागामी, एकोपि अरहा वा पुथुज्जनो वा नाहोसि. तेपि सब्बे एहिभिक्खुपब्बज्जाय पब्बाजेत्वा दिसासु पेसेत्वा सयं उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले दमेत्वा एहिभिक्खुभावेन पब्बाजेत्वा गयासीसे निसीदापेत्वा आदित्तपरियायदेसनाय (सं. नि. 4.28; महाव. 54) अरहत्ते पतिट्ठापेत्वा तेन अरहन्तसहस्सेन भगवा परिवुतो “बिम्बिसारस्स रञ्ञो पटिञ्ञं मोचेस्सामी”ति राजगहनगरूपचारे लट्ठिवनुय्यानं नाम अगमासि. ततो उय्यानपालको रञ्ञो आरोचेसि. राजा– “सत्था आगतो”ति सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि परिवुतो दसबलं घनविवरगतमिव दिवसकरं वनविवरगतं मुनिवरदिवसकरं उपसङ्कमित्वा चक्कालङ्कततलेसु जलजामलाविकलकमलकोमलेसु दसबलस्स पादेसु मकुटमणिजुतिविसरविज्जोतिना सिरसा निपतित्वा एकमन्तं निसीदि सद्धिं परिसाय.