6. सुमनबुद्धवंसवण्णना

एवं एकप्पहारेनेव दससहस्सिलोकधातुं एकन्धकारं कत्वा तस्मिं भगवति परिनिब्बुते तस्स अपरभागे नवुतिवस्ससहस्सायुकेसु मनुस्सेसु अनुक्कमेन परिहायित्वा दसवस्सेसु जातेसु पुन वड्ढित्वा अनुक्कमेन असङ्ख्येय्यायुका हुत्वा पुन परिहायित्वा नवुतिवस्ससहस्सायुकेसु जातेसु सुमनो नाम बोधिसत्तो पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा मेखलनगरे सुदत्तस्स नाम रञ्ञो कुले सिरिमाय नाम देविया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. पाटिहारियानि पुब्बे वुत्तनयानेव.
सो अनुक्कमेन वुद्धिप्पत्तो सिरिवड्ढनसोमवड्ढन-इद्धिवड्ढननामधेय्येसु तीसु पासादेसु तेसट्ठिया नाटकित्थिसतसहस्सेहि परिचारियमानो सुरयुवतीहि परिचारियमानो देवकुमारो विय नववस्ससहस्सानि दिब्बसुखसदिसं विसयसुखमनुभवमानो वटंसिकाय नाम देविया अनुपमं नाम निरुपमं पुत्तं जनेत्वा चत्तारि निमित्तानि दिस्वा हत्थियानेन निक्खमित्वा पब्बजि. तं पन पब्बजन्तं तिंसकोटियो अनुपब्बजिंसु.
सो तेहि परिवुतो दसमासे पधानचरियं चरित्वा विसाखपुण्णमाय अनोमनिगमे अनोमसेट्ठिनो धीताय अनुपमाय नाम दिन्नं पक्खित्तदिब्बोजं पायासं परिभुञ्जित्वा सालवने दिवाविहारं वीतिनामेत्वा अनुपमाजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा नागबोधिं उपगन्त्वा तं पदक्खिणं कत्वा अट्ठहि तिणमुट्ठीहि तिंसहत्थवित्थतं तिणसन्थरं कत्वा तत्थ पल्लङ्कं आभुजित्वा निसीदि. ततो मारबलं विधमित्वा सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा– “अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा”ति (ध. प. 153-154) उदानं उदानेसि. तेन वुत्तं–
1. “मङ्गलस्स अपरेन, सुमनो नाम नायको;
सब्बधम्मेहि असमो, सब्बसत्तानमुत्तमो”ति.
तत्थ मङ्गलस्स अपरेनाति मङ्गलस्स भगवतो अपरभागे. सब्बधम्मेहि असमोति सब्बेहिपि सीलसमाधिपञ्ञाधम्मेहि असमो असदिसो.
सुमनो किर भगवा बोधिसमीपेयेव सत्तसत्ताहानि वीतिनामेत्वा धम्मदेसनत्थं ब्रह्मायाचनं सम्पटिच्छित्वा– “कस्स नु खो अहं पठमं धम्मं देसेय्यन्”ति (दी. नि. 2.72; म. नि. 1.284; 2.341; महाव. 10) उपधारेन्तो अत्तना सह पब्बजितानं तिंसकोटियो च अत्तनो कनिट्ठभातिकं वेमातिकं सरणकुमारञ्च पुरोहितपुत्तं भावितत्तमाणवकञ्च उपनिस्सयसम्पन्ने दिस्वा– “एतेसं पठमं धम्मं देसेय्यन्”ति चिन्तेत्वा हंसराजा विय गगनपथेन मेखलुय्याने ओतरित्वा उय्यानपालं पेसेत्वा अत्तनो कनिट्ठभातिकं सरणकुमारञ्च पुरोहितपुत्तं भावितत्तकुमारञ्च पक्कोसापेत्वा तेसं परिवारभूता सत्ततिंसकोटियो अत्तना सह पब्बजिता तिंसकोटियो च अञ्ञे च बहू देवमनुस्सकोटियो चाति एवं कोटिसतसहस्सं धम्मचक्कप्पवत्तनेन धम्मामतं पायेसि. तेन वुत्तं–
2. “तदा अमतभेरिं सो, आहनी मेखले पुरे;
धम्मसङ्खसमायुत्तं, नवङ्गं जिनसासनन्”ति.
तत्थ अमतभेरिन्ति अमताधिगमाय निब्बानाधिगमाय भेरिं. आहनीति वादयि, धम्मं देसेसीति अत्थो. सायं अमतभेरी नाम अमतपरियोसानं नवङ्गं बुद्धवचनं. तेनेवाह– “धम्मसङ्खसमायुत्तं, नवङ्गं जिनसासनन्”ति. तत्थ धम्मसङ्खसमायुत्तन्ति चतुसच्चधम्मकथासङ्खवरसमायुत्तं.
सुमनो पन लोकनायको अभिसम्बोधिं पापुणित्वा पटिञ्ञानुरूपं पटिपदं पटिपज्जमानो महाजनस्स भवबन्धनमोक्खत्थाय कुसलरतनस्स किलेसचोरेहि विलुप्पमानस्स परित्तानत्थं सीलविपुलपाकारं समाधिपरिखापरिवारितं विपस्सनाञाणद्वारं सतिसम्पजञ्ञदळ्हकवाटं समापत्तिमण्डपादिपटिमण्डितं बोधिपक्खियजनसमाकुलं अमतवरनगरं मापेसि. तेन वुत्तं–
3. “निज्जिनित्वा किलेसे सो, पत्वा सम्बोधिमुत्तमं;
मापेसि नगरं सत्था, सद्धम्मपुरवरुत्तमन्”ति.
तत्थ निज्जिनित्वाति विजिनित्वा अभिभुय्य, किलेसाभिसङ्खारदेवपुत्तमारे विद्धंसेत्वाति अत्थो सोति सो सुमनो भगवा. “विजिनित्वा किलेसे ही”तिपि पाठो. तत्थ हि-कारो पदपूरणमत्ते निपातो. पत्वाति अधिगन्त्वा. “पत्तो”तिपि पाठो. नगरन्ति निब्बाननगरं. सद्धम्मपुरवरुत्तमन्ति सद्धम्मसङ्खातं पुरवरेसु उत्तमं सेट्ठं पधानभूतं. अथ वा सद्धम्ममयेसु पुरेसु पवरेसु उत्तमं सद्धम्मपुरवरुत्तमं. पुरिमस्मिं अत्थविकप्पे “नगरन्”ति तस्सेव वेवचनन्ति दट्ठब्बं. पटिविद्धधम्मसभावानं सेक्खासेक्खानं अरियपुग्गलानं पतिट्ठानं गोचरनिवासट्ठेन निब्बानं “नगरन्”ति वुच्चति. तस्मिं पन सद्धम्मवरनगरे सो सत्था अविच्छिन्नं अकुटिलं उजुं पुथुलञ्च वित्थतञ्च सतिपट्ठानमयं महावीथिं मापेसि. तेन वुत्तं–
4. “निरन्तरं अकुटिलं, उजुं विपुलवित्थतं;
मापेसि सो महावीथिं, सतिपट्ठानवरुत्तमन्”ति.
तत्थ निरन्तरन्ति कुसलजवनसञ्चरणानन्तरभावतो निरन्तरं. अकुटिलन्ति कुटिलभावकरदोसविरहिततो अकुटिलं. उजुन्ति अकुटिलत्ताव उजुं. पुरिमपदस्सेव अत्थदीपकमिदं वचनं. विपुलवित्थतन्ति आयामतो च वित्थारतो च पुथुलवित्थतं, पुथुलवित्थतभावो लोकियलोकुत्तरसतिपट्ठानवसेन दट्ठब्बो. महावीथिन्ति महामग्गं. सतिपट्ठानवरुत्तमन्ति सतिपट्ठानञ्च तं वरेसु उत्तमञ्चाति सतिपट्ठानवरुत्तमं. अथ वा वरं सतिपट्ठानमयं उत्तमवीथिन्ति अत्थो.
इदानि तस्स निब्बानमहानगरस्स तस्सं सतिपट्ठानवीथियं चत्तारि सामञ्ञफलानि चतस्सो पटिसम्भिदा छ अभिञ्ञा अट्ठ समापत्तियोति इमानि महग्घरतनानि उभोसु पस्सेसु धम्मापणे पसारेसि. तेन वुत्तं–
5. “फले चत्तारि सामञ्ञे, चतस्सो पटिसम्भिदा;
छळभिञ्ञाट्ठसमापत्ती, पसारेसि तत्थ वीथियन्”ति.
इदानि भगवा इमानि रतनभण्डानि ये पन अप्पमत्ता सतिमन्तो पण्डिता हिरि-ओत्तप्पवीरियादीहि समन्नागता, ते आदीयन्तीति तेसं रतनानं हरणूपायं दस्सेन्तो–
6. “ये अप्पमत्ता अखिला, हिरिवीरियेहुपागता;
ते ते इमे गुणवरे, आदियन्ति यथासुखन्”ति.– आह.
तत्थ येति अनियमुद्देसो. अप्पमत्ताति पमादस्स पटिपक्खभूतेन सतिया अविप्पवासलक्खणेन अप्पमादेन समन्नागता. अखिलाति पञ्चचेतोखिलरहिता. हिरिवीरियेहुपागताति कायदुच्चरितादीहि हिरीयतीति हिरी, लज्जायेतं अधिवचनं. वीरस्स भावो वीरियं, तं उस्साहलक्खणं. तेहि हिरिवीरियेहि उपागता समन्नागता भब्बपुग्गला. तेति इदं पुब्बे अनियमुद्देसस्स नियमुद्देसो. पुन तेति वुत्तप्पकारे गुणरतनविसेसे ते कुलपुत्ता आदियन्ति पटिलभन्ति अधिगच्छन्तीति अत्थो. सब्बं पन सुमनो भगवा कतविदितमनो धम्मभेरिं आहनित्वा धम्मनगरं मापेत्वा इमिना नयेन पठममेव सतसहस्सकोटियो बोधेसि. तेन वुत्तं–
7. “एवमेतेन योगेन, उद्धरन्तो महाजनं;
बोधेसि पठमं सत्था, कोटिसतसहस्सियो”ति.
तत्थ उद्धरन्तोति संसारसागरतो अरियमग्गनावाय समुद्धरन्तो. कोटिसतसहस्सियोति सतसहस्सकोटियोति अत्थो. विपरियायेन निद्दिट्ठं.
यदा पन सुमनो लोकनायको सुनन्दवतीनगरे अम्बरुक्खमूले तित्थियमदमानमद्दनं यमकपाटिहारियं कत्वा सत्तानं कोटिसहस्सं धम्मामतं पायेसि. अयं दुतियो अभिसमयो अहोसि. तेन वुत्तं–
8. “यम्हि काले महावीरो, ओवदी तित्थिये गणे;
कोटिसहस्सा भिसमिंसु, दुतिये धम्मदेसने”ति.
तत्थ तित्थिये गणेति तित्थियभूते गणे, तित्थियानं गणे वा “तित्थिये अभिमद्दन्तो, बुद्धो धम्ममदेसयी”ति पठन्ति केचि.
यदा पन दससु चक्कवाळसहस्सेसु देवता इमस्मिं चक्कवाळे सन्निपतित्वा मनुस्सा च निरोधकथं समुट्ठापेसुं– “कथं निरोधं समापज्जन्ति, कथं निरोधसमापन्ना होन्ति, कथं निरोधा वुट्ठहन्ती”ति? एवं समापज्जन-अधिट्ठानवुट्ठानादीसु विनिच्छयं कातुं असक्कोन्ता सह मनुस्सेहि छसु कामावचरदेवलोकेसु देवा च नवसु ब्रह्मलोकेसु ब्रह्मानो च द्वेळ्हकजाता द्विधा अहेसुं. ततो नरसुन्दरेन अरिन्दमेन नाम रञ्ञा सद्धिं सायन्हसमये सुमनदसबलं सब्बलोकनाथं उपसङ्कमिंसु; उपसङ्कमित्वा अरिन्दमो राजा भगवन्तं निरोधपञ्हं पुच्छि. ततो भगवता निरोधपञ्हे विस्सज्जिते नवुतिपाणकोटिसहस्सानं धम्माभिसमयो अहोसि. अयं ततियो अभिसमयो अहोसि. तेन वुत्तं–
9. “यदा देवा मनुस्सा च, समग्गा एकमानसा;
निरोधपञ्हं पुच्छिंसु, संसयं चापि मानसं.
10. “तदापि धम्मदेसने, निरोधपरिदीपने;
नवुतिकोटिसहस्सानं, ततियाभिसमयो अहू”ति.
तस्स पन सुमनस्स भगवतो तयो सावकसन्निपाता अहेसुं. तत्थ पठमसन्निपाते मेखलनगरं उपनिस्साय वस्सं वसित्वा पठमपवारणाय अरहन्तानं कोटिसहस्सेन एहिभिक्खुपब्बज्जाय पब्बजितेन सद्धिं भगवा पवारेसि, अयं पठमो सन्निपातो अहोसि. अथापरेन समयेन सङ्कस्सनगरस्साविदूरे अरिन्दमराजकुसलबलनिब्बत्ते योजनप्पमाणे कनकपब्बते निसिन्नो सरदसमयरुचिरकरनिकरो दिवसकरो विय युगन्धरपब्बते मुनिवरदिवसकरो अरिन्दमराजानं परिवारेत्वा आगतानं पुरिसानं नवुतिकोटिसहस्सानि दमेत्वा सब्बे एहिभिक्खुपब्बज्जाय पब्बाजेत्वा तस्मिंयेव दिवसे अरहत्तं पत्तेहि भिक्खूहि परिवुतो चतुरङ्गसमन्नागते सन्निपाते पातिमोक्खं उद्दिसि. अयं दुतियो सन्निपातो अहोसि. यदा पन सक्को देवराजा सुगतदस्सनत्थाय उपसङ्कमि, तदा सुमनो भगवा असीतिया अरहन्तकोटिसहस्सेहि परिवुतो पातिमोक्खं उद्दिसि, अयं ततियो सन्निपातो अहोसि. तेन वुत्तं–
11. “सन्निपाता तयो आसुं, सुमनस्स महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
12. “वस्संवुट्ठस्स भगवतो, अभिघुट्ठे पवारणे;
कोटिसतसहस्सेहि, पवारेसि तथागतो.
13. “ततो परं सन्निपाते, विमले कञ्चनपब्बते;
नवुतिकोटिसहस्सानं, दुतियो आसि समागमो.
14. “यदा सक्को देवराजा, बुद्धदस्सनुपागमि;
असीतिकोटिसहस्सानं, ततियो आसि समागमो”ति.
तत्थ अभिघुट्ठे पवारणेति लिङ्गविपल्लासो दट्ठब्बो, अभिघुट्ठाय पवारणायाति अत्थो. ततोपरन्ति ततो अपरभागे. कञ्चनपब्बतेति कनकमये पब्बते. बुद्धदस्सनुपागमीति बुद्धदस्सनत्थमुपागमि. तदा किर अम्हाकं बोधिसत्तो अतुलो नाम नागराजा अहोसि महिद्धिको महानुभावो. सो “लोके बुद्धो उप्पन्नो”ति सुत्वा ञातिगणपरिवुतो सकभवना निक्खमित्वा कोटिसतसहस्सभिक्खुपरिवारस्स सुमनस्स भगवतो दिब्बेहि तुरियेहि उपहारं कारेत्वा महादानं पवत्तेत्वा पच्चेकदुस्सयुगानि दत्वा सरणेसु पतिट्ठासि. सोपि नं सत्था “अनागते बुद्धो भविस्सती”ति ब्याकासि. तेन वुत्तं–
15. “अहं तेन समयेन, नागराजा महिद्धिको;
अतुलो नाम नामेन, उस्सन्नकुसलसञ्चयो.
16. “तदाहं नागभवना, निक्खमित्वा सञातिभि;
नागानं दिब्बतुरियेहि, ससङ्घं जिनमुपट्ठहिं.
17. “कोटिसतसहस्सानं अन्नपानेन तप्पयिं;
पच्चेकदुस्सयुगं दत्वा, सरणं तमुपागमिं;
18. “सोपि मं बुद्धो ब्याकासि, सुमनो लोकनायको;
अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.
19. “पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं”;
यथा कोण्डञ्ञबुद्धवंसे, एवं अट्ठ गाथा वित्थारेतब्बाति;
20. “तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया”ति.
तस्स पन सुमनस्स भगवतो मेखलं नाम नगरं अहोसि, सुदत्तो नाम राजा पिता, सिरिमा नाम देवी माता, सरणो च भावितत्तो च द्वे अग्गसावका, उदेनो नामुपट्ठाको, सोणा च उपसोणा च द्वे अग्गसाविका, नागरुक्खो बोधि, नवुतिहत्थुब्बेधं सरीरं, नवुतियेव वस्ससहस्सानि आयुप्पमाणं अहोसि, वटंसिका नामस्स महेसी देवी, अनूपमो नाम पुत्तो अहोसि, हत्थियानेन निक्खमि. उपट्ठाको अङ्गराजा. अङ्गारामे वसीति. तेन वुत्तं–
21. “नगरं मेखलं नाम, सुदत्तो नाम खत्तियो;
सिरिमा नाम जनिका, सुमनस्स महेसिनो.
22. “नववस्ससहस्सानि, अगारं अज्झ सो वसि;
चन्दो सुचन्दो वटंसो च, तयो पासादमुत्तमा.
23. “तेसट्ठिसतसहस्सानि, नारियो समलङ्कता;
वटंसिका नाम नारी, अनूपमो नाम अत्रजो.
24. “निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;
अनूनदसमासानि, पधानं पदही जिनो.
25. “ब्रह्मुना याचितो सन्तो, सुमनो लोकनायको;
वत्ति चक्कं महावीरो, मेखले पुरमुत्तमे.
26. “सरणो भावितत्तो च, अहेसुं अग्गसावका;
उदेनो नामुपट्ठाको, सुमनस्स महेसिनो.
27. “सोणा च उपसोणा च, अहेसुं अग्गसाविका;
सोपि बुद्धो अमितयसो, नागमूले अबुज्झथ.
28. “वरुणो चेव सरणो च, अहेसुं अग्गुपट्ठका;
चाला च उपचाला च, अहेसुं अग्गुपट्ठिका.
29. “Uccattanena so buddho, navutihatthamuggato;
कञ्चनग्घियसङ्कासो, दससहस्सी विरोचति.
30. “नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
31. “तारणीये तारयित्वा, बोधनीये च बोधयि;
परिनिब्बायि सम्बुद्धो, उळुराजाव अत्थमि.
32. “ते च खीणासवा भिक्खू, सो च बुद्धो असादिसो;
अतुलप्पभं दस्सयित्वा, निब्बुता ते महायसा.
33. “तञ्च ञाणं अतुलियं, तानि च अतुलानि रतनानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा.
34. “सुमनो यसधरो बुद्धो, अङ्गारामम्हि निब्बुतो;
तत्थेव तस्स जिनथूपो, चतुयोजनमुग्गतो”ति.
तत्थ कञ्चनग्घियसङ्कासोति विविधरतनविचित्तकञ्चनमयग्घिकसदिसरूपसोभो. दससहस्सी विरोचतीति तस्स पभाय दससहस्सीपि लोकधातु विरोचतीति अत्थो. तारणीयेति तारयितब्बे, तारयितुं वुत्ते सब्बे बुद्धवेनेय्येति अत्थो. उळुराजावाति चन्दो विय. अत्थमीति अत्थङ्गतो. केचि “अत्थं गतो”ति पठन्ति. असादिसोति असदिसो. महायसाति महाकित्तिसद्दा महापरिवारा च. तञ्च ञाणन्ति तं सब्बञ्ञुतञ्ञाणञ्च. अतुलियन्ति अतुल्यं असदिसं. सेसं सब्बत्थ उत्तानमेवाति.

सुमनबुद्धवंसवण्णना निट्ठिता.

निट्ठितो चतुत्थो बुद्धवंसो.