5. मङ्गलबुद्धवंसवण्णना
कोण्डञ्ञे किर सत्थरि परिनिब्बुते तस्स सासनं वस्ससतसहस्सं पवत्तित्थ. बुद्धानुबुद्धानं सावकानं अन्तरधानेन सासनमस्स अन्तरधायि. कोण्डञ्ञस्स पन अपरभागे एकमसङ्ख्येय्यमतिक्कमित्वा एकस्मिंयेव कप्पे चत्तारो बुद्धा निब्बत्तिंसु मङ्गलो, सुमनो, रेवतो, सोभितोति. तत्थ मङ्गलो पन लोकनायको कप्पसतसहस्साधिकानि सोळस असङ्ख्येय्यानि पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा पञ्चसु पुब्बनिमित्तेसु उप्पन्नेसु बुद्धकोलाहलं नाम उदपादि, तदा दससहस्सचक्कवाळे देवतायो एकस्मिं चक्कवाळे सन्निपतित्वा आयाचन्ति–
“कालो खो ते महावीर, उप्पज्ज मातुकुच्छियं;
सदेवकं तारयन्तो, बुज्झस्सु अमतं पदन्”ति. (बु. वं. 1.67).
एवं देवेहि आयाचितो कतपञ्चविलोकनो तुसिता काया चवित्वा सब्बनगरुत्तमे उत्तरनगरे अनुत्तरस्स उत्तरस्स नाम रञ्ञो कुले उत्तराय नाम देविया कुच्छिस्मिं पटिसन्धिं गण्हि. तदा अनेकानि पाटिहारियानि पातुरहुं. तानि दीपङ्करबुद्धवंसे वुत्तनयेनेव वेदितब्बानि. तस्सा उत्तराय किर महादेविया कुच्छिस्मिं सब्बलोकमङ्गलस्स मङ्गलस्स महासत्तस्स पटिसन्धिग्गहणतो पट्ठाय सरीरप्पभा रत्तिन्दिवं असीतिहत्थप्पमाणं पदेसं फरित्वा चन्दालोकसूरियालोकेहि अनभिभवनीया हुत्वा अट्ठासि. सा च अञ्ञेनालोकेन विना अत्तनो सरीरप्पभासमुदयेनेव अन्धकारं विधमित्वा अट्ठसट्ठिया धातीहि परिचारियमाना विचरति. सा किर देवताहि कतारक्खा दसन्नं मासानं अच्चयेन परमसुरभिकुसुमफलधरसाखाविटपे कमलकुवलयसमलङ्कते रुरु-सीह-ब्यग्घ-गज-गवय-महिंसपसदविविधमिगगणविचरिते परमरमणीये उत्तरमधुरुय्याने नाम मङ्गलुय्याने मङ्गलमहापुरिसं विजायि सो जातमत्तोव महासत्तो सब्बा दिसा विलोकेत्वा उत्तराभिमुखो सत्तपदवीतिहारेन गन्त्वा आसभिं वाचं निच्छारेसि. तस्मिञ्च खणे सकलदससहस्सिलोकधातूसु देवता दिस्समानसरीरा दिब्बमालादीहि समलङ्कतगत्ता तत्थ तत्थ ठत्वा जयमङ्गलथुतिवचनानि सम्पवत्तेसुं. पाटिहारियानि वुत्तनयानेव. नामग्गहणदिवसे पनस्स लक्खणपाठका सब्बमङ्गलसम्पत्तिया जातोति “मङ्गलकुमारो” त्वेव नामं करिंसु. तस्स किर यसवा रुचिमा सिरिमाति तयो पासादा अहेसुं. यसवतीदेविप्पमुखानि तिंसनाटकित्थिसहस्सानि अहेसुं. तत्थ महासत्तो नववस्ससहस्सानि दिब्बसुखसदिसं सुखं अनुभवित्वा यसवतिया अग्गमहेसिया कुच्छिस्मिं सीलवं नाम पुत्तं लभित्वा चत्तारि निमित्तानि दिस्वा अलङ्कतं पण्डरं नाम सुन्दरतुरङ्गवरमारुय्ह महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं पन पब्बजन्तं तिस्सो मनुस्सकोटियो अनुपब्बजिंसु. तेहि परिवुतो महापुरिसो अट्ठ मासे पधानचरियमचरि. ततो विसाखपुण्णमाय उत्तरगामे उत्तरसेट्ठिनो धीताय उत्तराय नाम दिन्नं पक्खित्तदिब्बोजं मधुपायासं परिभुञ्जित्वा सुरभिकुसुमालङ्कते नीलोभासे मनोरमे सालवने दिवाविहारं वीतिनामेत्वा उत्तरेन नाम आजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा असितञ्जनगिरिसङ्कासं अक्कन्तवरकनकजालकूटंव सीतच्छायं विविधमिगगणसम्पातविरहितं मन्दमालुतेरिताय घनसाखाय समलङ्कतं नच्चन्तमिव पीतिया विरोचमानं नागबोधिं उपसङ्कमित्वा मत्तवरनागगामी नागबोधिं पदक्खिणं कत्वा पुब्बुत्तरपस्से ठत्वा अट्ठपण्णासहत्थवित्थतं तिणसन्थरं सन्थरित्वा तत्थ पल्लङ्कं आभुजित्वा चतुरङ्गसमन्नागतं वीरियं अधिट्ठहित्वा सबलं मारबलं विद्धंसेत्वा पुब्बेनिवासदिब्बचक्खुञाणानि पटिलभित्वा पच्चयाकारसम्मसनं कत्वा खन्धेसु अनिच्चादिवसेन अभिनिविसित्वा अनुक्कमेन अनुत्तरं सम्मासम्बोधिं पत्वा–
“अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
“गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा”ति. (ध. प. 153-154)–
उदानं उदानेसि.
मङ्गलस्स पन सम्मासम्बुद्धस्स अञ्ञेहि बुद्धेहि अधिकतरा सरीरप्पभा अहोसि. यथा पन अञ्ञेसं सम्मासम्बुद्धानं समन्ता असीतिहत्थप्पमाणा वा ब्यामप्पमाणा वा सरीरप्पभा अहोसि, न एवं तस्स. तस्स पन भगवतो सरीरप्पभा निच्चकालं दससहस्सिलोकधातुं फरित्वा अट्ठासि. तरुगिरिघरपाकारघटकवाटादयो सुवण्णपट्टपरियोनद्धा विय अहेसुं. नवुतिवस्ससतसहस्सानि आयु तस्स अहोसि. एत्तकं कालं चन्दसूरियतारकादीनं पभा नत्थि. रत्तिन्दिवपरिच्छेदो न पञ्ञायित्थ. दिवा सूरियालोकेन विय सत्ता निच्चं बुद्धालोकेनेव सब्बकम्मानि करोन्ता विचरिंसु. सायं पुप्फनककुसुमानं पातो च रवनकसकुणादीनञ्च वसेन लोको रत्तिन्दिवपरिच्छेदं सल्लक्खेसि. किं पन अञ्ञेसं बुद्धानं अयमानुभावो नत्थीति? नो नत्थि. तेपि हि आकङ्खमाना दससहस्सिलोकधातुं ततो वा भिय्यो आभाय फरेय्युं. मङ्गलस्स पन भगवतो पुब्बपत्थनावसेन अञ्ञेसं ब्यामप्पभा विय सरीरप्पभा निच्चमेव दससहस्सिलोकधातुं फरित्वा अट्ठासि. सो किर बोधिसत्तकाले वेस्सन्तरत्तभावसदिसे अत्तभावे सपुत्तदारो वङ्कपब्बतसदिसे पब्बते वसि. अथेको सब्बजनविहेठको खरदाठिको नाम मनुस्सभक्खो महेसक्खो यक्खो महापुरिसस्स दानज्झासयतं सुत्वा ब्राह्मणवण्णेन उपसङ्कमित्वा महासत्तं द्वे दारके याचि. महासत्तो “ददामि ब्राह्मणस्स पुत्तके”ति हट्ठपहट्ठो उदकपरियन्तं पथविं कम्पेन्तो द्वे दारके अदासि. अथ खो यक्खो तस्स पस्सन्तस्सेव महापुरिसस्स तं ब्राह्मणवण्णं पहाय अनलजालपिङ्गलविरूपनयनो विसमविरूपकुटिलभीमदाठो चिपिटकविरूपनासो कपिलफरुसदीघकेसो नवदड्ढतालक्खन्धसदिसकायो हुत्वा ते दारके मुळालकलापं विय गहेत्वा खादि. महापुरिसस्स यक्खं ओलोकेत्वा मुखे विवटमत्ते अग्गिजालं विय लोहितधारं उग्गिरन्तं तस्स मुखं दिस्वापि केसग्गमत्तम्पि दोमनस्सं न उप्पज्जि. “सुदिन्नं वत मे दानन्”ति चिन्तयतो पनस्स सरीरे महन्तं पीतिसोमनस्सं उदपादि. सो “इमस्स मे निस्सन्देन अनागते इमिना नीहारेन रस्मियो निक्खमन्तू”ति पत्थनमकासि. तस्स तं पत्थनं निस्साय बुद्धभूतस्स सरीरतो रस्मियो निक्खमित्वा एत्तकं ठानं फरिंसु. अपरम्पि पुब्बचरियं तस्स अत्थि. अयं किर बोधिसत्तकाले एकस्स बुद्धस्स चेतियं दिस्वा– “इमस्स बुद्धस्स मम जीवितं परिच्चजितुं वट्टती”ति दण्डदीपिकावेठननियामेन सकलसरीरं वेठापेत्वा रतनमत्तमकुळं सतसहस्सग्घनिकं सुवण्णपातिं सुगन्धसप्पिस्स पूरापेत्वा तत्थ सहस्सवट्टियो जालेत्वा तं सीसेनादाय सकलसरीरं जालापेत्वा जिनचेतियं पदक्खिणं करोन्तो सकलरत्तिं वीतिनामेसि. एवं याव अरुणुग्गमना वायमन्तस्स लोमकूपमत्तम्पि उसुमं न गण्हि. पदुमगब्भं पविट्ठकालो विय अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा–
“धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी”ति. (थेरगा. 303; जा. 1.10.102; 1.15.385).
इमस्सापि कम्मस्स निस्सन्देन तस्स सरीरोभासो दससहस्सिलोकधातुं फरित्वा अट्ठासि (ध. स. अट्ठ. निदानकथा). तेन वुत्तं– 1. “कोण्डञ्ञस्स अपरेन, मङ्गलो नाम नायको;
तमं लोके निहन्त्वान, धम्मोक्कमभिधारयि.
2. “अतुलासि पभा तस्स, जिनेहञ्ञेहि उत्तरिं;
चन्दसूरियप्पभं हन्त्वा, दससहस्सी विरोचती”ति.
तत्थ तमन्ति लोकन्धकारञ्च हदयतमञ्च. निहन्त्वानाति अभिभवित्वा. धम्मोक्कन्ति एत्थ अयं पन उक्का-सद्दो सुवण्णकारमूसादीसु अनेकेसु अत्थेसु दिस्सति. तथाहि “सण्डासेन जातरूपं गहेत्वा उक्कामुखे पक्खिपेय्या”ति (म. नि. 3.360) आगतट्ठाने सुवण्णकारानं मूसा “उक्का”ति वेदितब्बा. “उक्कं बन्धेय्य, उक्कं बन्धित्वा उक्कामुखं आलिम्पेय्या”ति आगतट्ठाने कम्मारानं अङ्गारकपल्लं. “कम्मारानं यथा उक्का, अन्तो झायति नो बही”ति (जा. 2.22.649) आगतट्ठाने कम्मारुद्धनं. “एवंविपाको उक्कापातो भविस्सती”ति (दी. नि. 1.24, 208) आगतट्ठाने वायुवेगो “उक्का”ति वुच्चति. “उक्कासु धारियमानासू”ति (दी. नि. 1.159) आगतट्ठाने दीपिका “उक्का”ति वुच्चति. इधापि दीपिका उक्काति अधिप्पेता (म. नि. अट्ठ. 1.76 आदयो). तस्मा इध धम्ममयं उक्कं अभिधारयि, अविज्जन्धकारपटिच्छन्नस्स अविज्जन्धकाराभिभूतस्स लोकस्स धम्ममयं उक्कं धारेसीति अत्थो. अतुलासीति अतुल्या आसि. अयमेव वा पाठो, अञ्ञेहि बुद्धेहि असदिसा अहोसीति अत्थो. जिनेहञ्ञेहीति जिनेहि अञ्ञेहि चन्दसूरियप्पभं हन्त्वाति चन्दसूरियानं पभं अभिहन्त्वा. दससहस्सी विरोचतीति चन्दसूरियालोकं विना बुद्धालोकेनेव दससहस्सी विरोचतीति अत्थो. मङ्गलसम्मासम्बुद्धो पन अधिगतबोधिञाणो बोधिमूलेयेव सत्तसत्ताहानि वीतिनामेत्वा ब्रह्मुनो धम्मायाचनं सम्पटिच्छित्वा– “कस्स नु खो अहं इमं धम्मं देसेय्यन्”ति (म. नि. 1.284; 2.341; महाव. 10) उपधारेन्तो अत्तना सह पब्बजितानं भिक्खूनं तिस्सो कोटियो उपनिस्सयसम्पन्नं अद्दस. अथस्स एतदहोसि– “इमे कुलपुत्ता मं पब्बजन्तं अनुपब्बजिता उपनिस्सयसम्पन्ना च, ते मया विसाखपुण्णमाय विवेकत्थिकेन विस्सज्जिता सिरिवड्ढननगरं उपनिस्साय सिरिवनगहनं गन्त्वा विहरन्ति, हन्दाहं तत्थ गन्त्वा धम्मं तेसं देसेस्सामी”ति अत्तनो पत्तचीवरं गहेत्वा हंसराजा विय गगनतलमब्भुग्गन्त्वा सिरिवनगहने पच्चुट्ठासि. ते च भिक्खू भगवन्तं वन्दित्वा अन्तेवासिकवत्तं दस्सेत्वा भगवन्तं परिवारेत्वा निसीदिंसु. तेसं भगवा सब्बबुद्धनिसेवितं धम्मचक्कप्पवत्तनसुत्तन्तं कथेसि. ततो तिस्सो भिक्खुकोटियो अरहत्तं पापुणिंसु. देवमनुस्सानं कोटिसतसहस्सानं धम्माभिसमयो अहोसि. तेन वुत्तं– 3. “सोपि बुद्धो पकासेसि, चतुरो सच्चवरुत्तमे;
ते ते सच्चरसं पीत्वा, विनोदेन्ति महातमं.
4. “पत्वान बोधिमतुलं, पठमे धम्मदेसने;
कोटिसतसहस्सानं, धम्माभिसमयो अहू”ति.
तत्थ चतुरोति चत्तारि. सच्चवरुत्तमेति सच्चानि च वरानि च सच्चवरानि, सच्चानि उत्तमानीति अत्थो. “चत्तारो सच्चवरुत्तमे”तिपि पाठो, तस्स चत्तारि सच्चवरानि उत्तमानीति अत्थो. ते तेति ते ते देवमनुस्सा बुद्धेन भगवता विनीता. सच्चरसन्ति चतुसच्चपटिवेधामतरसं पिवित्वा. विनोदेन्ति महातमन्ति तेन तेन मग्गेन पहातब्बं मोहतमं विनोदेन्ति, विद्धंसेन्तीति अत्थो. पत्वानाति पटिविज्झित्वा. बोधिन्ति एत्थ पनायं बोधि-सद्दो–
“मग्गे फले च निब्बाने, रुक्खे पञ्ञत्तियं तथा;
सब्बञ्ञुते च ञाणस्मिं, बोधिसद्दो पनागतो”.