4. कोण्डञ्ञबुद्धवंसवण्णना

दीपङ्करे किर भगवति परिनिब्बुते तस्स सासनं वस्ससतसहस्सं पवत्तित्थ. अथ बुद्धानुबुद्धानं सावकानं अन्तरधानेन सासनम्पिस्स अन्तरधायि. अथस्स अपरभागे एकमसङ्ख्येय्यमतिक्कमित्वा एकस्मिं कप्पे कोण्डञ्ञो नाम सत्था उदपादि. सो पन भगवा सोळस-असङ्ख्येय्यं कप्पानञ्च सतसहस्सं पारमियो पूरेत्वा बोधिञाणं परिपाचेत्वा वेस्सन्तरत्तभावसदिसे अत्तभावे ठत्वा ततो चवित्वा तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा देवतानं पटिञ्ञं दत्वा तुसितपुरतो चवित्वा रम्मवतीनगरे सुनन्दस्स नाम रञ्ञो कुले सुजाताय नाम देविया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. तस्सपि पटिसन्धिक्खणे दीपङ्करबुद्धवंसे वुत्तप्पकारानि द्वत्तिंस पाटिहारियानि निब्बत्तिंसु. सो देवताहि कतारक्खसंविधानो दसन्नं मासानं अच्चयेन मातुकुच्छितो निक्खमित्वा सब्बसत्तुत्तरो उत्तराभिमुखो सत्तपदवीतिहारेन गन्त्वा सब्बा च दिसा विलोकेत्वा आसभिं वाचं निच्छारेसि– “अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो”ति (दी. नि. 2.31; म. नि. 3.207).
ततो कुमारस्स नामकरणदिवसे नामं करोन्ता “कोण्डञ्ञो”ति नाममकंसु. सो हि भगवा कोण्डञ्ञगोत्तो अहोसि. तस्स किर तयो पासादा अहेसुं– राम, सुराम, सुभनामका परमरमणीया. तेसु तीणि सतसहस्सानि नाटकित्थीनं नच्चगीतवादितकुसलानं सब्बकालं पच्चुपट्ठितानि अहेसुं. तस्स रुचिदेवी नाम अग्गमहेसी अहोसि. विजितसेनो नामस्स पुत्तो अहोसि. सो दसवस्ससहस्सानि अगारं अज्झावसि.
सो पन जिण्णब्याधिमतपब्बजिते दिस्वा आजञ्ञरथेन निक्खमित्वा पब्बजित्वा दस मासे पधानचरियं चरि. कोण्डञ्ञकुमारं पन पब्बजन्तं दस जनकोटियो अनुपब्बजिंसु. सो तेहि परिवुतो दस मासे पधानचरियं चरित्वा विसाखपुण्णमाय सुनन्दगामे समसहितघनपयोधराय यसोधराय नाम सेट्ठिधीताय दिन्नं परममधुरं मधुपायासं परिभुञ्जित्वा फलपल्लवङ्कुरसमलङ्कते सालवने दिवाविहारं वीतिनामेत्वा सायन्हसमये गणं पहाय सुनन्दकाजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा सालकल्याणिरुक्खं तिक्खत्तुं पदक्खिणं कत्वा पुब्बदिसाभागं ओलोकेत्वा बोधिरुक्खं पिट्ठितो कत्वा अट्ठपण्णासहत्थवित्थतं तिणसन्थरं सन्थरित्वा पल्लङ्कं आभुजित्वा चतुरङ्गवीरियं अधिट्ठाय मारबलं विधमित्वा रत्तिया पठमयामे पुब्बेनिवासानुस्सतिञाणं विसोधेत्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पच्चयाकारं सम्मसित्वा आनापानचतुत्थज्झानतो वुट्ठाय पञ्चसु खन्धेसु अभिनिविसित्वा उदयब्बयवसेन समपञ्ञास लक्खणानि दिस्वा याव गोत्रभुञाणं विपस्सनं वड्ढेत्वा चत्तारि मग्गञाणानि चत्तारि च फलञाणानि चतस्सो पटिसम्भिदा चतुयोनिपरिच्छेदकञाणं पञ्चगतिपरिच्छेदकञाणं छ असाधारणञाणानि सकले च बुद्धगुणे पटिविज्झित्वा परिपुण्णसङ्कप्पो बोधिमूले निसिन्नोव–
“अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
“गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा. (ध. प. 153-154).
“अयोघनहतस्सेव, जलतो जातवेदसो;
अनुपुब्बूपसन्तस्स, यथा न ञायते गति.
“एवं सम्मा विमुत्तानं, कामबन्धोघतारिनं;
पञ्ञापेतुं गती नत्थि, पत्तानं अचलं सुखन्”ति. (उदा. 80)–

एवं उदानं उदानेत्वा सत्तसत्ताहं बोधिमूलेयेव फलसमापत्तिसुखेन वीतिनामेत्वा अट्ठमे सत्ताहे ब्रह्मुनो अज्झेसनं पटिच्च– “कस्स नु खो अहं पठमं धम्मं देसेय्यन्”ति (म. नि. 1.284; 2.341; महाव. 10) उपधारेन्तो अत्तना सद्धिं पब्बजिता दस भिक्खुकोटियो अद्दस. “इमे पन कुलपुत्ता समुपचितकुसलमूला मं पब्बजन्तं अनुपब्बजिता मया सद्धिं पधानं चरित्वा मं उपट्ठहिंसु, हन्दाहं इमेसं सब्बपठमं धम्मं देसेय्यन्”ति एवं उपधारेत्वा– “इदानि पन ते कत्थ वसन्ती”ति ओलोकेन्तो– “इतो अट्ठारसयोजनिके अरुन्धवतीनगरे देववने विहरन्ती”ति दिस्वा– “तेसं धम्मं देसेतुं गमिस्सामी”ति पत्तचीवरमादाय सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव बोधिमूले अन्तरहितो देववने पातुरहोसि.

तस्मिञ्च समये ता दस भिक्खुकोटियो अरुन्धवतीनगरं उपनिस्साय देववने विहरन्ति. ते पन भिक्खू दसबलं दूरतोव आगच्छन्तं दिस्वा पसन्नमानसा पच्चुग्गन्त्वा, भगवतो पत्तचीवरं पटिग्गहेत्वा, बुद्धासनं पञ्ञापेत्वा, सत्थु गारवं कत्वा, भगवन्तं वन्दित्वा, परिवारेत्वा एकमन्तं निसीदिंसु. तत्र कोण्डञ्ञो दसबलो मुनिगणपरिवुतो बुद्धासने निसिन्नो तिदसगणपरिवुतो दससतनयनो विय विमलगगनतलगतो सरदसमयरजनिकरो विय तारागणपरिवुतो पुण्णचन्दो विय विरोचित्थ. अथ सत्था तेसं सब्बबुद्धनिसेवितं अनुत्तरं तिपरिवट्टं द्वादसाकारं धम्मचक्कप्पवत्तनसुत्तन्तं कथेत्वा दसभिक्खुकोटिप्पमुखा सतसहस्सदेवमनुस्सकोटियो धम्मामतं पायेसि. तेन वुत्तं–
1. “दीपङ्करस्स अपरेन, कोण्डञ्ञो नाम नायको;
अनन्ततेजो अमितयसो, अप्पमेय्यो दुरासदो.
2. “धरणूपमो खमनेन, सीलेन सागरूपमो;
समाधिना मेरूपमो, ञाणेन गगनूपमो.
3. “इन्द्रियबलबोज्झङ्ग-मग्गसच्चप्पकासनं;
पकासेसि सदा बुद्धो हिताय सब्बपाणिनं.
4. “धम्मचक्कं पवत्तेन्ते, कोण्डञ्ञे लोकनायके;
कोटिसतसहस्सानं, पठमाभिसमयो अहू”ति.
तत्थ दीपङ्करस्स अपरेनाति दीपङ्करस्स सत्थुनो अपरभागेति अत्थो. कोण्डञ्ञो नामाति अत्तनो गोत्तवसेन समधिगतनामधेय्यो. नायकोति विनायको. अनन्ततेजोति अत्तनो सीलगुणञाणपुञ्ञतेजेन अनन्ततेजो. हेट्ठतो अवीचि उपरि भवग्गं तिरियतो अनन्ता लोकधातुयो एत्थन्तरे एकपुग्गलोपि तस्स मुखं ओलोकेत्वा ठातुं समत्थो नाम नत्थि. तेन वुत्तं “अनन्ततेजो”ति. अमितयसोति अनन्तपरिवारो. तस्स हि भगवतो वस्ससतसहस्सानि याव परिनिब्बानसमयं एत्थन्तरे भिक्खुपरिसाय गणनपरिच्छेदो नाम नाहोसि. तस्मा “अमितयसो”ति वुच्चति. अमितगुणकित्तिपि “अमितयसो”ति वुच्चति. अप्पमेय्योति गुणगणपरिमाणवसेन नप्पमेय्योति अप्पमेय्यो. यथाह–
“बुद्धोपि बुद्धस्स भणेय्य वण्णं, कप्पम्पि चे अञ्ञमभासमानो;
खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा”ति. (दी. नि. अट्ठ. 1.304; 3.141; म. नि. अट्ठ. 2.425; उदा. अट्ठ. 53; चरिया. अट्ठ. निदानकथा).
तस्मा अप्पमेय्यगुणगणत्ता “अप्पमेय्यो”ति वुच्चति. दुरासदोति दुरुपसङ्कमनीयो, आसज्ज घट्टेत्वा उपसङ्कमितुमसक्कुणेय्यभावतो दुरासदो, दुरभिभवनीयोति अत्थो.
धरणूपमोति धरणीसमो. खमनेनाति खन्तिया, चतुनहुताधिकद्वियोजनसतसहस्सबहला महापथवी विय पकतिवातेन लाभालाभ-इट्ठानिट्ठादीहि अकम्पनभावतो “धरणूपमो”ति वुच्चति. सीलेन सागरूपमोति सीलसंवरेन वेलानातिक्कमनभावेन सागरसमो. “महासमुद्दो, भिक्खवे, ठितधम्मो वेलं नातिवत्तती”ति (a. नि. 8.19; चूळव. 384; मि. प. 6.2.10) हि वुत्तं.
समाधिना मेरूपमोति समाधिपटिपक्खभूतधम्मजनितकम्पाभावतो मेरुना गिरिवरेन समो, सदिसोति अत्थो. मेरुगिरिवरो विय थिरतरसरीरोति वा. ѱणेन गगनूपमोति एत्थ भगवतो ञाणस्स अनन्तभावेन अनन्ताकासेन उपमा कता. चत्तारि अनन्तानि वुत्तानि भगवता. यथाह–
“सत्तकायो च आकासो, चक्कवाळा चनन्तका;
बुद्धञाणं अप्पमेय्यं, न सक्का एते विजानितुन्”ति. (बु. वं. 1.64).
तस्मा अनन्तस्स ञाणस्स अनन्तेन आकासेन उपमा कताति.
इन्द्रियबलबोज्झङ्गमग्गसच्चप्पकासनन्ति एतेसं इन्द्रियबलबोज्झङ्गमग्गसच्चानं गहणेन सतिपट्ठानसम्मप्पधानिद्धिपादापि गहिताव होन्ति. तस्मा इन्द्रियादीनं चतुसङ्खेपानं वसेन सत्तत्तिंसबोधिपक्खियधम्मानं पकासनधम्मं पकासेसि, देसेसीति अत्थो. हितायाति हितत्थं. धम्मचक्कं पवत्तेन्तेति देसनाञाणे पवत्तियमाने.
ततो अपरभागे महामङ्गलसमागमे दससु चक्कवाळसहस्सेसु देवतायो सुखुमे अत्तभावे मापेत्वा इमस्मिञ्ञेव चक्कवाळे सन्निपतिंसु. तत्थ किर अञ्ञतरो देवपुत्तो कोण्डञ्ञदसबलं मङ्गलपञ्हं पुच्छि. तस्स भगवा मङ्गलानि कथेसि. तत्थ नवुतिकोटिसहस्सानि अरहत्तं पापुणिंसु. सोतापन्नादीनं गणनपरिच्छेदो नाम नाहोसि. तेन वुत्तं–
5. “ततो परम्पि देसेन्ते, नरमरूनं समागमे;
नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहू”ति.
तत्थ ततो परम्पीति ततो अपरभागेपि. देसेन्तेति भगवति धम्मं देसेन्ते. नरमरूनन्ति नरानञ्चेव अमरानञ्च, यदा पन भगवा गगनतले तित्थियमानमद्दनं यमकपाटिहारियं करोन्तो धम्मं देसेसि तदा असीतिकोटिसहस्सानि अरहत्तं पापुणिंसु. तीसु फलेसु पतिट्ठिता गणनपथं वीतिवत्ता. तेन वुत्तं–
6. “तित्थिये अभिमद्दन्तो, यदा धम्ममदेसयि;
असीतिकोटिसहस्सानं, ततियाभिसमयो अहू”ति.
तत्थ तदा-सद्दं आनेत्वा अत्थो दट्ठब्बो. यदा भगवा धम्मं देसेसि, तदा असीतिकोटिसहस्सानं धम्माभिसमयो अहूति.
कोण्डञ्ञो किर सत्था अभिसम्बोधिं पत्वा पठमवस्सं चन्दवतीनगरं उपनिस्साय चन्दारामे विहासि. तत्थ सुचिन्धरस्स नाम ब्राह्मणमहासालस्स पुत्तो भद्दमाणवो नाम यसोधरब्राह्मणस्स पुत्तो सुभद्दमाणवो च कोण्डञ्ञस्स बुद्धस्स सम्मुखा धम्मदेसनं सुत्वा पसन्नमानसा दसहि माणवकसहस्सेहि सद्धिं तस्स सन्तिके पब्बजित्वा अरहत्तं पापुणिंसु.
अथ कोण्डञ्ञो सत्था जेट्ठमासपुण्णमाय सुभद्दत्थेरप्पमुखेन कोटिसतसहस्सेन परिवुतो पातिमोक्खमुद्दिसि, सो पठमो सन्निपातो अहोसि. ततो अपरभागे कोण्डञ्ञसत्थुनो पुत्ते विजितसेने नाम अरहत्तं पत्ते तंपमुखस्स कोटिसहस्सस्स मज्झे भगवा पातिमोक्खं उद्दिसि, सो दुतियो सन्निपातो अहोसि. अथापरेन समयेन दसबलो जनपदचारिकं चरन्तो उदेनराजानं नाम नवुतिकोटिजनपरिवारं पब्बाजेसि सद्धिं ताय परिसाय. तस्मिं पन अरहत्तं पत्ते तंपमुखेहि नवुतिया अरहन्तकोटीहि भगवा परिवुतो पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं–
7. “सन्निपाता तयो आसुं, कोण्डञ्ञस्स महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
8. “कोटिसतसहस्सानं, पठमो आसि समागमो;
दुतियो कोटिसहस्सानं, ततियो नवुतिकोटिनन्”ति.
तदा किर अम्हाकं बोधिसत्तो विजितावी नाम चक्कवत्ती हुत्वा चन्दवतीनगरे पटिवसति. सो किर अनेकनरवरपरिवुतो सलिलनिधिनिवसनं समेरुयुगन्धरं अपरिमितवसुधरं वसुन्धरं अदण्डेन असत्थेन धम्मेन परिपालेति. अथ कोण्डञ्ञो बुद्धोपि कोटिसतसहस्सखीणासवपरिवुतो जनपदचारिकं चरमानो अनुपुब्बेन चन्दवतीनगरं सम्पापुणि.
सो विजितावी किर राजा– “सम्मासम्बुद्धो किर अम्हाकं नगरं अनुप्पत्तो”ति सुत्वा पच्चुग्गन्त्वा भगवतो वसनट्ठानं संविदहित्वा स्वातनाय सद्धिं भिक्खुसङ्घेन निमन्तेत्वा पुनदिवसे भत्तविधिं सुट्ठु पटियादेत्वा कोटिसतसहस्ससङ्खस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. बोधिसत्तो भगवन्तं भोजेत्वा अनुमोदनावसाने– “भन्ते, तेमासं महाजनसङ्गहं करोन्तो इधेव वसथा”ति याचित्वा तयो मासे निरन्तरं बुद्धप्पमुखस्स भिक्खुसङ्घस्स असदिसमहादानं अदासि.
अथ सत्था बोधिसत्तं– “अनागते गोतमो नाम बुद्धो भविस्सती”ति ब्याकरित्वा धम्ममस्स देसेसि. सो सत्थु धम्मकथं सुत्वा रज्जं निय्यातेत्वा पब्बजित्वा तीणि पिटकानि उग्गहेत्वा अट्ठ समापत्तियो पञ्च च अभिञ्ञायो उप्पादेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति. तेन वुत्तं–
9. “अहं तेन समयेन, विजितावी नाम खत्तियो;
समुद्दं अन्तमन्तेन, इस्सरियं वत्तयामहं.
10. “कोटिसतसहस्सानं, विमलानं महेसिनं;
सह लोकग्गनाथेन, परमन्नेन तप्पयिं.
11. “सोपि मं बुद्धो ब्याकासि, कोण्डञ्ञो लोकनायको;
aparimeyyito kappe, buddho loke bhavissati.
12. “पधानं पदहित्वान, कत्वा दुक्करकारिकं;
अस्सत्थमूले सम्बुद्धो, बुज्झिस्सति महायसो.
13. “इमस्स जनिका माता, माया नाम भविस्सति;
पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.
14. “कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;
आनन्दो नामुपट्ठाको, उपट्ठिस्सति तं जिनं.
15. “खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;
bodhi tassa bhagavato, assatthoti pavuccati.
16. “चित्तो च हत्थाळवको, अग्गा हेस्सन्तुपट्ठका;
नन्दमाता च उत्तरा, अग्गा हेस्सन्तुपट्ठिका;
आयु वस्ससतं तस्स, गोतमस्स यसस्सिनो.
17. “इदं सुत्वान वचनं, असमस्स महेसिनो;
आमोदिता नरमरू, बुद्धबीजं किर अयं.
18. “उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति हसन्ति च;
कतञ्जली नमस्सन्ति, दससहस्सिदेवता.
19. “यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.
20. “यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;
हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं.
21. “एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.
22. “तस्साहं वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
तमेव अत्थं साधेन्तो, महारज्जं जिने अदं;
महारज्जं ददित्वान, पब्बजिं तस्स सन्तिके.
23. “सुत्तन्तं विनयं चापि, नवङ्गं सत्थुसासनं;
सब्बं परियापुणित्वान, सोभयिं जिनसासनं.
24. “तत्थप्पमत्तो विहरन्तो, निसज्जट्ठानचङ्कमे;
अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगञ्छहन्”ति.
तत्थ अहं तेन समयेनाति अहं तस्मिं समये. विजितावी नामाति एवंनामको चक्कवत्तिराजा अहोसिं. समुद्दं अन्तमन्तेनाति एत्थ चक्कवाळपब्बतं सीमं मरियादं कत्वा ठितं समुद्दं अन्तं कत्वा इस्सरियं वत्तयामीति अत्थो. एत्तावता न पाकटं होति.
राजा किर चक्कवत्ती चक्करतनानुभावेन वामपस्सेन सिनेरुं कत्वा समुद्दस्स उपरिभागेन अट्ठयोजनसहस्सप्पमाणं पुब्बविदेहं गच्छति. तत्थ राजा चक्कवत्ती– “पाणो न हन्तब्बो, अदिन्नं नादातब्बं, कामेसुमिच्छा न चरितब्बा, मुसा न भासितब्बा, मज्जं न पातब्बं, यथाभुत्तञ्च भुञ्जथा”ति (दी. नि. 2.244; 3.85; म. नि. 3.257) ओवादं देति. एवं ओवादे दिन्ने तं चक्करतनं वेहासं अब्भुग्गन्त्वा पुरत्थिमं समुद्दं अज्झोगाहति. यथा यथा च तं अज्झोगाहति, तथा तथा संखित्त-ऊमिविप्फारं हुत्वा ओगच्छमानं महासमुद्दसलिलं योजनमत्तं ओग्गन्त्वा अन्तोसमुद्दं उभोसु पस्सेसु वेळुरियमणिभित्ति विय परमदस्सनीयं हुत्वा तिट्ठति, एवं पुरत्थिमसागरपरियन्तं गन्त्वा तं चक्करतनं पटिनिवत्तति. पटिनिवत्तमाने च तस्मिं सा परिसा अग्गतो होति, मज्झे राजा चक्कवत्ती अन्ते चक्करतनं होति. तम्पि जलं जलन्तेन वियोगं असहमानमिव नेमिमण्डलपरियन्तं अभिहनन्तमेव तीरमुपगच्छति.
एवं राजा चक्कवत्ती पुरत्थिमसमुद्दपरियन्तं पुब्बविदेहं अभिविजिनित्वा दक्खिणसमुद्दपरियन्तं जम्बुदीपं विजेतुकामो चक्करतनदेसितेन मग्गेन दक्खिणसमुद्दाभिमुखो गच्छति. तं दससहस्सयोजनप्पमाणं जम्बुदीपं अभिविजिनित्वा दक्खिणसमुद्दतो पच्चुत्तरित्वा सत्तयोजनसहस्सप्पमाणं अपरगोयानं विजेतुं हेट्ठा वुत्तनयेनेव गन्त्वा तम्पि सागरपरियन्तं अभिविजिनित्वा पच्छिमसमुद्दतोपि उत्तरित्वा अट्ठयोजनसहस्सप्पमाणं उत्तरकुरुं विजेतुं तथेव गन्त्वा तं समुद्दपरियन्तं कत्वा तथेव अभिविजिय उत्तरसमुद्दतोपि पच्चुत्तरति. एत्तावता रञ्ञा चक्कवत्तिना सागरपरियन्ताय पथविया इस्सरियं अधिगतं होति. तेन वुत्तं समुद्दं अन्तमन्तेन, इस्सरियं वत्तयामहन्”ति.
कोटिसतसहस्सानन्ति कोटिसतसहस्सानि. अयमेव वा पाठो. विमलानन्ति खीणासवानं. सह लोकग्गनाथेनाति सद्धिं दसबलेन कोटिसतसहस्सानन्ति अत्थो. परमन्नेनाति पणीतेन अन्नेन. तप्पयिन्ति तप्पेसिं. अपरिमेय्यितो कप्पेति इतो पट्ठाय सतसहस्सकप्पाधिकानि तीणि असङ्ख्येय्यानि अतिक्कमित्वा एकस्मिं भद्दकप्पेति अत्थो.
पधानन्ति वीरियं. तमेव अत्थं साधेन्तोति तमेव बुद्धकारकमत्थं दानपारमिं पूरेन्तो साधेन्तो निप्फादेन्तोति अत्थो. महारज्जन्ति चक्कवत्तिरज्जं. जिनेति भगवति, सम्पदानत्थे वा भुम्मं दट्ठब्बं. अदन्ति अदासिं. एवमत्थं साधेन्तोति इमिना सम्बन्धो दट्ठब्बो. “महारज्जं जिने ददिन्”ति पठन्ति केचि. ददित्वानाति चजित्वा. सुत्तन्तन्ति सुत्तन्तपिटकं. विनयन्ति विनयपिटकं. नवङ्गन्ति सुत्तगेय्यादिनवङ्गं. सोभयिं जिनसासनन्ति आगमाधिगमेहि लोकियेहि समलङ्करिं. तत्थाति तस्स भगवतो सासने. अप्पमत्तोति सतिसम्पन्नो. ब्रह्मलोकमगञ्छहन्ति ब्रह्मलोकं अगञ्छिं अहं.
इमस्स पन कोण्डञ्ञबुद्धस्स रम्मवती नाम नगरं अहोसि, सुनन्दो नाम राजा पिता, सुजाता नाम देवी माता, भद्दो च सुभद्दो च द्वे अग्गसावका, अनुरुद्धो नामुपट्ठाको, तिस्सा च उपतिस्सा च द्वे अग्गसाविका, सालकल्याणिरुक्खो बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं वस्ससतसहस्सानि आयुप्पमाणं अहोसि, तस्स रुचिदेवी नाम अग्गमहेसी अहोसि, विजितसेनो नामस्स पुत्तो, चन्दो नामुपट्ठाको राजा. चन्दारामे किर वसीति. तेन वुत्तं–
25. “नगरं रम्मवती नाम, सुनन्दो नाम खत्तियो;
सुजाता नाम जनिका, कोण्डञ्ञस्स महेसिनो.
30. “भद्दो चेव सुभद्दो च, अहेसुं अग्गसावका;
अनुरुद्धो नामुपट्ठाको, कोण्डञ्ञस्स महेसिनो.
31. “तिस्सा च उपतिस्सा च, अहेसुं अग्गसाविका;
सालकल्याणिको बोधि, कोण्डञ्ञस्स महेसिनो.
33. “सो अट्ठासीति हत्थानि, अच्चुग्गतो महामुनि;
सोभते उळुराजाव, सूरियो मज्झन्हिके यथा.
34. “वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
35. “खीणासवेहि विमलेहि, विचित्ता आसि मेदनी;
यथा हि गगनमुळूभि, एवं सो उपसोभथ.
36. “तेपि नागा अप्पमेय्या, असङ्खोभा दुरासदा;
विज्जुपातंव दस्सेत्वा, निब्बुता ते महायसा.
37. “सा च अतुलिया जिनस्स इद्धि, ञाणपरिभावितो च समाधि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा”ति.
तत्थ सालकल्याणिकोति सालकल्याणिरुक्खो, सो बुद्धकाले चेव चक्कवत्तिकाले च निब्बत्तति, नाञ्ञदा. सो एकाहेनेव उट्ठाति किर. खीणासवेहि विमलेहि, विचित्ता आसि मेदनीति अयं मेदनी खीणासवेहि एककासावपज्जोता विचित्ता परमदस्सनीया अहोसि. यथा ति ओपम्मत्थे निपातो. उळूभीति नक्खत्तेहि, तारागणेहि गगनतलं विय खीणासवेहि विचित्ता अयं मेदनी सोभित्थाति अत्थो.
असङ्खोभाति अट्ठहि लोकधम्मेहि अक्खोभा अविकारा. विज्जुपातंव दस्सेत्वाति विज्जुपातं विय दस्सयित्वा, “विज्जुप्पातंवा”तिपि पाठो. कोण्डञ्ञबुद्धस्स किर काले परिनिब्बायमाना भिक्खू सत्ततालप्पमाणमाकासमब्भुग्गन्त्वा असितजलधरविवरगता विज्जुलता विय समन्ततो विज्जोतमाना तेजोधातुं समापज्जित्वा निरुपादाना दहना विय परिनिब्बायिंसु. तेन वुत्तं “विज्जुपातंव दस्सेत्वा”ति. अतुलियाति अतुल्या असदिसा. ѱणपरिभावितोति ञाणेन वड्ढितो. सेसगाथा हेट्ठा वुत्तनयत्ता उत्ताना एवाति.
“कोण्डञ्ञो नाम सम्बुद्धो, चन्दारामे मनोरमे;
निब्बायि चेतियो तस्स, सत्तयोजनिको कतो.
“न हेव धातुयो तस्स, सत्थुनो, विकिरिंसु ता;
ठिता एकघना हुत्वा, सुवण्णपटिमा विय”.
सकलजम्बुदीपवासिनो मनुस्सा समागन्त्वा सत्तयोजनिकं सत्तरतनमयं हरितालमनोसिलाय मत्तिकाकिच्चं तेलसप्पीहि उदककिच्चं कत्वा निट्ठापेसुन्ति.

कोण्डञ्ञबुद्धवंसवण्णना निट्ठिता.

निट्ठितो दुतियो बुद्धवंसो.