पुन भगवा अमरवतीनगरद्वारे महासिरीसरुक्खमूले यमकपाटिहारियं कत्वा महाजनस्स बन्धनामोक्खं कत्वा देवगणपरिवुतो दिवसकरातिरेकजुतिविसरभवने तावतिंसभवने पारिच्छत्तकमूले परमसीतले पण्डुकम्बलसिलातले निसीदित्वा सब्बदेवगणपीतिसञ्जननिं अत्तनो जननिं सुमेधादेविं पमुखं कत्वा सब्बलोकविदितविसुद्धिदेवो देवदेवो दीपङ्करो भगवा सब्बसत्तहितकरं परमातिरेकगम्भीरसुखुमं बुद्धिविसदकरं सत्तप्पकरणं अभिधम्मपिटकं देसेत्वा नवुतिदेवकोटिसहस्सानं धम्मामतं पायेसि. अयं ततियो अभिसमयो अहोसि. तेन वुत्तं–
8. “पठमाभिसमये बुद्धो, कोटिसतमबोधयि;
दुतियाभिसमये नाथो, नवुतिकोटिमबोधयि.
9. “यदा च देवभवनम्हि, बुद्धो धम्ममदेसयि;
नवुतिकोटिसहस्सानं, ततियाभिसमयो अहू”ति.
दीपङ्करस्स पन भगवतो तयो सावकसन्निपाता अहेसुं. तत्थ सुनन्दारामे कोटिसतसहस्सानं पठमो सन्निपातो अहोसि. तेन वुत्तं–
10. “सन्निपाता तयो आसुं, दीपङ्करस्स सत्थुनो;
कोटिसतसहस्सानं, पठमो आसि समागमो”ति.
अथापरेन समयेन दसबलो चतूहि भिक्खुसतसहस्सेहि परिवुतो गामनिगमनगरपटिपाटिया महाजनानुग्गहं करोन्तो चारिकं चरमानो अनुक्कमेन एकस्मिं पदेसे महाजनकतसक्कारं सब्बलोकविस्सुतं अमनुस्सपरिग्गहितं अतिभयानकं ओलम्बाम्बुधरपरिचुम्बितकूटं विविधसुरभितरुकुसुमवासितकूटं नानामिगगणविचरितकूटं नारदकूटं नाम परमरमणीयं पब्बतं सम्पापुणि. सो किर पब्बतो नारदेन नाम यक्खेन परिग्गहितो अहोसि. तत्थ पन तस्स यक्खस्स अनुसंवच्छरं महाजनो मनुस्सबलिं उपसंहरति.
अथ दीपङ्करो किर भगवा तस्स महाजनस्स उपनिस्सयसम्पत्तिं दिस्वा ततो भिक्खुसङ्घं चातुद्दिसं पेसेत्वा अदुतियो असहायो महाकरुणाबलवसङ्गतहदयो तञ्च यक्खं विनेतुं तं नारदपब्बतं अभिरुहि. अथ सो मनुस्सभक्खो सकहितनिरपेक्खो परवधदक्खो यक्खो मक्खं असहमानो कोधपरेतमानसो दसबलं भिंसापेत्वा पलापेतुकामो तं पब्बतं चालेसि. सो किर पब्बतो तेन चालियमानो भगवतो आनुभावेन तस्सेव मत्थके पतमानो विय अहोसि.
ततो सो भीतो– “हन्द नं अग्गिना झापेस्सामी”ति महन्तं अतिभीमदस्सनं अग्गिक्खन्धं निब्बत्तेसि. सो अग्गिक्खन्धो पटिवाते खित्तो विय अत्तनोव दुक्खं जनेसि, न पन भगवतो चीवरे अंसुमत्तम्पि दड्ढुं समत्थो अहोसि. यक्खो पन “समणो दड्ढो, न दड्ढो”ति ओलोकेन्तो दसबलं सरदसमयविमलकरनिकरं सब्बजनरतिकरं रजनिकरमिव सीतलजलतलगतकमलकण्णिकाय निसिन्नं विय भगवन्तं दिस्वा चिन्तेसि– “अहो अयं समणो महानुभावो, यं यं इमस्साहं अनत्थं करोमि, सो सो ममूपरियेव पतति, इमं पन समणं मुञ्चित्वा अञ्ञं मे पटिसरणं परायनं नत्थि, पथवियं उपक्खलिता पथविंयेव निस्साय उट्ठहन्ति, हन्दाहं इमंयेव समणं सरणं गमिस्सामी”ति.
अथेवं पन सो चिन्तेत्वा भगवतो चक्कालङ्कततलेसु पादेसु सिरसा निपतित्वा– “अच्चयो मं, भन्ते, अच्चगमा”ति वत्वा भगवन्तं सरणमगमासि. अथस्स भगवा अनुपुब्बिकथं कथेसि. सो देसनापरियोसाने दसहि यक्खसहस्सेहि सद्धिं सोतापत्तिफले पतिट्ठहि. तस्मिं किर दिवसे सकलजम्बुदीपतलवासिनो मनुस्सा तस्स बलिकम्मत्थं एकेकगामतो एकेकं पुरिसं आहरिंसु. अञ्ञञ्च बहुतिलतण्डुलकुलत्थमुग्गमासादिं सप्पिनवनीततेलमधुफाणितादिञ्च आहरिंसु. अथ सो यक्खो तं दिवसं आभततण्डुलादिकं सब्बं तेसंयेव दत्वा ते बलिकम्मत्थाय आनीतमनुस्से दसबलस्स निय्यातेसि.
अथ सत्था ते मनुस्से एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अन्तोसत्ताहेयेव सब्बे अरहत्ते पतिट्ठापेत्वा माघपुण्णमाय कोटिसतभिक्खुमज्झगतो चतुरङ्गसमन्नागते सन्निपाते पातिमोक्खमुद्दिसि. चतुरङ्गानि नाम सब्बेव एहिभिक्खू होन्ति, सब्बे छळभिञ्ञा होन्ति, सब्बे अनामन्तिताव आगता, पन्नरसूपोसथदिवसो चाति इमानि चत्तारि अङ्गानि नाम. अयं दुतियो सन्निपातो अहोसि. तेन वुत्तं–
11. “पुन नारदकूटम्हि, पविवेकगते जिने;
खीणासवा वीतमला, समिंसु सतकोटियो”ति.
तत्थ पविवेकगतेति गणं पहाय गते. समिंसूति सन्निपतिंसु.
यदा पन दीपङ्करो लोकनायको सुदस्सननामके पब्बते वस्सावासमुपगञ्छि, तदा किर जम्बुदीपवासिनो मनुस्सा अनुसंवच्छरं गिरग्गसमज्जं करोन्ति. तस्मिं किर समज्जे सन्निपतिता मनुस्सा दसबलं दिस्वा धम्मकथं सुत्वा तत्र पसीदित्वा पब्बजिंसु. महापवारणदिवसे सत्था तेसं अज्झासयानुकूलं विपस्सनाकथं कथेसि. तं सुत्वा ते सब्बे सङ्खारे सम्मसित्वा विपस्सनानुपुब्बेन मग्गानुपुब्बेन च अरहत्तं पापुणिंसु. अथ सत्था नवुतिकोटिसहस्सेहि सद्धिं पवारेसि. अयं ततियो सन्निपातो अहोसि. तेन वुत्तं–
12. “यम्हि काले महावीरो, सुदस्सनसिलुच्चये;
नवुतिकोटिसहस्सेहि, पवारेसि महामुनि.
“अहं तेन समयेन, जटिलो उग्गतापनो;
अन्तलिक्खम्हि चरणो, पञ्चाभिञ्ञासु पारगू”ति. (ध. स. अट्ठ. निदानकथा).
अयं गाथा अट्ठसालिनिया धम्मसङ्गहट्ठकथाय निदानवण्णनाय दीपङ्करबुद्धवंसे लिखिता. इमस्मिं पन बुद्धवंसे नत्थि. नत्थिभावोयेव पनस्सा युत्ततरो. कस्माति चे? हेट्ठा सुमेधकथासु कथितत्ताति.
दीपङ्करे किर भगवति धम्मं देसेन्ते दससहस्सानञ्च वीसतिसहस्सानञ्च धम्माभिसमयो अहोसियेव. एकस्स पन द्विन्नं तिण्णं चतुन्नन्ति च आदिवसेन अभिसमयानं अन्तो नत्थि. तस्मा दीपङ्करस्स भगवतो सासनं वित्थारिकं बाहुजञ्ञं अहोसि. तेन वुत्तं–
13. “दसवीससहस्सानं धम्माभिसमयो अहु;
एकद्विन्नं अभिसमया, गणनातो असङ्खिया”ति.
तत्थ दसवीससहस्सानन्ति दससहस्सानं वीसतिसहस्सानञ्च. धम्माभिसमयोति चतुसच्चधम्मप्पटिवेधो.]एकद्विन्नन्ति एकस्स चेव द्विन्नञ्च तिण्णं चतुन्नं…पे… दसन्नन्ति-आदिना नयेन असङ्ख्येय्याति अत्थो. एवं असङ्ख्येय्याभिसमयत्ता च वित्थारिकं महन्तप्पत्तं बहूहि पण्डितेहि देवमनुस्सेहि निय्यानिकन्ति जञ्ञं जानितब्बं अधिसीलसिक्खादीहि इद्धञ्च समाधि-आदीहि फीतञ्च अहोसि. तेन वुत्तं–
14. “वित्थारिकं बाहुजञ्ञं, इद्धं फीतं अहू तदा;
दीपङ्करस्स भगवतो, सासनं सुविसोधितन्”ति.
तत्थ सुविसोधितन्ति सुट्ठु भगवता सोधितं विसुद्धं कतं. दीपङ्करं किर सत्थारं सब्बकालं छळभिञ्ञानं महिद्धिकानं भिक्खूनं चत्तारि सतसहस्सानि परिवारेन्ति. तेन च समयेन ये सेक्खा कालकिरियं करोन्ति, ते गरहिता भवन्ति, सब्बे खीणासवा हुत्वाव परिनिब्बायन्तीति अधिप्पायो. तस्मा हि तस्स भगवतो सासनं सुपुप्फितं सुसमिद्धं खीणासवेहि भिक्खूहि अतिविय सोभित्थ. तेन वुत्तं–
15. “चत्तारि सतसहस्सानि, छळभिञ्ञा महिद्धिका;
दीपङ्करं लोकविदुं, परिवारेन्ति सब्बदा.
16. “ये केचि तेन समयेन, जहन्ति मानुसं भवं;
अप्पत्तमानसा सेखा, गरहिता भवन्ति ते.
17. “सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;
खीणासवेहि विमलेहि, उपसोभति सब्बदा”ति.
तत्थ चत्तारि सतसहस्सानीति गणनाय दस्सिता एवं दस्सितगणना इमे भिक्खूति दस्सनत्थं “छळभिञ्ञा महिद्धिका”ति वुत्तन्ति एवमत्थो गहेतब्बो. अथ वा छळभिञ्ञा महिद्धिकाति छळभिञ्ञानं महिद्धिकानन्ति सामि-अत्थे पच्चत्तवचनं दट्ठब्बं. परिवारेन्ति सब्बदाति निच्चकालं दसबलं परिवारेन्ति, भगवन्तं मुञ्चित्वा कत्थचि न गच्छन्तीति अधिप्पायो. तेन समयेनाति तस्मिं समये. अयं पन समय-सद्दो समवायादीसु नवसु अत्थेसु दिस्सति. यथाह–
“समवाये खणे काले, समूहे हेतुदिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सती”ति. (दी. नि. अट्ठ. 1.1; म. नि. अट्ठ. 1.मूलपरियायसुत्तवण्णना; सं. नि. अट्ठ. 1.1.1; a. नि. अट्ठ. 1.1.1; ध. स. अट्ठ. 1 कामावचरकुसलपदभाजनीय; खु. पा. अट्ठ. मंगलसुत्तवण्णना, एवमिच्चादिपाठवण्णना; पटि. म. अट्ठ. 2.1.184).
इध सो काले दट्ठब्बो; तस्मिं कालेति अत्थो. मानुसं भवन्ति मनुस्सभावं. अप्पत्तमानसाति अप्पत्तं अनधिगतं मानसं येहि ते अप्पत्तमानसा. मानसन्ति रागस्स च चित्तस्स च अरहत्तस्स च अधिवचनं. “अन्तलिक्खचरो पासो, य्वायं चरति मानसो”ति (सं. नि. 1.151; महाव. 33) हि एत्थ पन रागो “मानसो”ति वुत्तो. “चित्तं मनो मानसं हदयं पण्डरन्”ति (ध. स. 6; विभ. 184; महानि. 1; चूळनि. पारायनानुगीतिगाथानिद्देस 114) एत्थ चित्तं. “अप्पत्तमानसो सेखो, कालं कयिरा जनेसुता”ति (सं. नि. 1.159) एत्थ अरहत्तं. इधापि अरहत्तमेव अधिप्पेतं (ध. स. अट्ठ. 5 कामावचरकुसलनिद्देसवारकथा; महानि. अट्ठ. 1). तस्मा अप्पत्त-अरहत्तफलाति अत्थो. सेखाति केनट्ठेन सेखा? सेखधम्मपटिलाभट्ठेन सेखा. वुत्तञ्हेतं– “कित्तावता नु खो, भन्ते, सेखो होतीति? इध, भिक्खवे, भिक्खु सेखाय सम्मादिट्ठिया समन्नागतो होति…पे… सेखेन सम्मासमाधिना समन्नागतो होति. एत्तावता खो, भिक्खवे, भिक्खु सेखो होती”ति (सं. नि. 5.13). अपि च सिक्खन्तीति सेखा. वुत्तञ्हेतं– “सिक्खति, सिक्खतीति खो, भिक्खु, तस्मा सेखोति वुच्चति. किञ्च सिक्खति? अधिसीलम्पि सिक्खति अधिचित्तम्पि अधिपञ्ञम्पि सिक्खतीति खो, भिक्खु, तस्मा सेखोति वुच्चती”ति (a. नि. 3.86).
सुपुप्फितन्ति सुट्ठु विकसितं. पावचनन्ति पसत्थं वचनं, वुद्धिप्पत्तं वा वचनं पवचनं, पवचनमेव पावचनं, सासनन्ति अत्थो. उपसोभतीति अभिराजति अतिविरोचति. सब्बदाति सब्बकालं. “उपसोभति सदेवके”तिपि पाठो.
तस्स दीपङ्करस्स भगवतो रम्मवती नाम नगरं अहोसि, सुदेवो नाम खत्तियो पिता, सुमेधा नाम देवी माता, सुमङ्गलो च तिस्सो चाति द्वे अग्गसावका, सागतो नाम उपट्ठाको, नन्दा च सुनन्दा चाति द्वे अग्गसाविका, बोधि तस्स भगवतो पिप्फलिरुक्खो अहोसि, असीतिहत्थुब्बेधो, सतसहस्सवस्सानि आयूति. किं पनिमेसं जातनगरादीनं दस्सने पयोजनन्ति चे? वुच्चते– यस्स यदि नेव जातनगरं न पिता न माता पञ्ञायेय्य, इमस्स पन नेव जातनगरं न पिता न माता पञ्ञायति, देवो वा सक्को वा यक्खो वा मारो वा ब्रह्मा वा एस मञ्ञे, देवानम्पि ईदिसं पाटिहारियं अनच्छरियन्ति मञ्ञमाना न सोतब्बं न सद्दहितब्बं मञ्ञेय्युं, ततो अभिसमयो न भवेय्य, असति अभिसमये निरत्थको बुद्धुप्पादो भवेय्य, अनिय्यानिकं सासनं. तस्मा सब्बबुद्धानं जातनगरादिको परिच्छेदो दस्सेतब्बो. तेन वुत्तं–
18. “नगरं रम्मवती नाम, सुदेवो नाम खत्तियो;
सुमेधा नाम जनिका, दीपङ्करस्स सत्थुनो.
24. “सुमङ्गलो च तिस्सो च, अहेसुं अग्गसावका;
सागतो नामुपट्ठाको, दीपङ्करस्स सत्थुनो.
25. “नन्दा चेव सुनन्दा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, पिप्फलीति पवुच्चति.
27. “असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;
सोभति दीपरुक्खोव, सालराजाव फुल्लितो.
28. “सतसहस्सवस्सानि, आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
29. “जोतयित्वान सद्धम्मं, सन्तारेत्वा महाजनं;
जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.
30. “सा च इद्धि सो च यसो, तानि च पादेसु चक्करतनानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा”ति.
तत्थ सुदेवो नाम खत्तियोति सुदेवो नामस्स खत्तियो पिता अहोसीति अत्थो. जनिकाति जनेत्ति. पिप्फलीति पिलक्खकपीतनरुक्खो बोधि. असीतिहत्थमुब्बेधोति असीतिहत्थं उच्चग्गतो. दीपरुक्खो वाति सम्पज्जलितदीपमालाकुलो दीपरुक्खो विय आरोहपरिणाहसण्ठानपारिपूरिसम्पन्नो द्वत्तिंसवरलक्खणानुब्यञ्जनसमलङ्कतसरीरो विप्फुरितरंसिजालाविसरतारागणसमुज्जलमिव गगनतलं भगवा धरमानकाले सोभतीति सोभित्थ. सालराजाव फुल्लितोति पुप्फितो सब्बफालिफुल्लो सालराजरुक्खो विय च सब्बफालिफुल्लो योजनसतुब्बेधो पारिच्छत्तो विय च असीतिहत्थुब्बेधो भगवा अतिविय सोभति.
सतसहस्सवस्सानीति वस्ससतसहस्सानि तस्स आयूति अत्थो. तावता तिट्ठमानोति तावतकं कालं तिट्ठमानो. जनतन्ति जनसमूहं. सन्तारेत्वा महाजनन्ति तारयित्वा महाजनं. “सन्तारेत्वा सदेवकन्”तिपि पाठो, तस्स सदेवकं लोकन्ति अत्थो. सा च इद्धीति सा च सम्पत्ति आनुभावो. सो च यसोति सो च परिवारो. सब्बं तमन्तरहितन्ति तं सब्बं वुत्तप्पकारं सम्पत्तिजातं अन्तरहितं अपगतन्ति अत्थो. ननु रित्ता सब्बसङ्खाराति सब्बे पन सङ्खतधम्मा ननु रित्ता तुच्छा, निच्चसारादिरहिताति अत्थो.
एत्थ पन नगरादिपरिच्छेदो पाळियमागतोव. सम्बहुलवारो पन नागतो, सो आनेत्वा दीपेतब्बो. सेय्यथिदं– पुत्तपरिच्छेदो, भरियापरिच्छेदो, पासादपरिच्छेदो, अगारवासपरिच्छेदो, नाटकित्थिपरिच्छेदो, अभिनिक्खमनपरिच्छेदो, पधानपरिच्छेदो, विहारपरिच्छेदो, उपट्ठाकपरिच्छेदोति. एतेसम्पि दीपने कारणं हेट्ठा वुत्तमेव. तस्स पन दीपङ्करस्स भरियानं तिसतसहस्सं अहोसि. तस्स अग्गमहेसी पदुमा नाम, तस्स पन पुत्तो उसभक्खन्धो नाम. तेन वुत्तं–
“भरिया पदुमा नाम, विबुद्धपदुमानना;
अत्रजो उसभक्खन्धो, दीपङ्करस्स सत्थुनो.
“हंसा कोञ्चा मयूराख्या, पासादापि तयो मता;
दसवस्ससहस्सानि, अगारं अवसी किर.
“हत्थियानेन निक्खन्तो, नन्दारामे जिनो वसी;
नन्दो नामस्सुपट्ठाको, लोकानन्दकरो किरा”ति.
सब्बबुद्धानं पन पञ्च वेमत्तानि होन्ति आयुवेमत्तं पमाणवेमत्तं कुलवेमत्तं पधानवेमत्तं रस्मिवेमत्तन्ति. तत्थ आयुवेमत्तं नाम केचि दीघायुका होन्ति केचि अप्पायुका. तथा हि दीपङ्करस्स पन भगवतो वस्ससतसहस्सं आयुप्पमाणं अहोसि, अम्हाकं भगवतो वस्ससतं.
पमाणवेमत्तं नाम केचि दीघा होन्ति केचि रस्सा. तथा हि दीपङ्करो असीतिहत्थप्पमाणो अहोसि, अम्हाकं पन भगवा अट्ठारसहत्थप्पमाणो.
कुलवेमत्तं नाम केचि खत्तियकुले निब्बत्तन्ति केचि ब्राह्मणकुले. तथा हि दीपङ्करादयो खत्तियकुले निब्बत्तिंसु, ककुसन्धकोणागमनादयो ब्राह्मणकुले.
पधानवेमत्तं नाम केसञ्चि पधानं इत्तरमेव होति यथा कस्सपस्स भगवतो केसञ्चि अद्धनियं अम्हाकं भगवतो विय.
रस्मिवेमत्तं नाम मङ्गलस्स भगवतो सरीरस्मि दससहस्सिलोकधातुं फरित्वा अट्ठासि, अम्हाकं भगवतो ब्याममत्तं. तत्र रस्मिवेमत्तं अज्झासयपटिबद्धं होति. यो यत्तकं इच्छसि, तस्स तत्तकं सरीरप्पभा फरति. मङ्गलस्स पन “दससहस्सिलोकधातुं फरतू”ति अज्झासयो अहोसि. पटिविद्धगुणेसु पन कस्सचि वेमत्तं नाम नत्थि (दी. नि. अट्ठ. 2.12 आदयो).
तथा सब्बबुद्धानं चत्तारि अविजहितट्ठानानि नाम होन्ति. बोधिपल्लङ्को अविजहितो एकस्मिंयेव ठाने होति. धम्मचक्कप्पवत्तनट्ठानं इसिपतने मिगदाये अविजहितमेव होति. देवोरोहणकाले सङ्कस्सनगरद्वारे पठमपादक्कमो अविजहितोव होति. जेतवने गन्धकुटिया चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ति. विहारोपि अविजहितोव. सो पन खुद्दको वा महन्तो वा होति.
अपरं पन अम्हाकंयेव भगवतो सहजातपरिच्छेदञ्च नक्खत्तपरिच्छेदञ्च विसेसं. अम्हाकं सब्बञ्ञुबोधिसत्तेन किर सद्धिं राहुलमाता आनन्दत्थेरो छन्नो कण्डको अस्सराजा निधिकुम्भा महाबोधिरुक्खो काळुदायीति इमानि सत सहजातानि. महापुरिसो किर उत्तरासाळ्हनक्खत्तेनेव मातुकुच्छिं ओक्कमि, महाभिनिक्खमनं निक्खमि धम्मचक्कं पवत्तेसि, यमकपाटिहारियं अकासि. विसाखनक्खत्तेन जातो च अभिसम्बुद्धो च परिनिब्बुतो च, माघनक्खत्तेन तस्स सावकसन्निपातो चेव आयुसङ्खारवोसज्जनञ्च अहोसि, अस्सयुजनक्खत्तेन देवोरोहणन्ति एत्तकं आहरित्वा दीपेतब्बं. अयं सम्बहुलवारपरिच्छेदो. सेसगाथा स-उत्ताना एवाति.
इति भगवा दीपङ्करो यावतायुकं ठत्वा सब्बबुद्धकिच्चं कत्वा अनुक्कमेन अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
यस्मिं किर कप्पे दीपङ्करदसबलो उदपादि, तस्मिं अञ्ञेपि तण्हङ्करो, मेधङ्करो, सरणङ्करोति तयो बुद्धा अहेसुं. तेसं सन्तिके बोधिसत्तस्स ब्याकरणं नत्थि. तस्मा ते इध न दस्सिता. अट्ठकथायं पन तम्हा कप्पा आदितो पट्ठायुप्पन्नुप्पन्ने सब्बबुद्धे दस्सेतुं इदं वुत्तं–
“तण्हङ्करो मेधङ्करो, अथोपि सरणङ्करो;
दीपङ्करो च सम्बुद्धो, कोण्डञ्ञो द्विपदुत्तमो.
“मङ्गलो च सुमनो च, रेवतो सोभितो मुनि;
अनोमदस्सी पदुमो, नारदो पदुमुत्तरो.
“सुमेधो च सुजातो च, पियदस्सी महायसो;
अत्थदस्सी धम्मदस्सी, सिद्धत्थो लोकनायको.
“तिस्सो फुस्सो च सम्बुद्धो, विपस्सी सिखि वेस्सभू;
ककुसन्धो कोणागमनो, कस्सपो चापि नायको.
“एते अहेसुं सम्बुद्धा, वीतरागा समाहिता;
सतरंसीव उप्पन्ना, महातमविनोदना;
जलित्वा अग्गिक्खन्धाव, निब्बुता ते ससावका”ति. (अप. अट्ठ. 1.दूरेनिदानकथा; चरिया. अट्ठ. निदानकथा; जा. अट्ठ. 1.दूरेनिदानकथा).

एत्तावता नातिसङ्खेपवित्थारवसेन कताय

मधुरत्थविलासिनिया बुद्धवंस-अट्ठकथाय

दीपङ्करबुद्धवंसवण्णना निट्ठिता.

निट्ठितो पठमो बुद्धवंसो.