67. “कालो खो ते महावीर, उप्पज्ज मातुकुच्छियं;
सदेवकं तारयन्तो, बुज्झस्सु अमतं पदन्”ति.
तत्थ कालो तेति कालो तव, अयमेव वा पाठो. उप्पज्जाति पटिसन्धिं गण्ह, “ओक्कमा”तिपि पाठो. सदेवकन्ति सदेवकं लोकन्ति अत्थो. तारयन्तोति एत्थ पारमियो पूरेन्तोपि तारयति नाम, पारमियो मत्थकं पापेन्तोपि तारयति नाम, वेस्सन्तरत्तभावतो चवित्वा तुसितपुरे पटिसन्धिं गहेत्वा सट्ठिवस्ससतसहस्साधिकानि सत्तपण्णासवस्सकोटियो तत्थ तिट्ठन्तोपि तारयति नाम, देवताहि याचितो पञ्चविधं महाविलोकितं विलोकेत्वा महामायादेविया कुच्छिस्मिं पटिसन्धिं गण्हन्तोपि दसमासे गब्भवासं वसन्तोपि तारयति नाम, एकूनतिंस वस्सानि अगारमज्झे तिट्ठन्तोपि तारयति नाम. राहुलभद्दस्स जातदिवसे छन्नसहायो कण्डकं आरुय्ह निक्खमन्तोपि तीणि रज्जानि अतिक्कमित्वा अनोमाय नाम नदिया तीरे पब्बजन्तोपि तारयति नाम, छब्बस्सानि पधानं करोन्तोपि विसाखपुण्णमायं महाबोधिमण्डं आरुय्ह मारबलं विधमित्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे द्वादसङ्गं पटिच्चसमुप्पादं अनुलोमपटिलोमतो सम्मसित्वा सोतापत्तिमग्गं पटिविज्झन्तोपि तारयति नाम, सोतापत्तिफलक्खणेपि, सकदागामिमग्गक्खणेपि, सकदागामिफलक्खणेपि, अनागामिमग्गक्खणेपि, अनागामिफलक्खणेपि, अरहत्तमग्गक्खणेपि, अरहत्तफलक्खणेपि तारयति नाम, यदा अट्ठारसदेवताकोटिसहस्सेहि पञ्चवग्गियानं अमतपानं अदासि, ततो पट्ठाय तारयि नामाति वुच्चति. तेन वुत्तं–
“सदेवकं तारयन्तो, बुज्झस्सु अमतं पदन्”ति.
अथ महासत्तो देवताहि याचियमानोपि देवतानं पटिञ्ञं अदत्वाव कालदीपदेसकुलजनेत्ति-आयुपरिच्छेदवसेन पञ्चविधं महाविलोकनं नाम विलोकेसि. तत्थ “कालो नु खो, न कालो”ति पठमं कालं विलोकेसि. तत्थ वस्ससतसहस्सतो उद्धं आयुकालो कालो नाम न होति. कस्मा? जातिजरामरणादीनं अपाकटत्ता, बुद्धानञ्च धम्मदेसना नाम तिलक्खणमुत्ता नाम नत्थि, तेसं अनिच्चं दुक्खमनत्ताति कथेन्तानं “किन्नामेते कथेन्ती”ति न सद्दहन्ति, ततो अभिसमयो न होति, तस्मिं असति अनिय्यानिकं सासनं होति तस्मा सो अकालो. वस्ससततो ऊनो आयुकालोपि कालो न होति. कस्मा? तदा सत्ता उस्सन्नकिलेसा होन्ति, उस्सन्नकिलेसानञ्च दिन्नो ओवादो ओवादट्ठाने न तिट्ठति, तस्मा सोपि अकालो. वस्ससतसहस्सतो पट्ठाय हेट्ठा वस्ससततो पट्ठाय उद्धं आयुकालो कालो नाम. इदानि वस्ससतायुका मनुस्साति अथ बोधिसत्तो “निब्बत्तितब्बकालो”ति अद्दस. ततो दीपं ओलोकेन्तो “जम्बुदीपेयेव बुद्धा निब्बत्तन्ती”ति दीपं पस्सि. ततो जम्बुदीपो नाम महा दसयोजनसहस्सपरिमाणो, कतरस्मिं नु खो पदेसे बुद्धा निब्बत्तन्ती”ति देसं विलोकेन्तो मज्झिमदेसं पस्सि. ततो कुलं विलोकेन्तो “बुद्धा नाम लोकसम्मते कुले निब्बत्तन्ति, इदानि खत्तियकुलं लोकसम्मतं, तत्थ निब्बत्तिस्सामि, सुद्धोदनो नाम मे राजा पिता भविस्सती”ति कुलं अद्दस. ततो मातरं विलोकेन्तो “बुद्धमाता नाम लोला सुराधुत्ता न होति, अखण्डपञ्चसीलाति अयञ्च महामाया नाम देवी एदिसा, अयं मे माता भविस्सतीति कित्तकं अस्सा आयू”ति आवज्जेन्तो दसन्नं मासानं उपरि सत्तदिवसानि पस्सि. इति इमं पञ्चविधविलोकनं विलोकेत्वा– “कालो मे, मारिस, बुद्धभावाया”ति देवतानं पटिञ्ञं दत्वा तत्थ यावतायुकं ठत्वा ततो चवित्वा सक्यराजकुले मायादेविया कुच्छियं पटिसन्धिं अग्गहेसि (जा. अट्ठ. 1.निदानकथा, अविदूरेनिदानकथा; अप. अट्ठ. 1.निदानकथा, अविदूरेनिदानकथा). तेन वुत्तं– 68. “तुसिता काया चवित्वान, यदा ओक्कमि कुच्छियं;
दससहस्सीलोकधातु, कम्पित्थ धरणी तदा”ति.– आदि.
तत्थ ओक्कमीति ओक्कमिं पाविसिं. कुच्छियन्ति मातुकुच्छिम्हि. दससहस्सीलोकधातु, कम्पित्थाति सतो सम्पजानो पन बोधिसत्तो मातुकुच्छिं ओक्कमन्तो एकूनवीसतिया पटिसन्धिचित्तेसु मेत्तापुब्बभागस्स सोमनस्ससहगतञाणसम्पयुत्त-असङ्खारिककुसलचित्तस्स सदिस महाविपाकचित्तेन आसाळ्हिपुण्णमायं उत्तरासाळ्हनक्खत्तेनेव पटिसन्धिं अग्गहेसि. तदा दससहस्सीलोकधातु सकलापि कम्पि सङ्कम्पि सम्पकम्पीति अत्थो. धरणीति धारेति सब्बे थावरजङ्गमेति धरणी, पथवी. 69. सम्पजानोव निक्खमिन्ति एत्थ यदा पनाहं सतो सम्पजानोव मातुकुच्छितो धम्मासनतो ओतरन्तो धम्मकथिको विय निस्सेणितो ओतरन्तो पुरिसो विय च द्वे हत्थे च पादे च पसारेत्वा ठितकोव मातुकुच्छिसम्भवेन केनचि असुचिना अमक्खितोव निक्खमिं. साधुकारं पवत्तेन्तीति साधुकारं पवत्तयन्ति, साधुकारं देन्तीति अत्थो. पकम्पित्थाति कम्पित्थ, ओक्कमनेपि मातुकुच्छितो निक्खमनेपि दससहस्सी पकम्पित्थाति अत्थो. 70. अथ भगवा गब्भोक्कन्ति-आदीसु अत्तना समसमं अदिस्वा गब्भोक्कन्ति-आदीसु अत्तनो अच्छरियदस्सनत्थं “ओक्कन्ति मे समो नत्थी”ति इमं गाथमाह. तत्थ ओक्कन्तीति गब्भोक्कन्तियं, भुम्मत्थे पच्चत्तवचनं, पटिसन्धिग्गहणेति अत्थो. मेति मया. समोति सदिसो नत्थि. जातितोति एत्थ जायति एताय मातुयाति माता “जाती”ति वुच्चति, ततो जातितो मातुयाति अत्थो. अभिनिक्खमेति मातुकुच्छितो अभिनिक्खमने पसवे सतीति अत्थो. सम्बोधियन्ति एत्थ पसत्था सुन्दरा बोधि सम्बोधि. अयं पन बोधि-सद्दो रुक्खमग्गनिब्बानसब्बञ्ञुतञ्ञाणादीसु दिस्सति– “बोधिरुक्खमूले पठमाभिसम्बुद्धो”ति (महाव. 1; उदा. 1) च, “अन्तरा च गयं अन्तरा च बोधिन्”ति (म. नि. 1.285; 2.341; महाव. 11) च आगतट्ठाने हि रुक्खो बोधीति वुच्चति. “बोधि वुच्चति चतूसु मग्गेसु ञाणन्”ति (चूळनि. खग्गविसाणसुत्तनिद्देस 121) आगतट्ठाने मग्गो. “पत्वान बोधिं अमतं असङ्खतन्”ति आगतट्ठाने निब्बानं. “पप्पोति बोधिं वरभूरिमेधसो”ति (दी. नि. 3.217) आगतट्ठाने सब्बञ्ञुतञ्ञाणं. इध पन भगवतो अरहत्तमग्गञाणं अधिप्पेतं (म. नि. अट्ठ. 1.13; पारा. अट्ठ. 1.11; उदा. अट्ठ. 20; चरिया. अट्ठ. निदानकथा). अपरे “सब्बञ्ञुतञ्ञाणन्”तिपि वदन्ति, तस्सं सम्बोधियं अहं सेट्ठोति अत्थो. कस्मा पन भगवा सम्बोधिं पटिच्च अत्तानं पसंसतीति? सब्बगुणदायकत्ता. भगवतो हि सम्बोधि सब्बगुणदायिका सब्बेपि निरवसेसे बुद्धगुणे ददाति, न पन अञ्ञेसं. अञ्ञेसं पन कस्सचि अरहत्तमग्गो अरहत्तफलमेव देति, कस्सचि तिस्सो विज्जा, कस्सचि छ अभिञ्ञा, कस्सचि चतस्सो पटिसम्भिदा, कस्सचि सावकपारमिञाणं, पच्चेकबुद्धानं पच्चेकबोधिञाणमेव देति. बुद्धानं पन सब्बगुणसम्पत्तिं देति. तस्मा भगवा सब्बगुणदायकत्ता “सम्बोधियं अहं सेट्ठो”ति अत्तानं पसंसति. अपि च भूमिं चालेत्वा सम्बोधिं पापुणि, तस्मा “सम्बोधियं अहं सेट्ठो”ति वदति. धम्मचक्कप्पवत्तनेति एत्थ धम्मचक्कं पन दुविधं होति– पटिवेधञाणञ्च देसनाञाणञ्चाति. तत्थ पञ्ञापभावितं अत्तनो अरियफलावहं पटिवेधञाणं, करुणापभावितं सावकानं अरियफलावहं देसनाञाणं. पटिवेधञाणं लोकुत्तरं कुसलं उपेक्खासहगतं अवितक्क-अविचारं, देसनाञाणं लोकियं अब्याकतं उभयम्पि पनेतं अञ्ञेहि असाधारणं. इध पन देसनाञाणं अधिप्पेतं (पटि. म. अट्ठ. 2.2.44). 71. इदानि भगवतो गब्भोक्कमनेव पथविकम्पनादिकं पवत्तिं सुत्वा “अहो अच्छरियं लोके”ति देवताहि अयं गाथा वुत्ता. तत्थ बुद्धानं गुणमहन्तताति अहो बुद्धानं गुणमहन्तभावो, अहो बुद्धानं महानुभावोति अत्थो दससहस्सीलोकधातु, छप्पकारं पकम्पथाति दससु चक्कवाळसहस्सेसु महापथवी छप्पकारं पकम्पित्थ चलित्थ. कथं? पुरत्थिमतो उन्नमति पच्छिमतो ओनमति, पच्छिमतो उन्नमति पुरत्थिमतो ओनमति, उत्तरतो उन्नमति दक्खिणतो ओनमति, दक्खिणतो उन्नमति उत्तरतो ओनमति, मज्झिमतो उन्नमति परियन्ततो ओनमति, परियन्ततो उन्नमति मज्झिमतो ओनमतीति एवं छप्पकारं अनिलबलचलितजलतरङ्गभङ्गसङ्घट्टिता विय नावा चतुनहुताधिकद्वियोजनसतसहस्सबहला पथविसन्धारकजलपरियन्ता अचेतनापि समाना सचेतना विय अयं महापथवी पीतिया नच्चन्ती विय अकम्पित्थाति अत्थो. ओभासो च महा आसीति अतिक्कम्मेव देवानं देवानुभावं उळारो ओभासो अहोसीति अत्थो. अच्छेरं लोमहंसनन्ति अच्छेरञ्च लोमहंसनञ्च अहोसीति अत्थो. 72. इदानि पथविकम्पनालोकपातुभावादीसु अच्छरियेसु वत्तमानेसु भगवतो पवत्तिदस्सनत्थं “भगवा तम्हि समये”ति-आदिगाथायो वुत्ता. तत्थ लोकजेट्ठोति लोकसेट्ठो. सदेवकन्ति सदेवकस्स लोकस्स, सामि-अत्थे उपयोगवचनं दट्ठब्बं. दस्सयन्तोति पाटिहारियं दस्सेन्तो. 73. चङ्कमन्तोवाति दसलोकधातुसहस्सानि अज्झोत्थरित्वा ठिते तस्मिं रतनमये चङ्कमे चङ्कममानोव कथेसि. लोकनायकोति अथ सत्था मनोसिलातले सीहनादं नदन्तो सीहो विय गज्जन्तो पावुस्सकमेघो विय च आकासगङ्गं ओतारेन्तो विय च अट्ठङ्गसमन्नागतेन (दी. नि. 2.285, 301) सवनीयेन कमनीयेन ब्रह्मस्सरेन नानानयविचित्तं चतुसच्चपटिसंयुत्तं तिलक्खणाहतं मधुरधम्मकथं कथेसीति अत्थो. अन्तरा न निवत्तेति, चतुहत्थे चङ्कमे यथाति एत्थ सत्थारा पन निम्मितस्स तस्स चङ्कमस्स एका कोटि पाचीनचक्कवाळमुखवट्टियं एका पच्छिमचक्कवाळमुखवट्टियं एवं ठिते तस्मिं रतनचङ्कमे चङ्कममानो सत्था उभो कोटियो पत्वाव निवत्तति, अन्तरा उभो कोटियो अपत्वा न निवत्तति. यथा चतुहत्थप्पमाणे चङ्कमे चङ्कममानो उभो कोटियो सीघमेव पत्वा निवत्तति, एवं अन्तरा न निवत्ततीति अत्थो. किं पन भगवा दससहस्सयोजनप्पमाणायामं चङ्कमं रस्समकासि तावमहन्तं वा अत्तभावं निम्मिनीति? न पनेवमकासि. अचिन्तेय्यो बुद्धानं बुद्धानुभावो. अकनिट्ठभवनतो पट्ठाय याव अवीचि, ताव एकङ्गणा अहोसि. तिरियतो च दसचक्कवाळसहस्सानि एकङ्गणानि अहेसुं. देवा मनुस्से पस्सन्ति, मनुस्सापि देवे पस्सन्ति. यथा सब्बे देवमनुस्सा पकतिया चङ्कममानं पस्सन्ति, एवं भगवन्तं चङ्कममानं पस्सिंसूति. भगवा पन चङ्कमन्तोव धम्मं देसेति अन्तरासमापत्तिञ्च समापज्जति. अथ आयस्मा सारिपुत्तो अपरिमितसमयसमुपचितकुसलबलजनितद्वत्तिंसवरलक्खणोपसोभितं असीतानुब्यञ्जनविराजितं वरसरीरं सरदसमये परिपुण्णं विय रजनिकरं सब्बफालिफुल्लं विय च योजनसतुब्बेधं पारिच्छत्तकं अट्ठारसरतनुब्बेधं ब्यामप्पभापरिक्खेपसस्सिरिकं वरकनकगिरिमिव जङ्गमं अनोपमाय बुद्धलीळाय अनोपमेन बुद्धसिरिविलासेन चङ्कमन्तं दससहस्सिदेवगणपरिवुतं भगवन्तं अद्दस. दिस्वान अयं पन सकलापि दससहस्सी लोकधातु सन्निपतिता, महतिया पनेत्थ धम्मदेसनाय भवितब्बं, बुद्धवंसदेसना पन बहूपकारा भगवति पसादावहा, यंनूनाहं दसबलस्स अभिनीहारतो पट्ठाय बुद्धवंसं परिपुच्छेय्यन्”ति चिन्तेत्वा एकंसं चीवरं कत्वा भगवन्तं उपसङ्कमित्वा दसनखसमुज्जलं जलजामलाविकल-कमल-मकुलसदिसं अञ्जलिं सिरसि कत्वा भगवन्तं “कीदिसो ते महावीरा”ति-आदिकं परिपुच्छि. तेन वुत्तं–