53. सयम्भुन्ति सयमेव अञ्ञापदेसं विना पारमियो पूरेत्वा अधिगतबुद्धभावन्ति अत्थो. अच्चुग्गतन्ति अभिनवोदितं. चन्दं वाति चन्दं विय, नभे जलन्तं भगवन्तं गगने चन्दं विय पस्सन्तीति एवं पदसम्बन्धो दट्ठब्बो. इधापि यथा-सद्दो निपातमत्तोव.
54. विज्जुं वाति विज्जुघनं विय. यदि चिरट्ठितिका अचिरप्पभा अस्स तादिसन्ति अत्थो. गगने यथाति आकासे यथा, इधापि यथा-सद्दो निपातमत्तोव. इतो परम्पि ईदिसेसु ठानेसु यथा-सद्दो निपातमत्तोति दट्ठब्बो.
55. रहदमिव विप्पसन्नन्ति अतिगम्भीरवित्थतं महारहदं विय अनाविलं विप्पसन्नं सलिलं. सुफुल्लं पदुमं यथाति सुविकसितपदुमवनं रहदमिवाति अत्थो दट्ठब्बो. “सुफुल्लं कमलं यथा”तिपि पाठो, तस्स कमनीयभावेन सुफुल्लं कमलवनमिवाति अत्थो.
56. अथ ते भिक्खू धम्मसेनापतिप्पमुखा अञ्जलिं सिरसि कत्वा दसबलस्स चक्कालङ्कततलेसु पादेसु निपतिंसूति अत्थो. तेन वुत्तं– “अञ्जलिं पग्गहेत्वान, तुट्ठहट्ठा पमोदिता”ति-आदि. तत्थ निपतन्तीति निपतिंसु, वन्दिंसूति अत्थो. चक्कलक्खणेति चक्कं लक्खणं यस्मिं पादे सो पादो चक्कलक्खणो, तस्मिं चक्कलक्खणे. जातिवसेन “पादे”ति वुत्तं, सत्थुनो चक्कालङ्कततलेसु पादेसु निपतिंसूति अत्थो.
57. इदानि तेसं केसञ्चि थेरानं नामं दस्सेन्तेहि “सारिपुत्तो महापञ्ञो, कोरण्डसमसादिसो”ति-आदि गाथायो वुत्ता. तत्थ कोरण्डसमसादिसोति कोरण्डकुसुमसदिसवण्णो, यदि एवं “कोरण्डसमो”ति वा, “कोरण्डसदिसो”ति वा वत्तब्बं, किं द्विक्खत्तुं “समसादिसो”ति वुत्तन्ति चे? नायं दोसो, तादिसो कोरण्डसमत्ता कोरण्डसदिसभावेनेव कोरण्डसमसादिसो. न पनाधिकवचनवसेनाति अधिप्पायो. समाधिज्झानकुसलोति एत्थ अयं कुसल-सद्दो ताव अरोग्यानवज्जछेकसुखविपाकादीसु दिस्सति. अयञ्हि “कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयन्”ति-आदीसु (जा. 1.15.146; 2.20.129) आरोग्ये दिस्सति. “कतमो पन, भन्ते, कायसमाचारो कुसलो यो खो, महाराज, कायसमाचारो अनवज्जो”ति (म. नि. 2.361) एवमादीसु अनवज्जे. “कुसलो त्वं रथस्स अङ्गपच्चङ्गानन्”ति-आदीसु (म. नि. 2.87) छेके. “कुसलस्स कम्मस्स कतत्ता उपचितत्ता”ति-आदीसु (ध. स. 431 आदयो) सुखविपाके. इध पन छेके दट्ठब्बो. वन्दतेति वन्दित्थ.
58. गज्जिताति गज्जन्तीति गज्जिता. कालमेघो वाति नीलसलिलधरो विय गज्जिता इद्धिविसयेति अधिप्पायो. नीलुप्पलसमसादिसोति नीलकुवलयसदिसवण्णो. हेट्ठा वुत्तनयेनेवेत्थापि अत्थो वेदितब्बो. मोग्गल्लानोति एवं गोत्तवसेन लद्धनामो कोलितो.
59. महाकस्सपोपि चाति उरुवेलकस्सपनदीकस्सपगयाकस्सपकुमारकस्सपे खुद्दानुखुद्दके थेरे उपादाय अयं महा, तस्मा “महाकस्सपो”ति वुत्तो. पि चाति सम्भावनसम्पिण्डनत्थो. उत्तत्तकनकसन्निभोति सन्तत्तसुवण्णसदिसछविवण्णो. धुतगुणेति एत्थ किलेसधुननतो धम्मो धुतो नाम, धुतगुणो नाम धुतधम्मो. कतमो पन धुतधम्मो नाम? अप्पिच्छता, सन्तुट्ठिता, सल्लेखता, पविवेकता, इदमट्ठिकताति इमे धुतङ्गचेतनाय परिवारभूता पञ्च धम्मा “अप्पिच्छंयेव निस्साया”ति-आदिवचनतो धुतधम्मा नाम. अथ वा किलेसे धुननतो ञाणं धुतं नाम, तस्मिं धुतगुणे. अग्गनिक्खित्तोति अग्गो सेट्ठो कोटिभूतोति ठपितो. “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो”ति (a. नि. 1.188, 191) ठानन्तरे ठपितोति अत्थो. अयं पन अग्ग-सद्दो आदिकोटिकोट्ठाससेट्ठादीसु दिस्सति. तथा हेस– “अज्जतग्गे, सम्म दोवारिक आवरामि दारं निगण्ठानं निगण्ठीनन्”ति-आदीसु (म. नि. 2.70) आदिम्हि दिस्सति. “तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य” (कथा. 441), “उच्छग्गं वेळग्गन्”ति-आदीसु कोटियं. “अम्बिलग्गं वा मधुरग्गं वा” (सं. नि. 5.374) “अनुजानामि, भिक्खवे, विहारग्गेन वा परिवेणग्गेन वा भाजेतुन्”ति-आदीसु (चूळव. 318) कोट्ठासे. “यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा…पे… तथागतो तेसं अग्गमक्खायती”ति-आदीसु (a. नि. 4.34) सेट्ठे. स्वायमिध सेट्ठे दट्ठब्बो. कोटियम्पि वत्तति. थेरो अत्तनो ठाने सेट्ठो चेव कोटिभूतो च. तेन वुत्तं– “अग्गनिक्खित्तो”ति, अग्गो सेट्ठो कोटिभूतोति अत्थो (दी. नि. अट्ठ. 1.250 सरणगमनकथा; पारा. अट्ठ. 1.15). थोमितोति पसंसितो देवमनुस्सादीहि. सत्थु वण्णितोति सत्थारा वण्णितो थुतो, “कस्सपो, भिक्खवे, चन्दूपमो कुलानि उपसङ्कमति अपकस्सेव कायं अपकस्स चित्तं निच्चनवको कुलेसु अप्पगब्भो”ति एवमादीहि अनेकेहि सुत्तनयेहि (सं. नि. 2.146) वण्णितो पसत्थो, सोपि भगवन्तं वन्दतीति अत्थो.
60. दिब्बचक्खूनन्ति दिब्बं चक्खु येसं अत्थि ते दिब्बचक्खू, तेसं दिब्बचक्खूनं भिक्खूनं अग्गो सेट्ठोति अत्थो. यथाह– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो”ति (a. नि. 1.188, 192). अनुरुद्धत्थेरो भगवतो चूळपितुनो अमितोदनस्स नाम सक्कस्स पुत्तो महानामस्स कनिट्ठभाता महापुञ्ञो परमसुखुमालो, सो अत्तसत्तमो निक्खमित्वा अगारस्मा अनगारियं पब्बजितो, तस्स पब्बज्जानुक्कमो सङ्घभेदकक्खन्धके (चूळव. 330 आदयो) आगतोव. अविदूरे वाति भगवतो सन्तिकेयेव.
61. आपत्ति-अनापत्तियाति आपत्तियञ्च अनापत्तियञ्च कोविदो. सतेकिच्छायाति सप्पटिकम्मायपि अप्पटिकम्मायपि चाति अत्थो. तत्थ सप्पटिकम्मा सा छब्बिधा होति, अप्पटिकम्मा सा पाराजिकापत्ति. “आपत्ति-अनापत्तिया, सतेकिच्छाय कोविदो”तिपि पाठो, सोयेव अत्थो. विनयेति विनयपिटके. अग्गनिक्खित्तोति “एतदग्गं, भिक्खवे मम सावकानं भिक्खूनं विनयधरानं यदिदं, उपाली”ति (a. नि. 1.219, 228) एतदग्गट्ठाने ठपितोति अत्थो. उपालीति उपालित्थेरो. सत्थु वण्णितोति सत्थारा वण्णितो पसत्थो. थेरो किर तथागतस्सेव सन्तिके विनयपिटकं उग्गण्हित्वा भारुकच्छकवत्थुं (पारा. 78), अज्जुकवत्थुं (पारा. 158), कुमारकस्सपवत्थुन्ति (म. नि. 1.249) इमानि तीणि वत्थूनि सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा कथेसि. तस्मा थेरो विनयधरानं अग्गोति एवमादिना नयेन सत्थारा वण्णितोति वुत्तो.
62. सुखुमनिपुणत्थपटिविद्धोति पटिविद्धसुखुमनिपुणत्थो, पटिविद्धदुद्दसनिपुणत्थोति अत्थो. कथिकानं पवरोति धम्मकथिकानं सेट्ठो. “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो मन्ताणिपुत्तो”ति (a. नि. 1.188, 196) एतदग्गपाळियं आरोपितो. तेन वुत्तं “कथिकानं पवरो”ति. गणीति ससङ्घो. थेरस्स किर सन्तिके पब्बजिता कुलपुत्ता पञ्चसता अहेसुं. सब्बेपि ते दसबलस्स जातभूमिका जातरट्ठवासिनो सब्बेव खीणासवा सब्बेव दसकथावत्थुलाभिनो. तेन वुत्तं “गणी”ति. इसीति एसति गवेसति कुसले धम्मेति इसि. मन्ताणिया पुत्तोति मन्ताणिया नाम ब्राह्मणिया पुत्तो. पुण्णोति तस्स नामं. विस्सुतोति अत्तनो अप्पिच्छतादीहि गुणेहि विस्सुतो.
अञ्ञासिकोण्डञ्ञत्थेरो पन सत्थरि अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्के अनुपुब्बेन आगन्त्वा राजगहं उपनिस्साय विहरन्ते कपिलवत्थुं आगन्त्वा अत्तनो भागिनेय्यं पुण्णं नाम माणवं पब्बाजेत्वा भगवन्तं वन्दित्वा आपुच्छित्वा निवासत्थाय सयं छद्दन्तदहं गतो. पुण्णो पन भगवन्तं दस्सनाय थेरेन सद्धिं आगन्त्वा– “मय्हं पब्बजितकिच्चं मत्थकं पापेत्वाव दसबलस्स सन्तिकं गमिस्सामी”ति कपिलपुरेयेव ओहीनो, सो योनिसोमनसिकारं करोन्तो नचिरस्सेव अरहत्तं पत्वा भगवन्तं उपसङ्कमि. एत्थ पन अनुरुद्धत्थेरो च उपालित्थेरो च इमे द्वे थेरा भगवतो कपिलवत्थुपुरं पविसित्वा ञातिसमागमदिवसे पब्बजिता विय दस्सिता, तं पन खन्धकपाळिया अट्ठकथाय च न समेति. वीमंसित्वा गहेतब्बं.
अथ सत्था सारिपुत्तत्थेरादीनं पञ्चन्नं भिक्खुसतानं चित्ताचारमञ्ञाय अत्तनो गुणे कथेतुमारभि. तेन वुत्तं–
63. “एतेसं चित्तमञ्ञाय, ओपम्मकुसलो मुनि;
कङ्खच्छेदो महावीरो, कथेसि अत्तनो गुणन्”ति.
तत्थ ओपम्मकुसलोति उपमाय कुसलो. कङ्खच्छेदोति सब्बसत्तानं संसयच्छेदको.
इदानि ते अत्तनो गुणे कथेसि, ते दस्सेतुं–
64. “चत्तारो ते असङ्ख्येय्या, कोटि येसं न नायति;
सत्तकायो च आकासो, चक्कवाळा चनन्तका;
बुद्धञाणं अप्पमेय्यं, न सक्का एते विजानितुन्”ति.– वुत्तं.
तत्थ चत्तारोति गणनपरिच्छेदो. एतेति इदानि वत्तब्बे अत्थे निदस्सेति. असङ्ख्येय्याति सङ्ख्यातुमसक्कुणेय्यत्ता असङ्ख्येय्या, गणनपथं वीतिवत्ताति अत्थो. कोटीति-आदि वा अन्तो वा मरियादा. येसन्ति येसं चतुन्नं असङ्ख्येय्यानं. न नायतीति न पञ्ञायति. इदानि ते वुत्तप्पकारे चत्तारो असङ्ख्येय्ये दस्सेतुं “सत्तकायो”ति-आदि वुत्तं. सत्तकायोति सत्तसमूहो, सत्तकायो अनन्तो अपरिमाणो अप्पमेय्यो. तथा आकासो आकासस्सापि अन्तो नत्थि. तथा चक्कवाळानि अनन्तानि एव. बुद्धञाणं सब्बञ्ञुतञ्ञाणं अप्पमेय्यं. न सक्का एते विजानितुन्ति यस्मा पनेते अनन्ता, तस्मा न सक्का विजानितुं.
65. इदानि सत्था अत्तनो इद्धिविकुब्बने सञ्जातच्छरियब्भुतानं देवमनुस्सादीनं किन्नामेतं अच्छरियं, इतोपि विसिट्ठतरं अच्छरियं अब्भुतं अत्थि, मम तं सुणाथाति धम्मदेसनं वड्ढेन्तो–
“किमेतं अच्छरियं लोके, यं मे इद्धिविकुब्बनं;
अञ्ञे बहू अच्छरिया, अब्भुता लोमहंसना”ति.– आदिमाह.
तत्थ किन्ति पटिक्खेपवचनं.एतन्ति इदं इद्धिविकुब्बनं सन्धायाह. यन्ति अयं यं-सद्दो “यं तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम तदिङ्घ ब्रूही”ति-आदीसु (सु. नि. 1058; महानि. 110; चूळनि. मेत्तगूमाणवपुच्छा 77) उपयोगवचने दिस्सति “अट्ठानमेतं, भिक्खवे, अनवकासो; यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा”ति (a. नि. 1.277; विभ. 809; मि. प. 5.1.1) एत्थ कारणवचने. “यं विपस्सी भगवा कप्पे उदपादी”ति (दी. नि. 2.4) एत्थ भुम्मे. “यं खो मे, भन्ते, देवानं तावतिंसानं सम्मुखा सुतं सम्मुखा पटिग्गहितं, आरोचेमि तं भगवतो”ति-आदीसु (दी. नि. 2.293) पच्चत्तवचने. इधापि पच्चत्तवचने दट्ठब्बो (दी. नि. अट्ठ. 2.4). अञ्ञे बहू मम अच्छरिया अब्भुतविसेसा सन्तीति दीपेति.
इदानि ते अच्छरिये दस्सेन्तो–
66. “यदाहं तुसिते काये, सन्तुसितो नामहं तदा;
दससहस्सी समागम्म, याचन्ति पञ्जली ममन्”ति.– आदिमाह.
तत्थ यदाति यस्मिं काले. अहन्ति अत्तानं निद्दिसति. तुसिते कायेति तुसितसङ्खाते देवनिकाये. यदा पनाहं समत्तिंसपारमियो पूरेत्वा पञ्चमहापरिच्चागे परिच्चजित्वा ञातत्थचरियलोकत्थचरियबुद्धत्थचरियानं कोटिं पत्वा सत्तसतकमहादानानि दत्वा सत्तक्खत्तुं पथविं कम्पेत्वा वेस्सन्तरत्तभावतो चवित्वा दुतिये चित्तवारे तुसितभवने निब्बत्तो तदापि सन्तुसितो नाम देवराजा अहोसिं. दससहस्सी समागम्माति दससहस्सचक्कवाळेसु देवता सन्निपतित्वाति अत्थो. याचन्ति पञ्जली ममन्ति मं उपसङ्कमित्वा, “मारिस, तया दस पारमियो पूरेन्तेन न सक्कसम्पत्तिं न मार न ब्रह्म न चक्कवत्तिसम्पत्तिं पत्थेन्तेन पूरिता, लोकनित्थरणत्थाय पन बुद्धत्तं पत्थयमानेन पूरिता, सो तव कालो, मारिस, बुद्धत्ताय समयो मारिस, बुद्धत्ताया”ति (जा. अट्ठ. 1.निदानकथा, अविदूरेनिदानकथा) याचन्ति ममन्ति. तेन वुत्तं–