74. “सारिपुत्तो महापञ्ञो, समाधिज्झानकोविदो;
पञ्ञाय पारमिप्पत्तो, पुच्छति लोकनायकं.
75. “कीदिसो ते महावीर, अभिनीहारो नरुत्तम;
कम्हि काले तया धीर, पत्थिता बोधिमुत्तमा”ति.–
आदि. का नामायं अनुसन्धीति? पुच्छानुसन्धि नाम. तिस्सो हि अनुसन्धियो– पुच्छानुसन्धि अज्झासयानुसन्धि यथानुसन्धीति. तत्थ “एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच– “किं नु खो, भन्ते, ओरिमं तीरं किं पारिमं तीरन्”ति (सं. नि. 4.241) एवं पुच्छन्तानं भगवता विस्सज्जितसुत्तवसेन पुच्छानुसन्धि वेदितब्बा.
“अथ खो अञ्ञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि ‘इति किर, भो, रूपं अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता, अनत्तकतानि कम्मानि कमत्तानं फुसिस्सन्ती’ति. अथ खो भगवा तस्स भिक्खुनो चेतसा चेतोपरिवितक्कमञ्ञाय भिक्खू आमन्तेसि– ठानं खो पनेतं, भिक्खवे, विज्जति, यं इधेकच्चो मोघपुरिसो अविद्वा अविज्जागतो तण्हाधिपतेय्येन चेतसा सत्थुसासनं अतिधावितब्बं मञ्ञेय्य ‘इति किर, भो, रूपं अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता, अनत्तकतानि कम्मानि कमत्तानं फुसिस्सन्ती’ति…पे… तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा”ति (म. नि. 3.90) एवं परेसं अज्झासयं विदित्वा भगवता वुत्तवसेन अज्झासयानुसन्धि वेदितब्बा. येन पन धम्मेन आदिम्हि देसना उट्ठिता, तस्स धम्मस्स अनुरूपधम्मवसेन वा पटिक्खेपवसेन वा येसु सुत्तेसु उपरिदेसना आगच्छति, तेसं वसेन यथानुसन्धि वेदितब्बा. तेन वुत्तं “पुच्छानुसन्धी”ति. तत्थ पञ्ञाय पारमिप्पत्तोति सावकपारमिञाणस्स मत्थकं पत्तो. पुच्छतीति अपुच्छि. तत्थ पुच्छा नाम अदिट्ठजोतनापुच्छा, दिट्ठसंसन्दनापुच्छा, विमतिच्छेदनापुच्छा, अनुमतिपुच्छा, कथेतुकम्यतापुच्छाति पञ्चविधा होति. तत्थायं थेरस्स कतमा पुच्छाति चे? यस्मा पनायं बुद्धवंसो कप्पसतसहस्साधिक-असङ्ख्येय्योपचितपुञ्ञसम्भारानं पच्चेकबुद्धानं कप्पसतसहस्साधिक-असङ्ख्येय्योपचितपुञ्ञसम्भारानं द्विन्नं अग्गसावकानञ्च कप्पसतसहस्सोपचितपुञ्ञसम्भारानं सेसमहासावकानं वा अविसयो, सब्बञ्ञुबुद्धानंयेव विसयो, तस्मा थेरस्स अदिट्ठजोतना पुच्छाति वेदितब्बा. कीदिसोति पुच्छनाकारो, किंपकारोति अत्थो. तेति तव. अभिनीहारोति अभिनीहारो नाम बुद्धभावत्थं मानसं बन्धित्वा “बुद्धब्याकरणं अलद्धा न उट्ठहिस्सामी”ति वीरियमधिट्ठाय निपज्जनं. तेन वुत्तं–
“कीदिसो ते महावीर, अभिनीहारो नरुत्तमा”ति.
कम्हि कालेति तस्मिं काले. पत्थिताति इच्छिता अभिकङ्खिता, “बुद्धो बोधेय्यं मुत्तो मोचेय्यन्”ति-आदिना नयेन बुद्धभावाय पणिधानं कदा कतन्ति अपुच्छि. बोधीति सम्मासम्बोधि, अरहत्तमग्गञाणस्स च सब्बञ्ञुतञ्ञाणस्स चेतं अधिवचनं. उत्तमाति सावकबोधिपच्चेकबोधीहि सेट्ठत्ता उत्तमाति वुत्ता. उभिन्नमन्तरा म-कारो पदसन्धिकरो. इदानि बुद्धभावकारके धम्मे पुच्छन्तो– 76. “दानं सीलञ्च नेक्खम्मं, पञ्ञावीरियञ्च कीदिसं;
खन्तिसच्चमधिट्ठानं, मेत्तुपेक्खा च कीदिसा.
77. “दस पारमी तया धीर, कीदिसी लोकनायक;
कथं उपपारमी पुण्णा, परमत्थपारमी कथन्”ति.– आह.
तत्थ दानपारमियं ताव बाहिरभण्डपरिच्चागो पारमी नाम, अङ्गपरिच्चागो उपपारमी नाम, जीवितपरिच्चागो परमत्थपारमी नामाति. एस नयो सेसपारमीसुपि. एवं दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समत्तिंस पारमियो होन्ति. तत्थ बोधिसत्तस्स दानपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स ससपण्डितजातके–
“भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमी”ति. (चरिया. 1.143 तस्सुद्दानं)–
एवं परं जीवितपरिच्चागं करोन्तस्स दानपारमी परमत्थपारमी नाम जाता.
तथा सीलपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेनेव पनस्स सङ्खपालजातके–
“सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि;
भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी”ति. (चरिया. 2.91)–
एवं अत्तपरिच्चागं करोन्तस्स सीलपारमी परमत्थपारमी नाम जाता.
तथा महारज्जं पहाय नेक्खम्मपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स चूळसुतसोमजातके–
“महारज्जं हत्थगतं, खेळपिण्डंव छड्डयिं;
चजतो न होति लग्गनं, एसा मे नेक्खम्मपारमी”ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. 1.दूरेनिदानकथा; अप. अट्ठ. 1.दूरेनिदानकथा)–
एवं निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमी परमत्थपारमी नाम जाता.
तथा महोसधपण्डितकालादीसु पञ्ञापारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सत्तुभत्तकपण्डितकाले–
“पञ्ञाय विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा;
पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी”ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. 1.दूरेनिदानकथा; अप. अट्ठ. 1.दूरेनिदानकथा)–
अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमी परमत्थपारमी नाम जाता.
तथा वीरियपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महाजनकजातके–
“अतीरदस्सी जलमज्झे, हता सब्बेव मानुसा;
चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी”ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. 1.दूरेनिदानकथा; अप. अट्ठ. 1.दूरेनिदानकथा)–
एवं महासमुद्दं तरन्तस्स वीरियपारमी परमत्थपारमी नाम जाता.
तथा खन्तिवादिजातके–
“अचेतनंव कोट्टेन्ते, तिण्हेन फरसुना ममं;
कासिराजे न कुप्पामि, एसा मे खन्तिपारमी”ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. 1.दूरेनिदानकथा; अप. अट्ठ. 1.दूरेनिदानकथा)–
एवं अचेतनभावेन विय महादुक्खं अधिवासेन्तस्स खन्तिपारमी परमत्थपारमी नाम जाता.
तथा महासुतसोमजातके–
“सच्चवाचंनुरक्खन्तो, चजित्वा मम जीवितं;
मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी”ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. 1.दूरेनिदानकथा; अप. अट्ठ. 1.दूरेनिदानकथा)–
एवं जीवितं चजित्वा सच्चं अनुरक्खन्तस्स सच्चपारमी परमत्थपारमी नाम जाता.
तथा मूगपक्खजातके–
“माता पिता न मे देस्सा, अत्ता मे न च देस्सियो;
सब्बञ्ञुतं पियं मय्हं, तस्मा वतं अधिट्ठहिन्”ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. 1.दूरेनिदानकथा; अप. अट्ठ. 1.दूरेनिदानकथा; चरिया 3.65)–
एवं जीवितम्पि परिच्चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमी परमत्थपारमी नाम जाता.
तथा सुवण्णसामजातके–
“न मं कोचि उत्तसति, नपि भायामि कस्सचि;
मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा”ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. 1.दूरेनिदानकथा; अप. अट्ठ. 1.दूरेनिदानकथा; चरिया. 3.113)–
एवं जीवितम्पि अनोलोकेत्वा मेत्तायन्तस्स मेत्तापारमी परमत्थपारमी नाम जाता.
ततो लोमहंसजातके–
“सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;
गामण्डला उपगन्त्वा, रूपं दस्सेन्तिनप्पकन्”ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. 1.दूरेनिदानकथा; अप. अट्ठ. 1.दूरेनिदानकथा; चरिया. 3.119)–
एवं गामदारकेसु निट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खं अनतिवत्तन्तस्स उपेक्खापारमी परमत्थपारमी नाम जाता. अयमेत्थ सङ्खेपो, वित्थारो पन चरियापिटकतो गहेतब्बो.
इदानि थेरेन पुट्ठस्स भगवतो ब्याकरणं दस्सेन्तेहि सङ्गीतिकारकेहि– 78. “तस्स पुट्ठो वियाकासि, करवीकमधुरगिरो;
निब्बापयन्तो हदयं, हासयन्तो सदेवकं.
79. “अतीतबुद्धानं जिनानं देसितं, निकीलितं बुद्धपरम्परागतं;
पुब्बेनिवासानुगताय बुद्धिया, पकासयी लोकहितं सदेवके”ति.– वुत्तं.
तत्थ तस्स पुट्ठो वियाकासीति तेन धम्मसेनापतिना पुट्ठो हुत्वा तस्स ब्याकासि, अत्तनो अभिनीहारतो पट्ठाय अभिसम्बोधिपरियोसानं सब्बं बुद्धवंसं कथेसीति अत्थो. करवीकमधुरगिरोति करवीकसकुणस्स विय मधुरा गिरा यस्स सो करवीकमधुरगिरो, करवीकमधुरमञ्जुस्सरोति अत्थो. तत्रिदं करवीकानं मधुरस्सरता– करवीकसकुणा किर मधुररसं अम्बपक्कं मुखतुण्डकेन पहरित्वा पग्घरितं फलरसं पिवित्वा पक्खेन ताळं दत्वा विकूजमाने चतुप्पदा मदमत्ता विय लळितुं आरभन्ति, गोचरपसुतापि चतुप्पदगणा मुखगतानिपि तिणानि छड्डेत्वा तं नादं सुणन्ति, वाळमिगा खुद्दकमिगे अनुबन्धमाना उक्खित्तं पादं अनिक्खिपित्वा चित्तकता विय तिट्ठन्ति, अनुबन्धमिगापि मरणभयं हित्वा तिट्ठन्ति, आकासे पक्खन्दन्ता पक्खिनोपि पक्खे पसारेत्वा तिट्ठन्ति, उदके मच्छापि कण्णपटलं अचालेन्ता तं सद्दं सुणमाना तिट्ठन्ति. एवं मधुरस्सरा करवीका (दी. नि. अट्ठ. 2.38; म. नि. अट्ठ. 2.386). निब्बापयन्तो हदयन्ति किलेसग्गिसन्तत्तसब्बजनमानसं धम्मकथामतधाराय सीतिभावं जनयन्तोति अत्थो. हासयन्तोति तोसयन्तो. सदेवकन्ति सदेवकं लोकं. अतीतबुद्धानन्ति अतीतानं बुद्धानं. अम्हाकं भगवतो अभिनीहारस्स पुरतो पन तण्हङ्करो मेधङ्करो सरणङ्करो दीपङ्करोति चत्तारो बुद्धा एकस्मिं कप्पे निब्बत्तिंसु. तेसं अपरभागे कोण्डञ्ञादयो तेवीसति बुद्धाति सब्बे दीपङ्करादयो चतुवीसति बुद्धा इध “अतीतबुद्धा”ति अधिप्पेता, तेसं अतीतबुद्धानं. जिनानन्ति तस्सेव वेवचनं. देसितन्ति कथितं. चतुवीसतिया बुद्धानं चतुसच्चपटिसंयुत्तं धम्मकथं. निकीलितन्ति तेसं चरितं कप्पजातिगोत्तायुबोधिसावकसन्निपात-उपट्ठाकमातापितुपुत्तभरियापरिच्छेदादिकं निकीलितं नाम. बुद्धपरम्परागतन्ति दीपङ्करदसबलतो पट्ठाय याव कस्सपपरम्परतो आगतं देसितं निकीलितं वाति अत्थो. पुब्बेनिवासानुगताय बुद्धियाति एकम्पि जातिं द्वेपि जातियोति (म. नि. 1.148, 384, 421; 2.233; 3.82; पारा. 12) एवं विभत्तं पुब्बे निवुट्ठक्खन्धसन्तानसङ्खातं पुब्बेनिवासं अनुगता उपगता ताय पुब्बेनिवासानुगताय बुद्धिया, पुब्बेनिवासानुस्सतिञाणेनाति अत्थो. पकासयीति ब्याकासि. लोकहितन्ति सब्बलोकहितं बुद्धवंसं. सदेवकेति सदेवके लोकेति अत्थो. 80. अथ भगवा करुणासीतलेन हदयेन सदेवकं लोकं सवने नियोजेन्तो “पीतिपामोज्जजननन्”ति-आदिमाह. तत्थ पीतिपामोज्जजननन्ति पीतिपामोज्जकरं पीतिया पुब्बभागं पामोज्जं, पञ्चवण्णाय पीतिया जननन्ति अत्थो. सोकसल्लविनोदनन्ति सोकसङ्खातानं सल्लानं विनोदनं विद्धंसनं. सब्बसम्पत्तिपटिलाभन्ति सब्बापि देवमनुस्ससम्पत्ति-आदयो सम्पत्तियो पटिलभन्ति एतेनाति सब्बसम्पत्तिपटिलाभो, तं सब्बसम्पत्तिपटिलाभं बुद्धवंसदेसनन्ति अत्थो. चित्तीकत्वाति चित्ते कत्वा, बुद्धानुस्सतिं पुरक्खत्वाति अत्थो. सुणाथाति निसामेथ निबोधथ. मेति मम. 81. मदनिम्मदनन्ति जातिमदादीनं सब्बमदानं निम्मदनकरं. सोकनुदन्ति सोको नाम ञातिब्यसनादीहि फुट्ठस्स चित्तसन्तापो. किञ्चापि अत्थतो दोमनस्समेव होति, एवं सन्तेपि अन्तोनिज्झानलक्खणो, चेतसो परिनिज्झायनरसो, अनुसोचनपच्चुपट्ठानो, तं सोकं नुदतीति सोकनुदो, तं सोकनुदं. संसारपरिमोचनन्ति संसारबन्धनतो परिमोचनकरं. “संसारसमतिक्कमन्”तिपि पाठो, तस्स संसारसमतिक्कमकरन्ति अत्थो. सब्बदुक्खक्खयन्ति एत्थ दुक्ख-सद्दो दुक्खवेदना-दुक्खवत्थु-दुक्खारम्मण-दुक्खपच्चय-दुक्खट्ठानादीसु दिस्सति. अयञ्हि “दुक्खस्स च पहाना”ति-आदीसु (दी. नि. 1.232; म. नि. 1.383, 430; पारा. 11) दुक्खवेदनायं दिस्सति. “जातिपि दुक्खा जरापि दुक्खा”ति-आदीसु (दी. नि. 2.387; सं. नि. 5.1081) दुक्खवत्थुस्मिं. “यस्मा च खो, महालि, रूपं दुक्खं दुक्खानुपतितं दुक्खावक्कन्तन्”ति-आदीसु (सं. नि. 3.60) दुक्खारम्मणे. “दुक्खो पापस्स उच्चयो”ति-आदीसु (ध. प. 117) दुक्खपच्चये. “यावञ्चिदं, भिक्खवे, न सुकरा अक्खानेन पापुणितं याव दुक्खा निरया”ति-आदीसु (म. नि. 3.250) दुक्खट्ठाने. इध पनायं दुक्खवत्थुस्मिं दुक्खपच्चयेपि च दट्ठब्बो. तस्मा जाति-आदिसब्बदुक्खक्खयकरन्ति अत्थो (ध. स. अट्ठ. 2 आदयो). मग्गन्ति एत्थ कुसलत्थिकेहि मग्गीयति, किलेसे वा मारेन्तो गच्छतीति मग्गोति बुद्धवंसदेसना वुच्चति, तं निब्बानस्स मग्गभूतं बुद्धवंसदेसनं. सक्कच्चन्ति सक्कच्चं चित्तीकत्वा, ओहितसोता हुत्वाति अत्थो. पटिपज्जथाति अधितिट्ठथ, सुणाथाति अत्थो. अथ वा पीतिपामोज्जजननं सोकसल्लविनोदनं सब्बसम्पत्तिपटिलाभहेतुभूतं इमं बुद्धवंसदेसनं सुत्वा इदानि मदनिम्मदनादिगुणविसेसावहं सब्बदुक्खक्खयं बुद्धभावमग्गं पटिपज्जथाति सब्बेसं देवमनुस्सानं बुद्धत्तं पणिधाय उस्साहं जनेति. सेसमेत्थ उत्तानमेवाति.
इति मधुरत्थविलासिनिया बुद्धवंस-अट्ठकथाय
रतनचङ्कमनकण्डवण्णना निट्ठिता.
निट्ठिता च सब्बाकारेन अब्भन्तरनिदानस्सत्थवण्णना.