इदानि ञाणबलं दस्सेन्तो “इद्धिबलेन असमो, धम्मचक्कप्पवत्तने”ति आह. तत्थ इद्धिबलेन असमोति विकुब्बनाधिट्ठानादिना इद्धिबलेन असमो असदिसो अनुपमो. धम्मचक्कप्पवत्तनेति देसनाञाणेपि असमोति अत्थो.
इदानि “यो एवमादिगुणसमन्नागतो सत्था, सो सब्बलोकेकनायको, तं सत्थारं नमस्सथा”ति तथागतस्स पणामने नियोगदस्सनत्थं–
40. “एवं सब्बगुणूपेतं, सब्बङ्गसमुपागतं;
महामुनिं कारुणिकं, लोकनाथं नमस्सथा”ति.– वुत्तं.
तत्थ एवन्ति वुत्तप्पकारनिदस्सने निपातो. सब्बगुणूपेतन्ति एत्थ सब्बोति अयं निरवसेसवाची. गुणोति अयं गुण-सद्दो अनेकेसु अत्थेसु दिस्सति. तथा हेस– “अनुजानामि, भिक्खवे, अहतानं वत्थानं दिगुणं सङ्घाटिन्”ति (दी. नि. अट्ठ. 1.546; महाव. 348) एत्थ पटलत्थे दिस्सति. “अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ती”ति (सं. नि. 1.4) एत्थ रासत्थे. “सतगुणा दक्खिणा पाटिकङ्खितब्बा”ति (म. नि. 3.379) एत्थ आनिसंसत्थे. “अन्तं अन्तगुणं” (दी. नि. 2.377; म. नि. 1.110, 302; 2.114; 3.154, 349; खु. पा. 3.द्वत्तिंसाकार) “कयिरा मालागुणे बहू”ति (ध. प. 53) एत्थ बन्धनत्थे. “अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरिन्”ति (बु. वं. 2.29) एत्थ सम्पत्ति-अत्थे. इधापि सम्पत्ति-अत्थे दट्ठब्बो (दी. नि. अट्ठ. 1.546; म. नि. अट्ठ. 1.166; चूळनि. अट्ठ. 136). तस्मा सब्बेहि लोकियलोकुत्तरेहि गुणेहि सब्बसम्पत्तीहि उपेतं समन्नागतन्ति अत्थो. सब्बङ्गसमुपागतन्ति सब्बेहि बुद्धगुणेहि गुणङ्गेहि वा समुपागतं समन्नागतं. महामुनिन्ति अञ्ञेहि पच्चेकबुद्धादीहि मुनीहि अधिकभावतो महन्तो मुनीति वुच्चति महामुनि. कारुणिकन्ति करुणागुणयोगतो कारुणिकं. लोकनाथन्ति सब्बलोकेकनाथं, सब्बलोकेहि “अयं नो दुक्खोपतापस्स आहन्ता समेता”ति एवमासीसीयतीति अत्थो.
इदानि दसबलस्स सब्बनिपच्चाकारस्स अरहभावदस्सनत्थं–
41. “अभिवादनं थोमनञ्च, वन्दनञ्च पसंसनं;
नमस्सनञ्च पूजञ्च, सब्बं अरहसी तुवं.
42. “ये केचि लोके वन्दनेय्या, वन्दनं अरहन्ति ये;
सब्बसेट्ठो महावीर, सदिसो ते न विज्जती”ति.– वुत्तं.
तत्थ अभिवादनन्ति अञ्ञेहि अत्तनो अभिवादनकारापनं. थोमनन्ति परम्मुखतो थुति. वन्दनन्ति पणामनं. पसंसनन्ति सम्मुखतो पसंसनं. नमस्सनन्ति अञ्जलिकरणं, मनसा नमस्सनं वा. पूजनन्ति मालागन्धविलेपनादीहि पूजनञ्च. सब्बन्ति सब्बम्पि तं वुत्तप्पकारं सक्कारविसेसं तुवं अरहसि युत्तोति अत्थो. ये केचि लोके वन्दनेय्याति ये केचि लोके वन्दितब्बा वन्दनीया वन्दनं अरहन्ति. येति ये पन लोके वन्दनं अरहन्ति. इदं पन पुरिमपदस्सेव वेवचनं. सब्बसेट्ठोति सब्बेसं तेसं सेट्ठो उत्तमो, त्वं महावीर सदिसो ते लोके कोचि न विज्जतीति अत्थो.
अथ भगवति यमकपाटिहारियं दस्सेत्वा रतनचङ्कमं मापेत्वा तत्र चङ्कममाने आयस्मा सारिपुत्तो राजगहे विहरति गिज्झकूटे पब्बते पञ्चहि परिवारभिक्खुसतेहि. अथ थेरो भगवन्तं ओलोकेन्तो अद्दस कपिलपुरे आकासे रतनचङ्कमे चङ्कममानं. तेन वुत्तं–
43. “सारिपुत्तो महापञ्ञो, समाधिज्झानकोविदो;
गिज्झकूटे ठितोयेव, पस्सति लोकनायकन्”ति.– आदि.
तत्थ सारिपुत्तोति रूपसारिया नाम ब्राह्मणिया पुत्तोति सारिपुत्तो. महापञ्ञोति महतिया सोळसविधाय पञ्ञाय समन्नागतोति महापञ्ञो. समाधिज्झानकोविदोति एत्थ समाधीति चित्तं समं आदहति आरम्मणे ठपेतीति समाधि. सो तिविधो होति सवितक्कसविचारो अवितक्कविचारमत्तो अवितक्क-अविचारो समाधीति. झानन्ति पठमज्झानं दुतियज्झानं ततियज्झानं चतुत्थज्झानन्ति इमेहि पठमज्झानादीहि मेत्ताझानादीनिपि सङ्गहितानेव होन्ति, झानम्पि दुविधं होति लक्खणूपनिज्झानं आरम्मणूपनिज्झानन्ति. तत्थ अनिच्चादिलक्खणं उपनिज्झायतीति विपस्सनाञाणं “लक्खणूपनिज्झानन्”ति वुच्चति. पठमज्झानादिकं पन आरम्मणूपनिज्झानतो पच्चनीकझापनतो वा झानन्ति वुच्चति. समाधीसु च झानेसु च कोविदोति समाधिज्झानकोविदो, समाधिज्झानकुसलोति अत्थो. गिज्झकूटेति एवंनामके पब्बते ठितोयेव पस्सतीति पस्सि.
44. सुफुल्लं सालराजं वाति समवट्टक्खन्धं समुग्गतविपुलकोमलफलपल्लवङ्कुरसमलङ्कतसाखं सब्बफालिफुल्लं सालराजं विय सीलमूलं समाधिक्खन्धं पञ्ञासाखं अभिञ्ञापुप्फं विमुत्तिफलं दसबलसालराजं ओलोकेसीति एवं ओलोकपदेन सम्बन्धो. चन्दंव गगने यथाति अब्भाहिमधूमरजोराहुपसग्गविनिमुत्तं तारगणपरिवुतं सरदसमये परिपुण्णं विय रजनिकरं सब्बकिलेसतिमिरविधमनकरं वेनेय्यजनकुमुदवनविकसनकरं मुनिवररजनिकरं ओलोकेतीति अत्थो. यथाति निपातमत्तं. मज्झन्हिकेव सूरियन्ति मज्झन्हिकसमये सिरिया पटुतरकिरणमालिनं अंसुमालिनमिव विरोचमानं. नरासभन्ति नरवसभं.
45. जलन्तन्ति दद्दळ्हमानं, सरदसमयं परिपुण्णचन्दसस्सिरिकचारुवदनसोभं लक्खणानुब्यञ्जनसमलङ्कतवरसरीरं परमाय बुद्धसिरिया विरोचमानन्ति अत्थो. दीपरुक्खं वाति आरोपितदीपं दीपरुक्खमिव. तरुणसूरियंव उग्गतन्ति अभिनवोदितादिच्चमिव, सोम्मभावेन जलन्तन्ति अत्थो. सूरियस्स तरुणभावो पन उदयं पटिच्च वुच्चति. न हि चन्दस्स विय हानिवुद्धियो अत्थि. ब्यामप्पभानुरञ्जितन्ति ब्यामप्पभाय अनुरञ्जितं. धीरं पस्सति लोकनायकन्ति सब्बलोकेकधीरं पस्सति नायकन्ति अत्थो.
अथायस्मा धम्मसेनापति अतिसीतलसलिलधरनिकरपरिचुम्बितकूटे नानाविधसुरभितरुकुसुमवासितकूटे परमरुचिरचित्तकूटे गिज्झकूटे पब्बते ठत्वाव दसहि चक्कवाळसहस्सेहि आगतेहि देवब्रह्मगणेहि परिवुतं भगवन्तं अनुत्तराय बुद्धसिरिया अनोपमाय बुद्धलीळाय सब्बरतनमये चङ्कमे चङ्कममानं दिस्वा– “हन्दाहं भगवन्तं उपसङ्कमित्वा बुद्धगुणपरिदीपनं बुद्धवंसदेसनं याचेय्यन्”ति चिन्तेत्वा अत्तना सद्धिं वसमानानि पञ्च भिक्खुसतानि सन्निपातेसि. तेन वुत्तं–
46. “पञ्चन्नं भिक्खुसतानं, कतकिच्चान तादिनं;
खीणासवानं विमलानं, खणेन सन्निपातयी”ति.
तत्थ पञ्चन्नं भिक्खुसतानन्ति पञ्च भिक्खुसतानि, उपयोगत्थे सामिवचनं दट्ठब्बं. कतकिच्चानन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियभावनावसेन परिनिट्ठितसोळसकिच्चानन्ति अत्थो. खीणासवानन्ति परिक्खीणचतुरासवानं. विमलानन्ति विगतमलानं खीणासवत्ता वा विमलानं परमपरिसुद्धचित्तसन्तानानन्ति अत्थो. खणेनाति खणेयेव. सन्निपातयीति सन्निपातेसि.
इदानि तेसं भिक्खूनं सन्निपाते गमने च कारणं दस्सनत्थं–
47. “लोकप्पसादनं नाम, पाटिहीरं निदस्सयि;
अम्हेपि तत्थ गन्त्वान, वन्दिस्साम मयं जिनं.
48. “एथ सब्बे गमिस्साम, तुच्छिस्साम मयं जिनं;
कङ्खं विनोदयिस्साम, पस्सित्वा लोकनायकन्”ति.– इमा गाथायो वुत्ता.
तत्थ लोकप्पसादनं नामाति लोकस्स पसादकरणतो लोकप्पसादनं पाटिहीरं वुच्चति. “उल्लोकप्पसादनं नामातिपि पाठो, तस्स लोकविवरणपाटिहारियन्ति अत्थो. तं पन उद्धं अकनिट्ठभवनतो हेट्ठा याव अवीचि एत्थन्तरे एकालोकं कत्वा एत्थन्तरे सब्बेसम्पि सत्तानं अञ्ञमञ्ञं दस्सनकरणाधिट्ठानन्ति वुच्चति. निदस्सयीति दस्सेसि. अम्हेपीति मयम्पि. तत्थाति यत्थ भगवा, तत्थ गन्त्वानाति अत्थो. वन्दिस्सामाति मयं भगवतो पादे सिरसा वन्दिस्साम. एत्थ पन अम्हेपि, मयन्ति इमेसं द्विन्नं सद्दानं पुरिमस्स गमनकिरियाय सम्बन्धो दट्ठब्बो, पच्छिमस्स वन्दनकिरियाय. इतरथा हि पुनरुत्तिदोसतो न मुच्चति.
एथाति आगच्छथ. कङ्खं विनोदयिस्सामाति एत्थाह– खीणासवानं पन कङ्खा नाम काचिपि नत्थि, कस्मा थेरो एवमाहाति? सच्चमेवेतं, पठममग्गेनेव समुच्छेदं गता. यथाह–
“कतमे धम्मा दस्सनेन पहातब्बाति? चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा विचिकिच्छासहगतो चित्तुप्पादो अपायगमनीयो लोभो दोसो मोहो मानो तदेकट्ठा च किलेसा”ति (ध. स. 1405 थोकं विसदिसं).
न पनेसा विचिकिच्छासङ्खाता कङ्खाति, किन्तु पञ्ञत्ति-अजाननं नाम. थेरो पन भगवन्तं बुद्धवंसं पुच्छितुकामो, सो पन बुद्धानंयेव विसयो, न पच्चेकबुद्धबुद्धसावकानं, तस्मा थेरो अविसयत्ता एवमाहाति वेदितब्बं. विनोदयिस्सामाति विनोदेस्साम.
अथ खो ते भिक्खू थेरस्स वचनं सुत्वा अत्तनो अत्तनो पत्तचीवरमादाय सुवम्मिता विय महानागा पभिन्नकिलेसा छिन्नबन्धना अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसम्पन्ना तरमाना सन्निपत्तिंसु. तेन वुत्तं–
49. “साधूति ते पटिस्सुत्वा, निपका संवुतिन्द्रिया;
पत्तचीवरमादाय, तरमाना उपागमुन्”ति.
तत्थ साधूति अयं साधु-सद्दो आयाचनसम्पटिच्छनसम्पहंसनसुन्दरादीसु दिस्सति. तथा हेस– “साधु मे, भन्ते भगवा, संखित्तेन धम्मं देसेतू”ति-आदीसु (सं. नि. 4.95; 5.382; a. नि. 4.257) आयाचने दिस्सति. “साधु, भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा”ति-आदीसु (म. नि. 3.86) सम्पटिच्छने. “साधु साधु, सारिपुत्ता”ति-आदीसु (दी. नि. 3.349) सम्पहंसने.
“साधु धम्मरुचि राजा, साधु पञ्ञाणवा नरो;
साधु मित्तानमद्दुब्भो, पापस्साकरणं सुखन्”ति.–

आदीसु (जा. 2.18.101) सुन्दरे. इध सम्पटिच्छने. तस्मा साधु सुट्ठूति थेरस्स वचनं सम्पटिच्छित्वाति अत्थो (दी. नि. अट्ठ. 1.189; म. नि. अट्ठ. 1.1 सुत्तनिक्खेपवण्णना; सं. नि. अट्ठ. 1.115 अग्गिकभारद्वाजसुत्तवण्णना). निपकाति पण्डिता पञ्ञवन्ता. संवुतिन्द्रियाति इन्द्रियेसु गुत्तद्वारा, इन्द्रियसंवरसमन्नागताति अत्थो. तरमानाति तुरिता. उपागमुन्ति थेरं उपसङ्कमिंसु.

50-1. इदानि धम्मसेनापतिस्स पवत्तिं दस्सेन्तेहि सङ्गीतिकारकेहि “खीणासवेहि विमलेही”ति-आदिगाथायो वुत्ता तत्थ दन्तेहीति कायेन च चित्तेन च दन्तेहि. उत्तमे दमेति अरहत्ते, निमित्तत्थे भुम्मं दट्ठब्बं. तेहि भिक्खूहीति पञ्चहि भिक्खुसतेहि. महागणीति सीलादीहि च सङ्ख्यावसेन च महन्तो गणो अस्स अत्थीति महागणी, नानापदवसेन वा सीलादीहि गुणेहि महन्तो गणोति महागणो, महागणो अस्स अत्थीति महागणी. लळन्तो देवोव गगनेति इद्धिविलासेन विलासेन्तो देवो विय गगनतले भगवन्तं उपसङ्कमीति अत्थो.
52. इदानि “ते इत्थम्भूता उपसङ्कमिंसू”ति उपसङ्कमविधानदस्सनत्थं “उक्कासितञ्च खिपितन्”ति-आदि आरद्धं. तत्थ उक्कासितञ्चाति उक्कासितसद्दञ्च. खिपितन्ति खिपितसद्दञ्च. अज्झुपेक्खियाति उपेक्खित्वा, तं उभयं अकत्वाति अधिप्पायो. सुब्बताति सुविमलधुतगुणा. सप्पतिस्साति सहपतिस्सया, नीचवुत्तिनोति अत्थो.