33. “अब्भुतो वत नो अज्ज, उप्पज्जि लोमहंसनो;
धुवमत्थसिद्धिं लभाम, खणो नो पटिपादितो.
34. “बुद्धोति तेसं सुत्वान, पीति उप्पज्जि तावदे;
बुद्धो बुद्धोति कथयन्ता, तिट्ठन्ति पञ्जलीकता.
35. “हिङ्कारा साधुकारा च, उक्कुट्ठि सम्पहंसनं;
पजा च विविधा गगने, वत्तन्ति पञ्जलीकता.
36. “गायन्ति सेळेन्ति च वादयन्ति च, भुजानि पोथेन्ति च नच्चयन्ति च;
मुञ्चन्ति पुप्फं पन पञ्चवण्णिकं, मन्दारवं चन्दनचुण्णमिस्सितं.
37. “यथा तुय्हं महावीर, पादेसु चक्कलक्खणं;
धजवजिरपटाका, वड्ढमानङ्कुसाचितन्”ति.
तत्थ इधलोकपरलोकहितत्थं सासतीति सत्था. केतूति केतुनो अपचितिकातब्बट्ठेन केतु वियाति केतु. धजोति इन्दधजो समुस्सयट्ठेन दस्सनीयट्ठेन च तुवं धजो वियाति धजोति. अथ वा यथा हि लोके यस्स कस्सचि धजं दिस्वाव– “अयं धजो इत्थन्नामस्सा”ति धजवा धजीति पञ्ञायति, एवमेव भगवा पञ्ञानिब्बानाधिगमाय भगवन्तं दिस्वाव निब्बानाधिगमो पञ्ञायति. तेन वुत्तं– “धजो यूपो चा”ति. कूटदन्तसुत्ते वुत्तानं दानादि-आसवक्खयञाणपरियोसानानं सब्बयागानं यजनत्थाय समुस्सितो यूपो तुवन्ति अत्थो. परायनोति पटिसरणं. पतिट्ठाति यथा महापथवी सब्बपाणीनं आधारभावेन पतिट्ठा निस्सयभूता, एवं तुवम्पि पतिट्ठाभूता. दीपो चाति पदीपो. यथा चतुरङ्गे तमसि वत्तमानानं सत्तानं आरोपितो पदीपो रूपसन्दस्सनो होति. एवं अविज्जन्धकारे वत्तमानानं सत्तानं परमत्थसन्दस्सनो पदीपो तुवन्ति अत्थो. अथ वा महासमुद्दे भिन्ननावानं सत्तानं समुद्ददीपो यथा पतिट्ठा होति, एवं तुवम्पि संसारसागरे अलब्भनेय्यपतिट्ठे ओसीदन्तानं पाणीनं दीपो वियाति दीपोति अत्थो.
द्विपदुत्तमोति द्विपदानं उत्तमो द्विपदुत्तमो, एत्थ पन निद्धारणलक्खणस्स अभावतो छट्ठीसमासस्स पटिसेधो नत्थि, निद्धारणलक्खणाय छट्ठिया समासो पटिसिद्धो. सम्मासम्बुद्धो पन अपदानं द्विपदानं चतुप्पदानं बहुप्पदानं रूपीनं अरूपीनं सञ्ञीनं असञ्ञीनं नेवसञ्ञीनासञ्ञीनं उत्तमोव. कस्मा पनिध “द्विपदुत्तमो”ति वुत्तोति चे? सेट्ठतरवसेन. इमस्मिञ्हि लोके सेट्ठो नाम उप्पज्जमानो अपदचतुप्पदबहुप्पदेसुपि नुप्पज्जति. अयं द्विपदेसुयेव उप्पज्जति. कतरद्विपदेसूति? मनुस्सेसु चेव देवेसु च. मनुस्सेसु उप्पज्जमानो तिसहस्सिमहासहस्सिलोकधातु वसे कत्तुं समत्थो बुद्धो हुत्वा निब्बत्तति. देवेसु उप्पज्जमानो दससहस्सिलोकधातु वसवत्ती महाब्रह्मा हुत्वा निब्बत्तति. सो तस्स कप्पियकारको वा आरामिको वा सम्पज्जति. इति ततोपि सेट्ठतरवसेन “द्विपदुत्तमो”ति वुत्तो.
दससहस्सिलोकधातुयाति दससहस्सिसङ्खाताय लोकधातुया. महिद्धिकाति महतिया इद्धिया युत्ता, महानुभावाति अत्थो. परिवारेत्वाति भगवन्तं समन्ततो परिक्खिपित्वा. पसन्नाति सञ्जातसद्धा. नरासभन्ति नरपुङ्गवं. अहो अच्छरियन्ति एत्थ अन्धस्स पब्बतारोहनं विय निच्चं न होतीति अच्छरियं, अच्छरायोग्गन्ति वा अच्छरियं, “अहो, इदं विम्हयन्”ति अच्छरं पहरितुं युत्तन्ति अत्थो. अब्भुतन्ति अभूतपुब्बं अभूतन्ति अब्भुतं. उभयम्पेतं विम्हयावहस्साधिवचनं. लोमहंसनन्ति लोमानं उद्धग्गभावकरणं. न मेदिसं भूतपुब्बन्ति न मया ईदिसं भूतपुब्बं, अब्भुतं दिट्ठन्ति अत्थो. दिट्ठन्ति वचनं आहरित्वा गहेतब्बं. अच्छेरन्ति अच्छरियं.
सकसकम्हि भवनेति अत्तनो अत्तनो भवने. निसीदित्वानाति उपविस्स. देवताति इदं पन वचनं देवानम्पि देवधीतानम्पि साधारणवचनन्ति वेदितब्बं. हसन्तिताति ता देवता महाहसितं हसन्ति, पीतिवसं गतहदयताय मिहितमत्तं अकत्वा अट्टहासं हसन्तीति अत्थो. नभेति आकासे.
आकासट्ठाति आकासे विमानादीसु ठिता, एसेव नयो भूमट्ठेसुपि. तिणपन्थनिवासिनोति तिणग्गेसु चेव पन्थेसु च निवासिनो. पुञ्ञवन्तोति महापुञ्ञा. महिद्धिकाति महानुभावा. सङ्गीतियो पवत्तेन्तीति देवनाटकसङ्गीतियो पवत्तेन्ति, तथागतं पूजनत्थाय पयुज्जन्तीति अत्थो. अम्बरेति आकासे. अनिलञ्जसेति अनिलपथे, अम्बरस्स अनेकत्थत्ता “अनिलञ्जसे”ति वुत्तं, पुरिमस्सेव वेवचनं. चम्मनद्धानीति चम्मविनद्धानि. अयमेव वा पाठो, देवदुन्दुभियोति अत्थो. वादेन्तीति वादयन्ति देवता.
सङ्खाति धमनसङ्खा. पणवाति तनुमज्झतुरियविसेसा. Þiº¹im±ti तिणवाखुद्दकभेरियो वुच्चन्ति. वज्जन्तीति वादयन्ति. अब्भुतो वत नोति अच्छरियो वत नु. उप्पज्जीति उप्पन्नो. लोमहंसनोति लोमहंसनकरो. धुवन्ति यस्मा पन अब्भुतो अयं सत्था लोके उप्पन्नो, तस्मा धुवं अवस्सं अत्थसिद्धिं लभामाति अधिप्पायो. लभामाति लभिस्साम. खणोति अट्ठक्खणविरहितो नवमो खणोति अत्थो. नोति अम्हाकं. पटिपादितोति पटिलद्धो.
बुद्धोति तेसं सुत्वानाति बुद्धोति इदं वचनं सुत्वा तेसं देवानं पञ्चवण्णा पीति उदपादीति अत्थो. तावदेति तस्मिं काले. हिङ्काराति हिङ्कारसद्दा, हिंहिन्ति यक्खादयो पहट्ठकाले करोन्ति. साधुकाराति साधुकारसद्दा च पवत्तन्ति. उक्कुट्ठीति उक्कुट्ठिसद्दो च उन्नादसद्दो चाति अत्थो. पजाति देवादयो अधिप्पेता. केचि “पटाका विविधा गगने वत्तन्ती”ति पठन्ति. गायन्तीति बुद्धगुणपटिसंयुत्तं गीतं गायन्ति.
सेळेन्तीति मुखेन सेळितसद्दं करोन्ति. वादयन्तीति महती विपञ्चिकामकरमुखादयो वीणा च तुरियानि च तथागतस्स पूजनत्थाय वादेन्ति पयोजेन्ति. भुजानि पोथेन्तीति भुजे अप्फोटेन्ति. लिङ्गविपरियासो दट्ठब्बो. नच्चन्ति चाति अञ्ञे च नच्चापेन्ति सयञ्च नच्चन्ति.
यथा तुय्हं महावीर, पादेसु चक्कलक्खणन्ति एत्थ येन पकारेन यथा. महावीरियेन योगतो महावीरो. पादेसु चक्कलक्खणन्ति तव उभोसु पादतलेसु सहस्सारं सनेमिकं सनाभिकं सब्बाकारपरिपूरं चक्कलक्खणं सोभतीति अत्थो. चक्क-सद्दो पनायं सम्पत्तिरथङ्ग-इरियापथदानरतनधम्मखुरचक्कलक्खणादीसु दिस्सति. “चत्तारिमानि, भिक्खवे, चक्कानि येहि समन्नागतानं देवमनुस्सानन्”ति-आदीसु (a. नि. 4.31) सम्पत्तियं दिस्सति. “चक्कंव वहतो पदन्”ति-आदीसु (ध. प. 1) रथङ्गे. “चतुचक्कं नवद्वारन्”ति-आदीसु (सं. नि. 1.29) इरियापथे. “ददं भुञ्ज च मा च पमादो, चक्कं वत्तय सब्बपाणिनन्”ति (जा. 1.7.149) एत्थ दाने. “दिब्बं चक्करतनं पातुभूतन्”ति (दी. नि. 2.243; 3.85; म. नि. 3.256) एत्थ रतनचक्के. “मया पवत्तितं चक्कन्”ति (सु. नि. 562; बु. वं. 28.17) एत्थ पन धम्मचक्के. “इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके”ति (जा. 1.1.104; 1.5.103) एत्थ खुरचक्के, पहरणचक्केति अत्थो. “पादतलेसु चक्कानि जातानी”ति (दी. नि. 2.35; 3.200, 204; म. नि. 2.386) एत्थ लक्खणे. इधापि लक्खणचक्के दट्ठब्बो (म. नि. अट्ठ. 1.148; a. नि. अट्ठ. 1.1.187; 2.4.8; पटि. म. अट्ठ. 2.2.44). धजवजिरपटाका, वड्ढमानङ्कुसाचितन्ति धजेन च वजिरेन च पटाकाय च वड्ढमानेन च अङ्कुसेन च आचितं अलङ्कतं परिवारितं पादेसु चक्कलक्खणन्ति अत्थो. चक्कलक्खणे पन गहिते सेसलक्खणानि गहितानेव होन्ति. तथा असीति अनुब्यञ्जनानि ब्यामप्पभा च. तस्मा तेहि द्वत्तिंसमहापुरिसलक्खणासीति-अनुब्यञ्जनब्यामप्पभाहि समलङ्कतो भगवतो कायो सब्बफालिफुल्लो विय पारिच्छत्तको विकसितपदुमं विय कमलवनं विविधरतनविचित्तं विय नवकनकतोरणं तारामरीचिविराजितमिव गगनतलं इतो चितो च विधावमाना विप्फन्दमाना छब्बण्णबुद्धरस्मियो मुञ्चमानो अतिविय सोभति.
इदानि भगवतो रूपकायधम्मकायसम्पत्तिदस्सनत्थं–
38. “रूपे सीले समाधिम्हि, पञ्ञाय च असादिसो;
विमुत्तिया असमसमो, धम्मचक्कप्पवत्तने”ति.– अयं गाथा वुत्ता.
तत्थ रूपेति अयं रूप-सद्दो खन्धभवनिमित्तपच्चयसरीरवण्णसण्ठानादीसु दिस्सति. यथाह– “यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नन्”ति (म. नि. 1.361; 3.86, 89; विभ. 2; महाव. 22) एत्थ रूपक्खन्धे दिस्सति. “रूपूपपत्तिया मग्गं भावेती”ति (ध. स. 160-161; विभ. 624) एत्थ रूपभवे. “अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सती”ति (दी. नि. 3.338; म. नि. 2.249; a. नि. 1.435-442; ध. स. 204-205) एत्थ कसिणनिमित्ते. “सरूपा, भिक्खवे, उप्पज्जन्ति पापका अकुसला धम्मा नो अरूपा”ति (a. नि. 2.83) एत्थ पच्चये. “आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती”ति (म. नि. 1.306) एत्थ सरीरे. “चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणन्”ति (म. नि. 1.204, 400; 3.421, 425-426; सं. नि. 4.60; कथा. 465) एत्थ वण्णे. “रूपप्पमाणो रूपप्पसन्नो”ति (a. नि. 4.65) एत्थ सण्ठाने. इधापि सण्ठाने दट्ठब्बो (a. नि. अट्ठ. 1.1.1 रूपादिवग्गवण्णना). सीलेति चतुब्बिधे सीले. समाधिम्हीति तिविधेपि समाधिम्हि. पञ्ञायाति लोकियलोकुत्तराय पञ्ञाय. असादिसोति असदिसो अनुपमो. विमुत्तियाति फलविमुत्तिया असमसमोति असमा अतीता बुद्धा तेहि असमेहि बुद्धेहि सीलादीहि समोति असमसमो. एत्तावता भगवतो रूपकायसम्पत्ति दस्सिता.
इदानि भगवतो कायबलादिं दस्सेतुं–
39. “दसनागबलं काये, तुय्हं पाकतिकं बलं;
इद्धिबलेन असमो, धम्मचक्कप्पवत्तने”ति.– वुत्तं.
तत्थ दसनागबलन्ति दसछद्दन्तनागबलं. दुविधञ्हि तथागतस्स बलं– कायबलं, ञाणबलञ्चाति. तत्थ कायबलं हत्थिकुलानुसारेन वेदितब्बं. कथं?
“काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;
गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा”ति.(म. नि. अट्ठ. 1.148; सं. नि. अट्ठ. 2.2.22; a. नि. अट्ठ. 3.10.21; दी. नि. अट्ठ. 2.198; विभ. अट्ठ. 760; उदा. अट्ठ. 75; चूळनि. अट्ठ. 81; पटि. म. अट्ठ. 2.2.44)–

इमानि दस हत्थिकुलानि वेदितब्बानि. काळावकोति पकतिहत्थिकुलं. यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकस्स हत्थिनो बलं. यं दसन्नं काळावकानं बलं, तं एकस्स गङ्गेय्यस्साति एतेनेव उपायेन याव छद्दन्तबलं नेतब्बन्ति. यं दसन्नं छद्दन्तानं बलं, तं एकस्स तथागतस्स बलं, नारायनबलं वजिरबलन्ति इदमेव वुच्चति. तदेतं पकतिहत्थिगणनाय हत्थिकोटिसहस्सानं बलं, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स पकतिकायबलं, ञाणबलं पन अप्पमेय्यं दसबलञाणं चतुवेसारज्जञाणं अट्ठसु परिसासु अकम्पनञाणं चतुयोनिपरिच्छेदकञाणं पञ्चगतिपरिच्छेदकञाणं चुद्दस बुद्धञाणानीति एवमादिकं ञाणबलं. इध पन कायबलं अधिप्पेतं. काये, तुय्हं पाकतिकं बलन्ति तञ्च पन तव काये पाकतिकबलन्ति अत्थो. तस्मा “दसनागबलन्”ति दसछद्दन्तनागबलन्ति अत्थो.