तत्थ विपिट्ठिकत्वानाति पिट्ठितो कत्वा, छड्डेत्वा विजहित्वाति अत्थो सुखञ्च दुक्खन्ति कायिकं सातासातं. सोमनस्सदोमनस्सन्ति चेतसिकं सातासातं. उपेक्खन्ति चतुत्थज्झानुपेक्खं. समथन्ति चतुत्थज्झानसमाधिं एव. विसुद्धन्ति पञ्चनीवरणवितक्कविचारपीतिसुखसङ्खातेहि नवहि पच्चनीकधम्मेहि विमुत्तत्ता अतिसुद्धं, निद्धन्तसुवण्णमिव विगतूपक्किलेसन्ति अत्थो.
अयं पन योजना– विपिट्ठिकत्वान सुखञ्च दुक्खञ्च पुब्बेव, पठमज्झानूपचारेयेव दुक्खं ततियज्झानूपचारेयेव सुखन्ति अधिप्पायो. पुन आदितो वुत्तं च-कारं परतो नेत्वा “सोमनस्सं दोमनस्सञ्च विपिट्ठिकत्वान पुब्बेवा”ति अधिकारो. तेन सोमनस्सं चतुत्थज्झानूपचारे, दोमनस्सञ्च दुतियज्झानूपचारेयेवाति दीपेति. एतानि हि एतेसं परियायतो पहानट्ठानानि. निप्परियायतो पन दुक्खस्स पठमज्झानं, दोमनस्सस्स दुतियज्झानं, सुखस्स ततियज्झानं, सोमनस्सस्स चतुत्थज्झानं पहानट्ठानं. यथाह– “पठमं झानं उपसम्पज्ज विहरति एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती”ति-आदिकं (सं. नि. 5.510) सब्बं अट्ठसालिनिया धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. 165) वुत्तं. यथा पुब्बेवाति तीसु पठमज्झानादीसु दुक्खदोमनस्ससुखानि विपिट्ठिकत्वा एवमेत्थ चतुत्थज्झाने सोमनस्सं विपिट्ठिकत्वा इमाय पटिपदाय लद्धानुपेक्खं समथं विसुद्धं एको चरेति. सेसं वुत्तनयमेवाति.

विपिट्ठिगाथावण्णना निट्ठिता.

124. आरद्धवीरियोति का उप्पत्ति? अञ्ञतरो किर पच्चन्तराजा सहस्सयोधबलकायो रज्जेन खुद्दको, पञ्ञाय महन्तो अहोसि. सो एकदिवसं “किञ्चापि अहं खुद्दको रज्जेन, पञ्ञवता पन सक्का सकलजम्बुदीपं गहेतुन्”ति चिन्तेत्वा सामन्तरञ्ञो दूतं पाहेसि– “सत्ताहब्भन्तरे मे रज्जं वा देतु युद्धं वा”ति. ततो सो अत्तनो अमच्चे सन्निपातापेत्वा आह– “मया तुम्हे अनापुच्छायेव साहसं कम्मं कतं, अमुकस्स रञ्ञो एवं पेसितं, किं कातब्बन्”ति? ते आहंसु– “सक्का, महाराज, सो दूतो निवत्तेतुन्”ति. “न सक्का, गतो भविस्सती”ति. “यदि एवं विनासितम्हा तया, तेन हि दुक्खं अञ्ञस्स सत्थेन मरितुं, हन्द, मयं अञ्ञमञ्ञं पहरित्वा मराम, अत्तानं पहरित्वा मराम, उब्बन्धाम, विसं खादामा”ति. एवं एतेसु एकमेको मरणमेव संवण्णेति. ततो राजा “किं मे इमेहि, अत्थि, भणे, मय्हं योधा”ति आह. अथ “अहं महाराज योधो, अहं महाराज योधो”ति योधसहस्सं उट्ठहि.
राजा “एते उपपरिक्खिस्सामी”ति महन्तं चितकं सज्जापेत्वा आह– “मया, भणे, इदं साहसं कतं, तं मे अमच्चा पटिक्कोसन्ति, स्वाहं चितकं पविसिस्सामि. को मया सद्धिं पविसिस्सति, केन मय्हं जीवितं परिच्चत्तन्”ति? एवं वुत्ते पञ्चसता योधा उट्ठहिंसु “मयं, महाराज, पविसिस्सामा”ति. ततो राजा इतरे पञ्चसते आह– “तुम्हे दानि, ताता, किं करिस्सथा”ति? ते आहंसु– “नायं, महाराज, पुरिसकारो, इत्थिचरिया एसा, अपिच महाराजेन पटिरञ्ञो दूतो पेसितो, ते मयं तेन रञ्ञा सद्धिं युज्झित्वा मरिस्सामा”ति. ततो राजा “परिच्चत्तं तुम्हेहि मम जीवितन्”ति चतुरङ्गिनिं सेनं सन्नय्हित्वा तेन योधसहस्सेन परिवुतो गन्त्वा रज्जसीमाय निसीदि.
सोपि पटिराजा तं पवत्तिं सुत्वा “अरे, सो खुद्दकराजा मम दासस्सापि नप्पहोती”ति दुस्सित्वा सब्बं बलकायं आदाय युज्झितुं निक्खमि. खुद्दकराजा तं अब्भुय्यातं दिस्वा बलकायं आह– “ताता, तुम्हे न बहुका, सब्बे सम्पिण्डित्वा असिचम्मं गहेत्वा सीघं इमस्स रञ्ञो पुरतो उजुकं एव गच्छथा”ति. ते तथा अकंसु. अथस्स सा सेना द्विधा भिन्दित्वा अन्तरमदासि. ते तं राजानं जीवग्गाहं गहेत्वा अत्तनो रञ्ञो “तं मारेस्सामी”ति आगच्छन्तस्स अदंसु. पटिराजा तं अभयं याचि. राजा तस्स अभयं दत्वा सपथं कारापेत्वा अत्तनो वसे कत्वा तेन सह अञ्ञं राजानं अब्भुग्गन्त्वा तस्स रज्जसीमाय ठत्वा पेसेसि– “रज्जं वा मे देतु युद्धं वा”ति. सो “अहं एकयुद्धम्पि न सहामी”ति रज्जं निय्यादेसि. एतेनुपायेन सब्बे राजानो गहेत्वा अन्ते बाराणसिराजानम्पि अग्गहेसि.
सो एकसतराजपरिवुतो सकलजम्बुदीपरज्जं अनुसासन्तो चिन्तेसि– “अहं पुब्बे खुद्दको अहोसिं, सोम्हि इदानि अत्तनो ञाणसम्पत्तिया सकलजम्बुदीपमण्डलस्स इस्सरो राजा जातो. तं खो पन मे ञाणं लोकियवीरियसम्पयुत्तं, नेव निब्बिदाय न विरागाय संवत्तति, यंनूनाहं इमिना ञाणेन लोकुत्तरधम्मं गवेसेय्यन्”ति. ततो बाराणसिरञ्ञो रज्जं दत्वा पुत्तदारञ्च सकजनपदेयेव ठपेत्वा सब्बं पहाय पब्बजित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा अत्तनो वीरियसम्पत्तिं दीपेन्तो इमं उदानगाथं अभासि.
तत्थ आरद्धं वीरियं अस्साति आरद्धवीरियो. एतेन अत्तनो महावीरियतं दस्सेति. परमत्थो वुच्चति निब्बानं, परमत्थस्स पत्ति परमत्थपत्ति, तस्सा परमत्थपत्तिया. एतेन वीरियारम्भेन पत्तब्बं फलं दस्सेति. अलीनचित्तोति एतेन वीरियूपत्थम्भानं चित्तचेतसिकानं अलीनतं दस्सेति. अकुसीतवुत्तीति एतेन ठानचङ्कमादीसु कायस्स अनवसीदनं दस्सेति. दळ्हनिक्कमोति एतेन “कामं तचो च न्हारु चा”ति (म. नि. 2.184; a. नि. 2.5; महानि. 196) एवं पवत्तं पदहनवीरियं दस्सेति, यं तं अनुपुब्बसिक्खादीसु पदहन्तो “कायेन चेव परमत्थसच्चं सच्छिकरोती”ति वुच्चति. अथ वा एतेन मग्गसम्पयुत्तं वीरियं दस्सेति. तम्पि दळ्हञ्च भावनापारिपूरिगतत्ता, निक्कमो च सब्बसो पटिपक्खा निक्खन्तत्ता, तस्मा तंसमङ्गीपुग्गलोपि दळ्हो निक्कमो अस्साति “दळ्हनिक्कमो”ति वुच्चति. थामबलूपपन्नोति मग्गक्खणे कायथामेन च ञाणबलेन च उपपन्नो. अथ वा थामभूतेन बलेन उपपन्नो, थिरञाणबलूपपन्नोति वुत्तं होति. एतेन तस्स वीरियस्स विपस्सनाञाणसम्पयोगं दीपेन्तो योगपधानभावं साधेति. पुब्बभागमज्झिम-उक्कट्ठवीरियवसेन वा तयोपि पादा योजेतब्बा. सेसं वुत्तनयमेवाति.

आरद्धवीरियगाथावण्णना निट्ठिता.

125. पटिसल्लानन्ति का उप्पत्ति? इमिस्सा गाथाय आवरणगाथाय विय उप्पत्ति, नत्थि कोचि विसेसो. अत्थवण्णनाय पनस्सा पटिसल्लानन्ति तेहि तेहि सत्तसङ्खारेहि पटिनिवत्तित्वा सल्लानं, एकमन्तसेविता एकीभावो कायविवेकोति अत्थो. झानन्ति पच्चनीकझापनतो आरम्मणलक्खणूपनिज्झानतो च चित्तविवेको वुच्चति. तत्थ अट्ठ समापत्तियो नीवरणादिपच्चनीकझापनतो कसिणादि-आरम्मणूपनिज्झानतो च “झानन्”ति वुच्चति. विपस्सनामग्गफलानि सत्तसञ्ञादिपच्चनीकझापनतो लक्खणूपनिज्झानतो च “झानन्”i वुच्चति. इध पन आरम्मणूपनिज्झानमेव अधिप्पेतं. एवमेतं पटिसल्लानञ्च झानञ्च अरिञ्चमानो अजहमानो अनिस्सज्जमानो. धम्मेसूति विपस्सनूपगेसु पञ्चक्खन्धादिधम्मेसु. निच्चन्ति सततं समितं अब्बोकिण्णं. अनुधम्मचारीति ते धम्मे आरब्भ पवत्तनेन अनुगतं विपस्सनाधम्मं चरमानो. अथ वा धम्मेसूति एत्थ धम्माति नवलोकुत्तरधम्मा, तेसं धम्मानं अनुलोमो धम्मोति अनुधम्मो, विपस्सनायेतं अधिवचनं. तत्थ “धम्मानं निच्चं अनुधम्मचारी”ति वत्तब्बे गाथाबन्धसुखत्थं विभत्तिब्यत्तयेन “धम्मेसू”ति वुत्तं सिया. आदीनवं सम्मसिता भवेसूति ताय अनुधम्मचारितासङ्खाताय विपस्सनाय अनिच्चाकारादिदोसं तीसु भवेसु समनुपस्सन्तो एवं इमाय कायचित्तविवेकसिखापत्तविपस्सनासङ्खाताय पटिपदाय अधिगतोति वत्तब्बो एको चरेति एवं योजना वेदितब्बा.

पटिसल्लानगाथावण्णना निट्ठिता.

126. तण्हक्खयन्ति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा महच्चराजानुभावेन नगरं पदक्खिणं करोति. तस्स सरीरसोभाय आवज्जितहदया सत्ता पुरतो गच्छन्तापि निवत्तित्वा तमेव उल्लोकेन्ति, पच्छतो गच्छन्तापि, उभोहि पस्सेहि गच्छन्तापि. पकतिया एव हि बुद्धदस्सने पुण्णचन्दसमुद्दराजदस्सने च अतित्तो लोको. अथ अञ्ञतरा कुटुम्बियभरियापि उपरिपासादगता सीहपञ्जरं विवरित्वा ओलोकयमाना अट्ठासि. राजा तं दिस्वा पटिबद्धचित्तो हुत्वा अमच्चं आणापेसि– “जानाहि ताव, भणे, ‘अयं इत्थी ससामिका वा असामिका वा”’ति? सो ञत्वा “ससामिका, देवा”ति आरोचेसि. अथ राजा चिन्तेसि– “इमा वीसतिसहस्सनाटकित्थियो देवच्छरायो विय मं एव एकं अभिरमापेन्ति, सो दानाहं एतापि अतुस्सित्वा परस्स इत्थिया तण्हं उप्पादेसिं. सा उप्पन्ना अपायमेव आकड्ढती”ति तण्हाय आदीनवं दिस्वा “हन्द, नं निग्गण्हामी”ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.
तत्थ तण्हक्खयन्ति निब्बानं, एवं दिट्ठादीनवाय वा तण्हाय अप्पवत्तिं. अप्पमत्तोति सातच्चकारी, सक्कच्चकारी. अनेळमूगोति अलालामुखो. अथ वा अनेळो च अमूगो च, पण्डितो ब्यत्तोति वुत्तं होति. हितसुखसम्पापकं सुतमस्स अत्थीति सुतवा, आगमसम्पन्नोति वुत्तं होति. सतीमाति चिरकतादीनं अनुस्सरिता. सङ्खातधम्मोति धम्मूपपरिक्खाय परिञ्ञातधम्मो. नियतोति अरियमग्गेन नियतभावप्पत्तो. पधानवाति सम्मप्पधानवीरियसम्पन्नो. उप्पटिपाटिया एस पाठो योजेतब्बो. एवमेव तेहि अप्पमादादीहि समन्नागतो नियामसम्पापकेन पधानेन पधानवा, तेन पधानेन सम्पत्तनियामतो नियतो, ततो अरहत्तप्पत्तिया सङ्खातधम्मो. अरहा हि पुन सङ्खातब्बाभावतो “सङ्खातधम्मो”ति वुच्चति. यथाह– “ये च सङ्खातधम्मासे, ये च सेखा पुथू इधा”ति (सु. नि. 1044; चूळनि. अजितमाणवपुच्छानिद्देस 7). सेसं वुत्तनयमेवाति.

तण्हक्खयगाथावण्णना निट्ठिता.

127. सीहोवाति का उप्पत्ति? अञ्ञतरस्स किर बाराणसिरञ्ञो दूरे उय्यानं होति, सो पगेव उट्ठाय उय्यानं गच्छन्तो अन्तरामग्गे याना ओरुय्ह उदकट्ठानं उपगतो “मुखं धोविस्सामी”ति. तस्मिञ्च पदेसे सीही सीहपोतकं जनेत्वा गोचराय गता. राजपुरिसो तं दिस्वा “सीहपोतको, देवा”ति आरोचेसि. राजा “सीहो किर कस्सचि न भायती”ति तं उपपरिक्खितुं भेरि-आदीनि आकोटापेसि, सीहपोतको तं सद्दं सुत्वापि तथेव सयि. अथ यावततियं आकोटापेसि. सो ततियवारे सीसं उक्खिपित्वा सब्बं परिसं ओलोकेत्वा तथेव सयि. अथ राजा “यावस्स माता नागच्छति, ताव गच्छामा”ति वत्वा गच्छन्तो चिन्तेसि– “तदहुजातोपि सीहपोतको न सन्तसति न भायति, कुदास्सु नामाहम्पि तण्हादिट्ठिपरितासं छड्डेत्वा न सन्तसेय्यं न भायेय्यन्”ति? सो तं आरम्मणं गहेत्वा गच्छन्तो पुन केवट्टेहि मच्छे गहेत्वा साखासु बन्धित्वा पसारिते जाले वातं असङ्गंयेव गच्छमानं दिस्वा तस्मिं निमित्तं अग्गहेसि– “कुदास्सु नामाहम्पि तण्हादिट्ठिमोहजालं फालेत्वा एवं असज्जमानो गच्छेय्यन्”ति?
अथ उय्यानं गन्त्वा सिलापट्टपोक्खरणिया तीरे निसिन्नो वातब्भाहतानि पदुमानि ओनमित्वा उदकं फुसित्वा वातविगमे पुन यथाठाने ठितानि उदकेन अनुपलित्तानि दिस्वा तस्मिं निमित्तं अग्गहेसि– “कुदास्सु नामाहम्पि यथा एतानि उदके जातानि उदकेन अनुपलित्तानि तिट्ठन्ति. एवं लोके जातो लोकेन अनुपलित्तो तिट्ठेय्यन्”ति. सो पुनप्पुनं “यथा सीहो वातो पदुमानि, एवं असन्तसन्तेन असज्जमानेन अनुपलित्तेन भवितब्बन्”ति चिन्तेत्वा रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.