दिट्ठीविसूकगाथावण्णना निट्ठिता.

112. निल्लोलुपोति का उप्पत्ति? बाराणसिरञ्ञो किर सूदो अन्तरभत्तं पचित्वा उपनामेसि मनुञ्ञदस्सनं सादुरसं “अप्पेव नाम मे राजा धनमनुप्पादेय्या”ति. तं रञ्ञो गन्धेनेव भोत्तुकम्यतं जनेसि, मुखे खेळं उप्पादेति. पठमकबळे पन मुखे पक्खित्तमत्ते सत्तरसहरणिसहस्सानि अमतेनेव फुसितानि अहेसुं. सूदो “इदानि मे दस्सति, इदानि मे दस्सती”ति चिन्तेसि. राजापि “सक्कारारहो सूदो”ति चिन्तेसि, “रसं सायित्वा पन सक्करोन्तं मं पापको कित्तिसद्दो अब्भुग्गच्छेय्य ‘लोलो अयं राजा रसगरुको”’ति न किञ्चि अभणि. एवं याव भोजनपरियोसानं, ताव सूदो “इदानि दस्सति, इदानि दस्सती”ति चिन्तेसि. राजापि अवण्णभयेन न किञ्चि अभणि. ततो सूदो “नत्थि मञ्ञे इमस्स रञ्ञो जिव्हाविञ्ञाणन्”ति. दुतियदिवसे असादुरसं उपनामेसि. राजा भुञ्जन्तो “निग्गहारहो वत, भो, अज्ज सूदो”ति जानन्तोपि पुब्बे विय पच्चवेक्खित्वा अवण्णभयेन न किञ्चि अभणि. ततो सूदो “राजा नेव सुन्दरं नासुन्दरं जानाती”ति चिन्तेत्वा सब्बं परिब्बयं अत्तनाव गहेत्वा किञ्चिदेव पचित्वा रञ्ञो देति. राजा “अहो वत लोभो, अहं नाम वीसति नगरसहस्सानि भुञ्जन्तो इमस्स लोभेन भत्तमत्तम्पि न लभामी”ति निब्बिज्जित्वा रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. पुरिमनयेनेव इमं गाथं अभासि.
तत्थ निल्लोलुपोति अलोलुपो. यो हि रसतण्हाभिभूतो होति, सो भुसं लुप्पति पुनप्पुनं लुप्पति, तेन “लोलुपो”ति वुच्चति. तस्मा एस तं पटिक्खिपन्तो “निल्लोलुपो”ति आह. निक्कुहोति एत्थ किञ्चापि यस्स तिविधं कुहनवत्थु नत्थि, सो “निक्कुहो”ति वुच्चति. इमिस्सा पन गाथाय मनुञ्ञभोजनादीसु विम्हयमनापज्जनतो निक्कुहोति अयमधिप्पायो. निप्पिपासोति एत्थ पातुमिच्छा पिपासा, तस्सा अभावेन निप्पिपासो, सादुरसलोभेन भोत्तुकम्यताविरहितोति अत्थो. निम्मक्खोति एत्थ परगुणविनासनलक्खणो मक्खो, तस्स अभावेन निम्मक्खो. अत्तनो गिहिकाले सूदस्स गुणमक्खनाभावं सन्धायाह. निद्धन्तकसावमोहोति एत्थ रागादयो तयो कायदुच्चरितादीनि च तीणीति छ धम्मा यथासम्भवं अप्पसन्नट्ठेन सकभावं विजहापेत्वा परभावं गण्हापनट्ठेन कसटट्ठेन च “कसावा”ति वेदितब्बा. यथाह–
“तत्थ कतमे तयो कसावा? रागकसावो, दोसकसावो, मोहकसावो. इमे तयो कसावा. तत्थ कतमे अपरेपि तयो कसावा? कायकसावो, वचीकसावो, मनोकसावो”ति (विभ. 924).
तेसु मोहं ठपेत्वा पञ्चन्नं कसावानं तेसञ्च सब्बेसं मूलभूतस्स मोहस्स निद्धन्तत्ता निद्धन्तकसावमोहो. तिण्णं एव वा कायवचीमनोकसावानं मोहस्स च निद्धन्तत्ता निद्धन्तकसावमोहो. इतरेसु निल्लोलुपतादीहि रागकसावस्स, निम्मक्खताय दोसकसावस्स निद्धन्तभावो सिद्धो एव. निरासयोति नित्तण्हो. सब्बलोके भवित्वाति सकललोके, तीसु भवेसु द्वादससु वा आयतनेसु भवविभवतण्हाविरहितो हुत्वाति अत्थो. सेसं वुत्तनयेनेव वेदितब्बं. अथ वा तयोपि पादे वत्वा एको चरेति एको चरितुं सक्कुणेय्याति एवम्पेत्थ सम्बन्धो कातब्बो.

निल्लोलुपगाथावण्णना निट्ठिता.

113. पापं सहायन्ति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा महच्चराजानुभावेन नगरं पदक्खिणं करोन्तो मनुस्से कोट्ठागारतो पुराणधञ्ञादीनि बहिद्धा नीहरन्ते दिस्वा “किं, भणे, इदन्”ति अमच्चे पुच्छि. अमच्चा “इदानि, महाराज, नवधञ्ञादीनि उप्पज्जिस्सन्ति, तेसं ओकासं कातुं इमे मनुस्सा पुराणधञ्ञादीनि छड्डेन्ती”ति आहंसु. राजा “किं, भणे, इत्थागारबलकायादीनं वत्तं परिपुण्णन्”ति आह. “आम, महाराज, परिपुण्णन्”ति. “तेन हि, भणे, दानसालं कारेथ, दानं दस्सामि, मा इमानि धञ्ञानि अनुपकारानि विनस्सन्तू”ति. ततो नं अञ्ञतरो दिट्ठिगतिको अमच्चो “महाराज, नत्थि दिन्नन्”ति आरब्भ याव “बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ती”ति वत्वा निवारेसि. राजा दुतियम्पि ततियम्पि कोट्ठागारे विलुम्पन्ते दिस्वा तथेव आणापेसि. सोपि ततियम्पि नं “महाराज, दत्तुपञ्ञत्तं यदिदं दानन्”ति-आदीनि वत्वा निवारेसि. सो “अरे, अहं अत्तनो सन्तकम्पि न लभामि दातुं, किं मे इमेहि पापसहायेही”ति निब्बिन्नो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. तञ्च पापसहायं गरहन्तो इमं उदानगाथमाह.
तस्सायं सङ्खेपत्थो– य्वायं दसवत्थुकाय पापदिट्ठिया समन्नागतत्ता पापो, परेसम्पि अनत्थं पस्सतीति अनत्थदस्सी, कायदुच्चरितादिम्हि च विसमे निविट्ठो, तं अत्थकामो कुलपुत्तो पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं. सयं न सेवेति अत्तनो वसेन तं न सेवेय्य. यदि पन परस्स वसो होति, किं सक्का कातुन्ति वुत्तं होति. पसुतन्ति पसटं, दिट्ठिवसेन तत्थ तत्थ लग्गन्ति अत्थो. पमत्तन्ति कामगुणेसु वोस्सट्ठचित्तं, कुसलभावनारहितं वा. तं एवरूपं सहायं न सेवे न भजे न पयिरुपासे, अञ्ञदत्थु एको चरे खग्गविसाणकप्पोति.

पापसहायगाथावण्णना निट्ठिता.

114. बहुस्सुतन्ति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने अट्ठ पच्चेकबोधिसत्ता पब्बजित्वा गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्नाति-आदि सब्बं अनवज्जभोजीगाथाय वुत्तसदिसमेव. अयं पन विसेसो– पच्चेकबुद्धे निसीदापेत्वा राजा आह– “के तुम्हे”ति? ते आहंसु– “मयं, महाराज, बहुस्सुता नामा”ति. राजा “अहं सुतब्रह्मदत्तो नाम, सुतेन तित्तिं न गच्छामि, हन्द, नेसं सन्तिके विचित्रनयधम्मदेसनं सोस्सामी”ति अत्तमनो दक्खिणोदकं दत्वा परिविसित्वा भत्तकिच्चपरियोसाने सङ्घत्थेरस्स सन्तिके निसीदित्वा “धम्मकथं, भन्ते, कथेथा”ति आह. सो “सुखितो होतु, महाराज, रागक्खयो होतू”ति वत्वा उट्ठितो. राजा “अयं न बहुस्सुतो, दुतियो बहुस्सुतो भविस्सति, स्वे तस्स विचित्रधम्मदेसनं सोस्सामी”ति स्वातनाय निमन्तेसि. एवं याव सब्बेसं पटिपाटि गच्छति, ताव निमन्तेसि, ते सब्बेपि “दोसक्खयो होतु, मोहक्खयो, गतिक्खयो, भवक्खयो, वट्टक्खयो, उपधिक्खयो, तण्हक्खयो होतू”ति एवं एकेकपदं विसेसेत्वा सेसं पठमसदिसमेव वत्वा उट्ठहिंसु.
ततो राजा– “इमे ‘बहुस्सुता मयन्’ति भणन्ति, न च तेसं विचित्रकथा, किमेतेहि वुत्तन्”ति तेसं वचनत्थं उपपरिक्खितुमारद्धो. अथ “रागक्खयो होतू”ति उपपरिक्खन्तो “रागे खीणे दोसोपि मोहोपि अञ्ञतरञ्ञतरेपि किलेसा खीणा होन्ती”ति ञत्वा अत्तमनो अहोसि “निप्परियायबहुस्सुता इमे समणा. यथापि हि पुरिसेन महापथविं वा आकासं वा अङ्गुलिया निद्दिसन्तेन न अङ्गुलिमत्तोव पदेसो निद्दिट्ठो होति. अपि च खो पन सकलपथवी आकासा एव निद्दिट्ठा होन्ति. एवं इमेहि एकेकं अत्थं निद्दिसन्तेहि अपरिमाणा अत्था निद्दिट्ठा होन्ती”ति. ततो सो “कुदास्सु नामाहम्पि एवं बहुस्सुतो भविस्सामी”ति तथारूपं बहुस्सुतभावं पत्थेन्तो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथमभासि.
तत्थायं सङ्खेपत्थो– बहुस्सुतन्ति दुविधो बहुस्सुतो तीसु पिटकेसु अत्थतो निखिलो परियत्तिबहुस्सुतो च, मग्गफलविज्जाभिञ्ञापटिवेधको पटिवेधबहुस्सुतो च. आगतागमो धम्मधरो. उळारेहि पन कायवचीमनोकम्मेहि समन्नागतो उळारो. युत्तपटिभानो च मुत्तपटिभानो च युत्तमुत्तपटिभानो च पटिभानवा. परियत्तिपरिपुच्छाधिगमवसेन वा तिविधो पटिभानवा वेदितब्बो. यस्स हि परियत्ति पटिभाति, सो परियत्तिपटिभानवा. यस्स अत्थञ्च ञाणञ्च लक्खणञ्च ठानाट्ठानञ्च परिपुच्छन्तस्स परिपुच्छा पटिभाति, सो परिपुच्छापटिभानवा. यस्स मग्गादयो पटिविद्धा होन्ति, सो अधिगमपटिभानवा. तं एवरूपं बहुस्सुतं धम्मधरं भजेथ मित्तं उळारं पटिभानवन्तं. ततो तस्सानुभावेन अत्तत्थपरत्थ-उभयत्थभेदतो वा दिट्ठधम्मिकसम्परायिकपरमत्थभेदतो वा अनेकप्पकारानि अञ्ञाय अत्थानि, ततो “अहोसिं नु खो अहं अतीतमद्धानन्”ति-आदीसु (म. नि. 1.18; सं. नि. 2.20) कङ्खाट्ठानियेसु विनेय्य कङ्खं विचिकिच्छं विनेत्वा विनासेत्वा एवं कतसब्बकिच्चो एको चरे खग्गविसाणकप्पोति.

बहुस्सुतगाथावण्णना निट्ठिता.

115. खिड्डं रतिन्ति का उप्पत्ति? बाराणसियं किर विभूसकब्रह्मदत्तो नाम राजा पातोव यागुं वा भत्तं वा भुञ्जित्वा नानाविधविभूसनेहि अत्तानं विभूसापेत्वा महा-आदासे सकलं सरीरं दिस्वा यं न इच्छति, तं अपनेत्वा अञ्ञेन विभूसनेन विभूसापेति. तस्स एकदिवसं एवं करोन्तस्स भत्तवेला मज्झन्हिका सम्पत्ता. विप्पकतविभूसितोव दुस्सपट्टेन सीसं वेठेत्वा भुञ्जित्वा दिवासेय्यं उपगञ्छि. पुनपि उट्ठहित्वा तथेव करोतो सूरियो ओग्गतो. एवं दुतियदिवसेपि ततियदिवसेपि. अथस्स एवं मण्डनप्पसुतस्स पिट्ठिरोगो उदपादि. तस्स एतदहोसि– “अहो रे, अहं सब्बथामेन विभूसन्तोपि इमस्मिं कप्पके विभूसने असन्तुट्ठो लोभं उप्पादेसिं, लोभो च नामेस अपायगमनीयो धम्मो, हन्दाहं लोभं निग्गण्हामी”ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथमभासि.
तत्थ खिड्डा च रति च पुब्बे वुत्ताव. कामसुखन्ति वत्थुकामसुखं. वत्थुकामापि हि सुखस्स विसयादिभावेन “सुखन्”ति वुच्चन्ति. यथाह– “अत्थि रूपं सुखं सुखानुपतितन्”ति (सं. नि. 3.60). एवमेतं खिड्डं रतिं कामसुखञ्च इमस्मिं ओकासलोके अनलङ्करित्वा अलन्ति अकत्वा, एतं तप्पकन्ति वा सारभूतन्ति वा एवं अग्गहेत्वा. अनपेक्खमानोति तेन अनलङ्करणेन अनपेक्खणसीलो अपिहालुको नित्तण्हो. विभूसट्ठाना विरतो सच्चवादीति तत्थ विभूता दुविधा– अगारिकविभूसा च अनगारिकविभूसा च. साटकवेठनमालागन्धादिविभूसा अगारिकविभूसा नाम. पत्तमण्डनादिविभूसा अनगारिकविभूसा. विभूसा एव विभूसट्ठानं, तस्मा विभूसट्ठाना तिविधाय विरतिया विरतो. अवितथवचनतो सच्चवादीति एवमत्थो दट्ठब्बो.

विभूसट्ठानगाथावण्णना निट्ठिता.

116. पुत्तञ्च दारन्ति का उप्पत्ति? बाराणसियं किर रञ्ञो पुत्तो दहरकालेयेव अभिसित्तो रज्जं कारेसि. सो पठमगाथाय वुत्तपच्चेकबोधिसत्तो विय रज्जसिरिं अनुभवन्तो एकदिवसं चिन्तेसि– “अहं रज्जं कारेन्तो बहूनं दुक्खं करोमि, किं मे एकभत्तत्थाय इमिना पापेन, हन्द, सुखमुप्पादेमी”ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.
तत्थ धनानीति मुत्तामणिवेळुरियसङ्खसिलापवाळरजतजातरूपादीनि रतनानि. धञ्ञानीति सालिवीहियवगोधुमकङ्गुवरककुद्रूसकप्पभेदानि सत्त सेसापरण्णानि च. बन्धवानीति ञातिबन्धुगोत्तबन्धुमित्तबन्धुसिप्पबन्धुवसेन चतुब्बिधबन्धवे. यथोधिकानीति सकसक-ओधिवसेन ठितानियेव. सेसं वुत्तनयमेवाति.

पुत्तदारगाथावण्णना निट्ठिता.