तत्थ एतीति ईति, आगन्तुकानं अकुसलभागीनं ब्यसनहेतूनं एतं अधिवचनं. तस्मा कामगुणापि एते अनेकब्यसनावहट्ठेन अनत्थानं सन्निपातट्ठेन च ईति. गण्डोपि असुचिं पग्घरति, उद्धुमातपरिपक्कपरिभिन्नो होति. तस्मा एते किलेसासुचिपग्घरणतो उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपरिभिन्नभावतो च गण्डो. उपद्दवतीति उपद्दवो, अनत्थं जनेन्तो अभिभवति अज्झोत्थरतीति अत्थो, रागगण्डादीनमेतमधिवचनं. तस्मा कामगुणापेते अविदितनिब्बानत्थावहहेतुताय सब्बुपद्दवकम्मपरिवत्थुताय च उपद्दवो. यस्मा पनेते किलेसातुरभावं जनेन्ता सीलसङ्खातं आरोग्यं लोलुप्पं वा उप्पादेन्ता पाकतिकमेव आरोग्यं विलुम्पन्ति, तस्मा इमिना आरोग्यविलुम्पनट्ठेन रोगो. अब्भन्तरमनुपविट्ठट्ठेन पन अन्तोतुदनट्ठेन च दुन्नीहरणीयट्ठेन च सल्लं. दिट्ठधम्मिकसम्परायिकभयावहनतो भयं. मे एतन्ति मेतं. सेसमेत्थ पाकटमेव. निगमनम्पि वुत्तनयेनेव वेदितब्बन्ति.
¿तिगाथावण्णना निट्ठिता.
108. सीतञ्चाति का उप्पत्ति? बाराणसियं किर सीतालुकब्रह्मदत्तो नाम राजा अहोसि. सो पब्बजित्वा अरञ्ञे तिणकुटिकाय विहरति. तस्मिञ्च पदेसे सीते सीतं, उण्हे दण्हमेव होति अब्भोकासत्ता पदेसस्स. गोचरगामे भिक्खा यावदत्थं न लब्भति, पानीयम्पि दुल्लभं, वातातपडंससरीसपापि बाधेन्ति. तस्स एतदहोसि– “इतो अड्ढयोजनमत्ते सम्पन्नो पदेसो, तत्थ सब्बेपि एते परिस्सया नत्थि, यंनूनाहं तत्थ गच्छेय्यं, फासुकं विहरन्तेन सक्का सुखमधिगन्तुन्”ति? तस्स पुन अहोसि– “पब्बजिता नाम न पच्चयगिद्धा होन्ति, एवरूपञ्च चित्तं अत्तनो वसे वत्तापेन्ति, न चित्तस्स वसे वत्तन्ति, नाहं गमिस्सामी”ति एवं पच्चवेक्खित्वा न अगमासि. एवं यावततियकं उप्पन्नचित्तं पच्चवेक्खित्वा निवत्तेसि. ततो तत्थेव सत्त वस्सानि वसित्वा सम्मा पटिपज्जमानो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं भासित्वा नन्दमूलकपब्भारं अगमासि. तत्थ सीतञ्चाति सीतं दुविधं अब्भन्तरधातुक्खोभपच्चयञ्च बाहिरधातुक्खोभपच्चयञ्च, तथा उण्हम्पि. Þa½s±ti पिङ्गलमक्खिका. सरीसपाति ये केचि दीघजातिका सरन्ता गच्छन्ति. सेसं पाकटमेव. निगमनम्पि वुत्तनयेनेव वेदितब्बन्ति.
सीतालुकगाथावण्णना निट्ठिता.
109. नागोवाति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा वीसति वस्सानि रज्जं कारेत्वा कालङ्कतो निरये वीसति वस्सानि एव पच्चित्वा, हिमवन्तप्पदेसे हत्थियोनियं उप्पज्जित्वा सञ्जातक्खन्धो पदुमवण्णसकलसरीरो उळारो यूथपति महानागो अहोसि. तस्स ओभग्गोभग्गसाखाभङ्गानि हत्थिछापाव खादन्ति, ओगाहेपि नं हत्थिनियो कद्दमेन विलिम्पिंसु, सब्बं पालिलेय्यकनागस्सेव अहोसि. सो यूथा निब्बिज्जित्वा पक्कामि. ततो नं पदानुसारेन यूथा अनुबन्धन्ति, एवं यावततियं पक्कन्तम्पि अनुबन्धिंसुयेव. ततो चिन्तेसि “इदानि मय्हं नत्तको बाराणसियं रज्जं कारेति, यंनूनाहं अत्तनो पुरिमजातिया उय्यानं गच्छेय्यं. तत्र सो मं रक्खिस्सती”ति. ततो रत्तियं निद्दुपगते यूथे यूथं पहाय तमेव उय्यानं पाविसि. उय्यानपालो दिस्वा रञ्ञो आरोचेसि. राजा “हत्थिं गहेस्सामी”ति सेनाय परिवारेसि. हत्थी राजानमेव अभिमुखो गच्छति. राजा “मं अभिमुखो एती”ति खुरप्पं सन्नय्हित्वा अट्ठासि. ततो हत्थी “विज्झेय्यापि मं एसो”ति मानुसिकाय वाचाय “ब्रह्मदत्त, मा मं विज्झ, अहं ते अय्यको”ति आह. राजा “किं भणसी”ति सब्बं पुच्छि. हत्थीपि रज्जे च नरके च हत्थियोनियञ्च पवत्तिं सब्बं आरोचेसि. राजा “सुन्दरं मा भायि, मा कञ्चि भिंसापेही”ति हत्थिनो वट्टञ्च आरक्खके च हत्थिभण्डे च उपट्ठापेसि. अथेकदिवसं राजा हत्थिक्खन्धवरगतो “अयं वीसति वस्सानि रज्जं कारेत्वा निरये पच्चित्वा पक्कावसेसेन तिरच्छानयोनियं उप्पन्नो, तत्थापि गणसंवाससङ्घट्टनं असहन्तो इधागतोसि, अहो दुक्खोव गणसंवासो, एकीभावो एव पन सुखो”ति चिन्तेत्वा तत्थेव विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तं लोकुत्तरसुखेन सुखितं अमच्चा उपसङ्कमित्वा पणिपातं कत्वा “यानकालो, महाराजा”ति आहंसु. ततो “नाहं, राजा”ति वत्वा पुरिमनयेनेव इमं गाथमभासि. सा पदत्थतो पाकटा एव. अयं पनेत्थ अधिप्पाययोजना– सा च खो युत्तिवसेनेव, न अनुस्सववसेन. यथा अयं हत्थी अरियकन्तेसु सीलेसु दन्तत्ता अदन्तभूमिं नागच्छतीति वा, सरीरमहन्तताय वा नागो, एवं कुदास्सु नामाहम्पि अरियकन्तेसु सीलेसु दन्तत्ता अदन्तभूमिं नागमनेन, आगुमकरणेन, पुन इत्थत्तं अनागमनेन च गुणसरीरमहन्तताय वा नागो भवेय्यं. यथा चेस यूथानि विवज्जयित्वा एकचरियसुखेन यथाभिरन्तं विहरं अरञ्ञे एको चरे खग्गविसाणकप्पो, कुदास्सु नामाहम्पि एवं गणं विवज्जेत्वा एकविहारसुखेन यथाभिरन्तं विहरं अरञ्ञे अत्तनो यथा यथा सुखं, तथा तथा यत्तकं वा इच्छामि, तत्तकं अरञ्ञे निवासं एको चरे खग्गविसाणकप्पो एको चरेय्यन्ति अत्थो. यथा चेस सुसण्ठितक्खन्धमहन्तताय सञ्जातक्खन्धो, कुदास्सु नामाहम्पि एवं असेखसीलक्खन्धमहन्तताय सञ्जातक्खन्धो भवेय्यं. यथा चेस पदुमसदिसगत्तताय वा, पदुमकुले उप्पन्नताय वा पदुमी, कुदास्सु नामाहम्पि एवं पदुमसदिस-उजुकताय वा, अरियजातिपदुमे उप्पन्नताय वा पदुमी भवेय्यं. यथा चेस थामबलादीहि उळारो, कुदास्सु नामाहम्पि एवं परिसुद्धकायसमाचारतादीहि सीलसमाधिनिब्बेधिकपञ्ञादीहि वा उळारो भवेय्यन्ति. एवं चिन्तेन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति.
नागगाथावण्णना निट्ठिता.
110. अट्ठानतन्ति का उप्पत्ति? बाराणसिरञ्ञो किर पुत्तो दहरो एव समानो पब्बजितुकामो मातापितरो याचि. मातापितरो नं निवारेन्ति. सो निवारियमानोपि निबन्धतियेव “पब्बजिस्सामी”ति. ततो पुब्बे वुत्तसेट्ठिपुत्तं विय सब्बं वत्वा अनुजानिंसु. “पब्बजित्वा च उय्यानेयेव वसितब्बन्”ति पटिजानापेसुं, सो तथा अकासि. तस्स माता पातोव वीसतिसहस्सनाटकित्थिपरिवुता उय्यानं गन्त्वा पुत्तं यागुं पायेत्वा अन्तरा खज्जकादीनि च खादापेत्वा याव मज्झन्हिकसमया तेन सद्धिं समुल्लपित्वा नगरं पविसति. पितापि मज्झन्हिके आगन्त्वा तं भोजेत्वा अत्तनापि भुञ्जित्वा दिवसं तेन सद्धिं समुल्लपित्वा सायन्हसमयं पटिजग्गनकपुरिसे ठपेत्वा नगरं पविसति. सो एवं रत्तिन्दिवं अविवित्तो विहरति. तेन खो पन समयेन आदिच्चबन्धु नाम पच्चेकबुद्धो नन्दमूलकपब्भारे विहरति. सो आवज्जेन्तो तं अद्दस– “अयं कुमारो पब्बजितुं असक्खि, जटं छिन्दितुं न सक्कोती”ति. ततो परं आवज्जि– “अत्तनो धम्मताय निब्बिज्जिस्सति नु खो, नो”ति. अथ “धम्मताय निब्बिन्दन्तो अतिचिरं भविस्सती”ति ञत्वा “तस्स आरम्मणं दस्सेस्सामी”ति पुरिमनयेनेव मनोसिलातलतो आगन्त्वा उय्याने अट्ठासि. राजपरिसा दिस्वा “पच्चेकबुद्धो आगतो, महाराजा”ति आरोचेसि. राजा “इदानि मे पुत्तो पच्चेकबुद्धेन सद्धिं अनुक्कण्ठितो वसिस्सती”ति पमुदितमनो हुत्वा पच्चेकबुद्धं सक्कच्चं उपट्ठहित्वा तत्थेव वासं याचित्वा पण्णसालादिवाविहारचङ्कमादिसब्बं कारेत्वा वासेसि. सो तत्थ वसन्तो एकदिवसं ओकासं लभित्वा कुमारं पुच्छि– “कोसि त्वन्”ति? “अहं पब्बजितो”ति. “पब्बजिता नाम न ईदिसा होन्ती”ति. अथ “भन्ते, कीदिसा होन्ति, किं मय्हं अननुच्छविकन्”ति वुत्ते “त्वं अत्तनो अननुच्छविकं न पेक्खसि, ननु ते माता वीसतिसहस्सित्थीति सद्धिं पुब्बण्हसमये आगच्छन्ती उय्यानं अविवित्तं करोति, पिता चस्स महता बलकायेन सायन्हसमये जग्गनकपरिसा सकलं रत्तिं, पब्बजिता नाम तव सदिसा न होन्ति, ईदिसा पन होन्ती”ति तत्थ ठितस्सेव इद्धिया हिमवन्ते अञ्ञतरं विहारं दस्सेसि. सो तत्थ पच्चेकबुद्धे आलम्बनफलकं निस्साय ठिते च चङ्कमन्ते च रजनककम्मसूचिकम्मादीनि करोन्ते च दिस्वा आह– “तुम्हे इध नागच्छथ, पब्बज्जा च तुम्हेहि अनुञ्ञाता”ति “आम, पब्बज्जा अनुञ्ञाता, पब्बजितकालतो पट्ठाय समणा नाम अत्तनो निस्सरणं कातुं, पदेसञ्च इच्छितं पत्थितं गन्तुं लभन्ति, एत्तकंव वट्टती”ति वत्वा आकासे ठत्वा अट्ठान तं सङ्गणिकारतस्स, यं फस्सये सामयिकं विमुत्तिन्ति इमं उपड्ढुगाथं वत्वा दिस्समानोयेव आकासेन नन्दमूलकपब्भारं अगमासि. एवं गते पच्चेकबुद्धे सो अत्तनो पण्णसालं पविसित्वा निपज्जि. आरक्खपुरिसोपि “सयितो कुमारो, इदानि कुहिं गमिस्सती”ति पमत्तो निद्दं ओक्कमि. सो तस्स पमत्तभावं ञत्वा पत्तचीवरमादाय अरञ्ञं पाविसि. तत्र च ठितो विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा पच्चेकबुद्धट्ठानं गतो. तत्र च “कथमधिगतन्”ति पुच्छितो आदिच्चबन्धुना वुत्तं उपड्ढगाथं परिपुण्णं कत्वा अभासि. तस्सत्थो– अट्ठान तन्ति अट्ठानं तं, अकारणं तन्ति वुत्तं होति. अनुनासिकलोपो कतो “अरियसच्चान दस्सनन्”ति-आदीसु (खु. पा. 5.11; सु. नि. 270) विय. सङ्गणिकारतस्साति गणाभिरतस्स. यन्ति कारणवचनमेतं “यं हिरीयति हिरीयितब्बेना”ति-आदीसु (ध. स. 30) विय. फस्सयेति अधिगच्छे. सामयिकं विमुत्तिन्ति लोकियसमापत्तिं. सा हि अप्पितप्पितसमये एव पच्चत्थिकेहि विमुच्चनतो “सामयिका विमुत्ती”ति वुच्चति. तं सामयिकं विमुत्तिं. अट्ठानं तं, न तं कारणं विज्जति सङ्गणिकारतस्स, येन कारणेन विमुत्तिं फस्सये इति एतं आदिच्चबन्धुस्स पच्चेकबुद्धस्स वचो निसम्म सङ्गणिकारतिं पहाय योनिसो पटिपज्जन्तो अधिगतोम्हीति आह. सेसं वुत्तनयमेवाति.
अट्ठानगाथावण्णना निट्ठिता.
दुतियवग्गो निट्ठितो.
111. दिट्ठीविसूकानीति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा रहोगतो चिन्तेसि– “यथा सीतादीनं पटिघातकानि उण्हादीनि अत्थि, अत्थि नु खो एवं वट्टपटिघातकं विवट्टं, नो”ति? सो अमच्चे पुच्छि– “विवट्टं जानाथा”ति? ते “जानाम, महाराजा”ति आहंसु. राजा “किं तन्”ति? ततो “अन्तवा लोको”ति-आदिना नयेन सस्सतुच्छेदं कथेसुं. राजा “इमे न जानन्ति, सब्बेपिमे दिट्ठिगतिका”ति सयमेव तेसं विलोमतञ्च अयुत्ततञ्च दिस्वा “वट्टपटिघातकं विवट्टं अत्थि, तं गवेसितब्बन्”ति चिन्तेत्वा रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. इमञ्च उदानगाथं अभासि पच्चेकबुद्धानं मज्झे ब्याकरणगाथञ्च. तस्सत्थो– दिट्ठीविसूकानीति द्वासट्ठिदिट्ठिगतानि. तानि हि मग्गसम्मादिट्ठिया विसूकट्ठेन विज्झनट्ठेन विलोमट्ठेन च विसूकानि, एवं दिट्ठिया विसूकानि, दिट्ठि एव वा विसूकानि दिट्ठिविसूकानि. उपातिवत्तोति दस्सनमग्गेन अतिक्कन्तो. पत्तो नियामन्ति अविनिपातधम्मताय सम्बोधिपरायणताय च नियतभावं अधिगतो, सम्मत्तनियामसङ्खातं वा पठममग्गन्ति. एत्तावता पठममग्गकिच्चनिप्फत्ति च तस्स पटिलाभो च वुत्तो. इदानि पटिलद्धमग्गोति इमिना सेसमग्गपटिलाभं दस्सेति. उप्पन्नञाणोम्हीति उप्पन्नपच्चेकबोधिञाणो अम्हि. एतेन फलं दस्सेति. अनञ्ञनेय्योति अञ्ञेहि इदं सच्चन्ति न नेतब्बो. एतेन सयम्भुतं दस्सेति, पत्ते वा पच्चेकबोधिञाणे अञ्ञनेय्यताय अभावा सयंवसितं. समथविपस्सनाय वा दिट्ठिविसूकानि उपातिवत्तो, आदिमग्गेन नियामं पत्तो, सेसेहि पटिलद्धमग्गो, फलञाणेन उप्पन्नञाणो, तं सब्बं अत्तनाव अधिगतोति अनञ्ञनेय्योति. सेसं वुत्तनयेनेव वेदितब्बन्ति.