सहायगाथावण्णना निट्ठिता.

103. अद्धा पसंसामाति इमिस्सा गाथाय याव आकासतले पञ्ञत्तासने पच्चेकबुद्धानं निसज्जा, ताव चातुद्दिसगाथाय उप्पत्तिसदिसा एव उप्पत्ति. अयं पन विसेसो– यथा सो राजा रत्तिया तिक्खत्तुं उब्बिज्जि, न तथा अयं, नेवस्स यञ्ञो पच्चुपट्ठितो अहोसि. सो आकासतले पञ्ञत्तेसु आसनेसु पच्चेकबुद्धे निसीदापेत्वा “के तुम्हे”ति पुच्छि. “मयं, महाराज, अनवज्जभोजिनो नामा”ति. “भन्ते अनवज्जभोजिनोति इमस्स को अत्थो”ति? “सुन्दरं वा असुन्दरं वा लद्धा निब्बिकारा भुञ्जाम, महाराजा”ति. तं सुत्वा रञ्ञो एतदहोसि– “यंनूनाहं इमे उपपरिक्खेय्यं ‘एदिसा वा नो वा”’ति? तं दिवसं कणाजकेन बिलङ्गदुतियेन परिविसि. तं पच्चेकबुद्धा अमतं विय निब्बिकारा भुञ्जिंसु. राजा “इमे पटिञ्ञातत्ता एकदिवसं निब्बिकारा होन्ति, पुन स्वे जानिस्सामी”ति स्वातनाय निमन्तेसि. दुतियदिवसेपि तथेवाकासि. तेपि तथेव परिभुञ्जिंसु. अथ राजा “सुन्दरं दत्वा वीमंसिस्सामी”ति पुनपि निमन्तेत्वा द्वे दिवसे महासक्कारं कत्वा पणीतेन अतिविचित्रेन खादनीयेन भोजनीयेन परिविसि. तेपि तथेव निब्बिकारा परिभुञ्जित्वा रञ्ञो मङ्गलं वत्वा पक्कमिंसु. राजा अचिरपक्कन्तेसु तेसु “अनवज्जभोजिनो एते, अहो वताहम्पि अनवज्जभोजी भवेय्यन्”ति चिन्तेत्वा महारज्जं पहाय पब्बज्जं समादाय विपस्सनं आरभित्वा पच्चेकबुद्धो हुत्वा मञ्जूसकरुक्खमूले पच्चेकबुद्धानं मज्झे अत्तनो आरम्मणं विभावेन्तो इमं गाथमभासि. सा पदत्थतो उत्तानमेव. केवलं पन सहायसम्पदन्ति एत्थ असेखेहि सीलादिक्खन्धेहि सम्पन्ना सहाया एव सहायसम्पदाति वेदितब्बा.
अयं पनेत्थ योजना– या अयं वुत्ता सहायसम्पदा, तं सहायसम्पदं अद्धा पसंसाम, एकंसेनेव थोमेमाति वुत्तं होति. कथं? सेट्ठा समा सेवितब्बा सहायाति. कस्मा? अत्तनो सीलादीहि सेट्ठे सेवमानस्स सीलादयो धम्मा अनुप्पन्ना उप्पज्जन्ति, उप्पन्ना च वुद्धिं विरूळ्हिं वेपुल्लं पापुणन्ति. समे सेवमानस्स अञ्ञमञ्ञं साधारणेन कुक्कुच्चस्स विनोदनेन च लद्धा न परिहायन्ति. एते पन सहायके सेट्ठे च समे च अलद्धा कुहनादिमिच्छाजीवं पहाय धम्मेन समेन उप्पन्नं भोजनं भुञ्जन्तो तत्थ च पटिघानुनयं अनुप्पादेन्तो अनवज्जभोजी हुत्वा अत्थकामो कुलपुत्तो एको चरे खग्गविसाणकप्पो. अहम्पि एवं चरन्तो इमं सम्पत्तिं अधिगतोम्हीति.

अद्धापसंसागाथावण्णना निट्ठिता.

104. दिस्वा सुवण्णस्साति का उप्पत्ति? अञ्ञतरो किर बाराणसियं राजा गिम्हसमये दिवासेय्यं उपगतो अहोसि, सन्तिके चस्स वण्णदासी गोसीतचन्दनं पिसति. तस्सा एकबाहाय एकं सुवण्णवलयं, एकबाहाय द्वे. तानि सङ्घट्टेन्ति, इतरं न सङ्घट्टति. राजा तं दिस्वा “एवमेव गणवासे सङ्घट्टना, एकवासे असङ्घट्टना”ति चिन्तेत्वा पुनप्पुनं दासिं ओलोकेसि. तेन च समयेन सब्बालङ्कारविभूसिता देवी तं बीजयन्ती ठिता होति. सा “वण्णदासिया पटिबद्धचित्तो मञ्ञे राजा”ति चिन्तेत्वा तं दासिं उट्ठापेत्वा सयमेव पिसितुमारद्धा. अथस्सा च उभोसु बाहासु अनेके सुवण्णवलया, ते सङ्घट्टयन्ता महासद्दं जनयिंसु. राजा अतिसुट्ठुतरं निब्बिन्दो दक्खिणपस्सेन निपन्नोयेव विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तं अनुत्तरसुखेन सुखितं निपन्नं चन्दनहत्था देवी उपसङ्कमित्वा “आलिम्पामि महाराजा”ति आह. सो “अपेहि, मा आलिम्पाही”ति आह. सा “किस्स, महाराजा”ति? सो “नाहं, राजा”ति. एवमेतेसं कथासल्लापं सुत्वा अमच्चा उपसङ्कमिंसु, तेहिपि महाराजवादेन आलपितो “नाहं, भणे, राजा”ति आह. सेसं पठमगाथाय वुत्तसदिसमेव.
अयं पन गाथावण्णना तत्थ दिस्वाति ओलोकेत्वा. सुवण्णस्साति कञ्चनस्स. “वलयानी”ति पाठसेसो. सावसेसपदत्थो हि अयं अत्थो. पभस्सरानीति पभासनसीलानि, जुतिमन्तानीति वुत्तं होति. सेसं उत्तानपदत्थमेव. अयं पन योजना– दिस्वा भुजस्मिं सुवण्णस्स वलयानि “गणवासे सति सङ्घट्टना, एकवासे असङ्घट्टना”ति एवं चिन्तेत्वा विपस्सनं आरभित्वा अधिगतोम्हीति. सेसं सुविञ्ञेय्यमेवाति.

सुवण्णवलयगाथावण्णना निट्ठिता.

105. एवं दुतियेनाति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा दहरोव पब्बजितुकामो अमच्चे आणापेसि– “देविं गहेत्वा रज्जं परिहरथ, अहं पब्बजिस्सामी”ति. अमच्चा– “महाराज, अराजकं रज्जं अम्हेहि न सक्का रक्खितुं सामन्तराजानो आगम्म विलुम्पिस्सन्ति, याव एकोपि पुत्तो उप्पज्जति, ताव आगमेही”ति सञ्ञापेसुं. मुदुचित्तो राजा अधिवासेसि. अथ देवी गब्भं गण्हि. राजा पुन ते आणापेसि– “देवी गब्भिनी, पुत्तं जातं रज्जे अभिसिञ्चित्वा रज्जं परिहरथ, अहं पब्बजिस्सामी”ति. अमच्चा “दुज्जानं, महाराज, एतं, यं देवी पुत्तं वा विजायिस्सति, धीतरं वाति, ताव विजायनकालं आगमेही”ति पुनपि राजानं सञ्ञापेसुं. अथ सा पुत्तं विजायि. तदापि राजा तथेव अमच्चे आणापेसि. अमच्चा पुनपि राजानं– “आगमेहि, महाराज, याव पटिबलो होती”ति बहूहि कारणेहि सञ्ञापेसुं. ततो कुमारे पटिबले जाते अमच्चे सन्निपातापेत्वा “पटिबलो दानि अयं, तं रज्जे अभिसिञ्चित्वा पटिपज्जथा”ति अमच्चानं ओकासं अदत्वा अन्तरापणतो कासायवत्थादयो सब्बपरिक्खारे आहरापेत्वा अन्तेपुरे एव पब्बजित्वा महाजनको विय निक्खमित्वा गतो. सब्बपरिजनो नानप्पकारं परिदेवमानो राजानं अनुबन्धि. सो राजा याव अत्तनो रज्जसीमा, ताव गन्त्वा कत्तरदण्डेन लेखं आकड्ढित्वा– “अयं लेखा नातिक्कमितब्बा”ति आह महाजनो लेखाय सीसं कत्वा भूमियं निपन्नो परिदेवमानो “तुय्हं दानि, तात, रञ्ञो आणा, किं करिस्सती”ति कुमारं लेखं अतिक्कमापेसि. कुमारो “तात, ताता”ति धावित्वा राजानं सम्पापुणि. राजा कुमारं दिस्वा “एतं महाजनं परिहरन्तो रज्जं कारेसिं, किं दानि एकं दारकं परिहरितुं न सक्खिस्सन्”ति कुमारं गहेत्वा अरञ्ञं पविट्ठो, तत्थ पुब्बपच्चेकबुद्धेहि वसितपण्णसालं दिस्वा वासं कप्पेसि सद्धिं पुत्तेन.
ततो कुमारो वरसयनादीसु कतपरिचयो तिणसन्थारके वा रज्जुमञ्चके वा सयमानो रोदति. सीतवातादीहि फुट्ठो समानो– “सीतं तात उण्हं तात मकसा तात डंसन्ति. छातोम्हि तात, पिपासितोम्हि ताता”ति वदति. राजा तं सञ्ञापेन्तोयेव रत्तिं वीतिनामेसि. दिवापिस्स पिण्डाय चरित्वा भत्तं उपनामेसि, कुमारो मिस्सकभत्तं कङ्गुवरकमुग्गादिबहुलं अच्छादेन्तम्पि तं जिघच्छावसेन भुञ्जमानो कतिपाहच्चयेन उण्हे ठपितपदुमं विय मिलायि. राजा पन पटिसङ्खानबलेन निब्बिकारो भुञ्जति. ततो सो कुमारं सञ्ञापेन्तो आह– “नगरे, तात, पणीताहारो लब्भति, तत्थ गच्छामा”ति. कुमारो “आम, ताता”ति. ततो नं पुरक्खत्वा आगतमग्गेनेव निवत्ति. कुमारमातापि देवी “न दानि राजा कुमारं गण्हित्वा अरञ्ञे चिरं वसिस्सति, कतिपाहेनेव निवत्तिस्सती”ति चिन्तेत्वा रञ्ञा कत्तरदण्डेन लिखितट्ठानेयेव वतिं कारापेत्वा वासं कप्पेसि. राजा तस्सा वतिया अविदूरे ठत्वा “एत्थ ते, तात, माता निसिन्ना, गच्छाही”ति पेसेसि. याव सो तं ठानं पापुणाति, ताव उदिक्खन्तो अट्ठासि– “मा हेव नं कोचि विहेठेय्या”ति. कुमारो मातु सन्तिकं धावन्तो अगमासि.
आरक्खपुरिसा कुमारं आगच्छन्तं दिस्वा देविया आरोचेसि. देवी वीसतिनाटकित्थिसहस्सपरिवुता पच्चुग्गन्त्वा पटिग्गहेसि. रञ्ञो च पवत्तिं पुच्छि. “पच्छतो आगच्छती”ति सुत्वा मनुस्से पेसेसि. राजापि तावदेव सकवसनट्ठानं अगमासि. मनुस्सा राजानं अदिस्वा निवत्तिंसु. ततो देवी निरासाव हुत्वा पुत्तं गहेत्वा नगरं गन्त्वा रज्जे अभिसिञ्चि. राजापि अत्तनो वसनट्ठाने निसिन्नो विपस्सित्वा पच्चेकबोधिं पत्वा मञ्जूसकरुक्खमूले पच्चेकबुद्धानं मज्झे इमं उदानगाथं अभासि. सा अत्थतो उत्ताना एव.
अयं पनेत्थाधिप्पायो– य्वायं एकेन दुतियेन कुमारेन सीतुण्हादीहि निवेदेन्तेन सहवासेन तं सञ्ञापेन्तस्स मम वाचाभिलापो तस्मिं सिनेहवसेन अभिसज्जना वा जाता. सचाहं इमं न परिच्चजामि, ततो आयतिम्पि तथेव हेस्सति, यथा इदानि, एवं दुतियेन सह ममस्स वाचाभिलापो अभिसज्जना वा. “उभयम्पेतं अन्तरायकरं विसेसाधिगमस्सा”ति एतं भयं आयतिं पेक्खमानो तं छड्डेत्वा योनिसो पटिपज्जित्वा पच्चेकबोधिमधिगतोम्हीति. सेसं वुत्तनयमेवाति.

आयतिभयगाथावण्णना निट्ठिता.

106. कामा हि चित्राति का उप्पत्ति? बाराणसियं किर सेट्ठिपुत्तो दहरोव सेट्ठिट्ठानं लभि. तस्स तिण्णं उतूनं अनुच्छविका तयो पासादा अहेसुं. सो सब्बसम्पत्तीहि देवकुमारो विय परिचारेति. अथ सो दहरोव समानो “पब्बजिस्सामी”ति मातापितरो आपुच्छि, ते नं निवारेन्ति. सो तथेव निबन्धति. पुनपि नं मातापितरो “त्वं, तात, सुखुमालो, दुक्करा पब्बज्जा, खुरधाराय उपरि चङ्कमनसदिसा”ति नानप्पकारेहि निवारेन्ति. सो तथेव निबन्धति. ते चिन्तेसुं– “सचायं पब्बजति, अम्हाकं दोमनस्सं होति. सचे नं निवारेम, एतस्स दोमनस्सं होति. अपिच अम्हाकं दोमनस्सं होतु, मा च एतस्सा”ति अनुजानिंसु. ततो सो सब्बं परिजनं परिदेवमानं अनादियित्वा इसिपतनं गन्त्वा पच्चेकबुद्धानं सन्तिके पब्बजि. तस्स उळारसेनासनं न पापुणाति, मञ्चके तट्टिकं अत्थरित्वा सयि. सो वरसयने कतपरिचयो सब्बरत्तिं अतिदुक्खितो अहोसि. पभाते सरीरपरिकम्मं कत्वा पत्तचीवरमादाय पच्चेकबुद्धेहि सद्धिं पिण्डाय पाविसि. तत्थ वुड्ढा अग्गासनञ्च अग्गपिण्डञ्च लभन्ति, नवका यंकिञ्चिदेव आसनलूखं भोजनञ्च. सो तेन लूखभोजनेनापि अतिदुक्खितो अहोसि. सो कतिपाहंयेव किसो दुब्बण्णो हुत्वा निब्बिज्जि, यथा तं अपरिपक्कगते समणधम्मे. ततो मातापितूनं दूतं पेसेत्वा उप्पब्बजि. सो कतिपाहंयेव बलं गहेत्वा पुनपि पब्बजितुकामो अहोसि, ततो दुतियम्पि पब्बजित्वा पुनपि उप्पब्बजि. ततियवारे पन पब्बजित्वा सम्मा पटिपन्नो विपस्सित्वा पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं वत्वा पुन पच्चेकबुद्धानं मज्झे इममेव ब्याकरणगाथम्पि अभासि.
तत्थ कामाति द्वे कामा वत्थुकामो च किलेसकामो च. तत्थ वत्थुकामो नाम पियरूपादि-आरम्मणधम्मो, किलेसकामो नाम सब्बो रागप्पभेदो. इध पन वत्थुकामो अधिप्पेतो. रूपादि-अनेकप्पकारवसेन चित्रा. लोकस्सादवसेन मधुरा बालपुथुज्जनानं मनं रमापेन्तीति मनोरमा. विरूपरूपेनाति विविधेन रूपेन, अनेकविधेन सभावेनाति वुत्तं होति. ते हि रूपादिवसेन चित्रा, रूपादीसुपि नीलादिवसेन विविधरूपा. एवं तेन तेन विरूपरूपेन तथा तथा अस्सादं दस्सेत्वा मथेन्ति चित्तं, पब्बज्जाय अभिरमितुं न देन्तीति. सेसमेत्थ पाकटमेव. निगमनम्पि द्वीहि तीहि वा पदेहि योजेत्वा पुरिमगाथासु वुत्तनयेनेव वेदितब्बन्ति.

कामगाथावण्णना निट्ठिता.

107. ¿ती चाति का उप्पत्ति? बाराणसियं किर रञ्ञो गण्डो उदपादि, बाळ्हा वेदना वड्ढन्ति. वेज्जा “सत्थकम्मेन विना फासु न होती”ति भणन्ति राजा तेसं अभयं दत्वा सत्थकम्मं कारापेसि. ते तं फालेत्वा पुब्बलोहितं नीहरित्वा निवेदनं कत्वा वणं पिलोतिकेन बन्धिंसु. लूखमंसाहारेसु च नं सम्मा ओवदिंसु. राजा लूखभोजनेन किससरीरो अहोसि, गण्डो चस्स मिलायि. सो फासुकसञ्ञी हुत्वा सिनिद्धाहारं भुञ्जि, तेन सञ्जातबलो विसयेयेव पटिसेवि, तस्स गण्डो पुरिमसभावमेव सम्पापुणि. एवं याव तिक्खत्तुं सत्थकम्मं कारापेत्वा वेज्जेहि परिवज्जितो निब्बिन्दित्वा महारज्जं पहाय पब्बजित्वा अरञ्ञं पविसित्वा विपस्सनं आरभित्वा सत्तहि वस्सेहि पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं भासित्वा नन्दमूलकपब्भारं अगमासि.