ततो राजा “कल्याणमित्तानं वचनेन पापकम्मतो मुत्तोम्ही”ति तत्थेव निसिन्नो विपस्सित्वा पच्चेकबोधिं सच्छाकासि. अमच्चेहि च भोजनवेलायं “भुञ्ज, महाराज, कालो”ति वुत्ते “नाहं राजा”ति पुरिमनयेनेव सब्बं वत्वा इमं उदानब्याकरणगाथं अभासि. तत्थ चातुद्दिसोति चतूसु दिसासु यथासुखविहारी, “एकं दिसं फरित्वा विहरती”ति-आदिना वा नयेन ब्रह्मविहारभावनाय फरिता चतस्सो दिसा अस्स सन्तीति चातुद्दिसो. तासु चतूसु दिसासु कत्थचि सत्ते वा सङ्खारे वा भयेन न पटिहनतीति अप्पटिघो. सन्तुस्समानोति द्वादसविधस्स सन्तोसस्स वसेन सन्तुस्सको च. इतरीतरेनाति उच्चावचेन पच्चयेन. परिस्सयानं सहिता अछम्भीति एत्थ परिस्सयन्ति कायचित्तानि, परिहापेन्ति वा तेसं सम्पत्तिं, तानि वा पटिच्च सयन्तीति परिस्सया, बाहिरानं सीहब्यग्घादीनं अब्भन्तरानञ्च कामच्छन्दादीनं कायचित्तुपद्दवानं एतं अधिवचनं. ते परिस्सये अधिवासनखन्तिया च वीरियादीहि धम्मेहि च सहतीति परिस्सयानं सहिता. थद्धभावकरभयाभावेन अछम्भी. किं वुत्तं होति? यथा ते चत्तारो समणा, एवं इतरीतरेन पच्चयेन सन्तुस्समानो एत्थ पटिपत्तिपदट्ठाने सन्तोसे ठितो चतूसु दिसासु मेत्तादिभावनाय चातुद्दिसो, सत्तसङ्खारेसु पटिहननभयाभावेन अप्पटिघो च होति. सो चातुद्दिसत्ता वुत्तप्पकारानं परिस्सयानं सहिता, अप्पटिघत्ता अछम्भी च होतीति एवं पटिपत्तिगुणं दिस्वा योनिसो पटिपज्जित्वा पच्चेकबोधिं अधिगतोम्हीति. अथ वा ते समणा विय सन्तुस्समानो इतरीतरेन वुत्तनयेन चातुद्दिसो होतीति ञत्वा एवं चातुद्दिसभावं पत्थयन्तो योनिसो पटिपज्जित्वा अधिगतोम्हि. तस्मा अञ्ञोपि ईदिसं ठानं पत्थयन्तो चातुद्दिसताय परिस्सयानं सहिता अप्पटिघताय च अछम्भी हुत्वा एको चरे खग्गविसाणकप्पोति. सेसं वुत्तनयमेवाति.
चातुद्दिसगाथावण्णना निट्ठिता.
99. दुस्सङ्गहाति का उप्पत्ति? बाराणसिरञ्ञो किर अग्गमहेसी कालमकासि. ततो वीतिवत्तेसु सोकदिवसेसु एकदिवसं अमच्चा “राजूनं नाम तेसु तेसु किच्चेसु अग्गमहेसी अवस्सं इच्छितब्बा, साधु देवो अञ्ञम्पि देविं आनेतू”ति याचिंसु. राजा “तेन हि, भणे, जानाथा”ति आह. ते परियेसन्ता सामन्तरज्जे राजा मतो तस्स देवी रज्जं अनुसासति, सा च गब्भिनी अहोसि, अमच्चा “अयं रञ्ञो अनुरूपा”ति ञत्वा तं याचिंसु. सा “गब्भिनी नाम मनुस्सानं अमनापा होति. सचे आगमेथ, याव विजायामि, एवं साधु. नो चे, अञ्ञं परियेसथा”ति आह. ते रञ्ञोपि एतमत्थं आरोचेसुं. राजा “गब्भिनीपि होतु, आनेथा”ति आह. ते आनेसुं. राजा तं अभिसिञ्चित्वा सब्बं महेसिया भोगं अदासि, तस्सा परिजनानञ्च नानाविधेहि पण्णाकारेहि सङ्गण्हाति. सा कालेन पुत्तं विजायि. राजा तं अत्तनो पुत्तं विय सब्बिरियापथेसु अङ्के च उरे च कत्वा विहरति. तदा देविया परिजना चिन्तेसुं– “राजा अतिविय सङ्गण्हाति, कुमारे अतिविस्सासं करोति, हन्द, नं परिभिन्दिस्सामा”ति. ततो कुमारं आहंसु– “त्वं, तात, अम्हाकं रञ्ञो पुत्तो, न इमस्स रञ्ञो पुत्तो. मा एत्थ विस्सासं आपज्जी”ति. अथ कुमारो “एहि पुत्ता”ति रञ्ञा वुच्चमानोपि हत्थेन आकड्ढियमानोपि पुब्बे विय राजानं न अल्लीयति. राजा “किं कारणन्”ति वीमंसन्तो तं पवत्तिं ञत्वा “एते मया सङ्गहितापि पटिक्कूलवुत्तिनो एवा”ति निब्बिज्जित्वा रज्जं पहाय पब्बजितो. “राजा पब्बजितो”ति अमच्चपरिजनापि बहू पब्बजिंसु. सपरिजनो राजा पब्बजितोपि मनुस्सा पणीते पच्चये उपनेन्ति, राजा पणीते पच्चये यथावुड्ढं दापेसि. तत्थ ये सुन्दरं लभन्ति, ते तुस्सन्ति. इतरे उज्झायन्ति “मयं परिवेणादीनि सम्मज्जन्ता सब्बकिच्चानि करोन्ति, लूखभत्तं जिण्णवत्थञ्च लभामा”ति. सो तम्पि ञत्वा “इमे यथावुड्ढं दीयमानापि उज्झायन्ति, अहो दुस्सङ्गहा परिसा”ति पत्तचीवरमादाय एकोव अरञ्ञं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तत्थ आगतेहि च कम्मट्ठानं पुच्छितो इमं गाथमभासि. सा अत्थतो पाकटा एव. अयं पन योजना– दुस्सङ्गहा पब्बजितापि एके, ये असन्तोसाभिभूता, तथाविधा एव च अथो गहट्ठा घरमावसन्ता. एताहं दुस्सङ्गहभावं जिगुच्छन्तो विपस्सनं आरभित्वा अधिगतोति. सेसं पुरिमनयेनेव वेदितब्बन्ति.
दुस्सङ्गहगाथावण्णना निट्ठिता.
100. ओरोपयित्वाति का उप्पत्ति? बाराणसियं किर चातुमासिकब्रह्मदत्तो नाम राजा गिम्हानं पठमे मासे उय्यानं गतो. तत्थ रमणीये भूमिभागे नीलघनपत्तसञ्छन्नं कोविळाररुक्खं दिस्वा “कोविळारमूले मम सयनं पञ्ञापेथा”ति वत्वा उय्याने कीळित्वा सायन्हसमयं तत्थ सेय्यं कप्पेसि. पुन गिम्हानं मज्झिमे मासे उय्यानं गतो, तदा कोविळारो पुप्फितो होति, तदापि तथेव अकासि. पुनपि गिम्हानं पच्छिमे मासे गतो, तदा कोविळारो सञ्छिन्नपत्तो सुक्खरुक्खो विय होति, तदापि राजा अदिस्वाव तं रुक्खं पुब्बपरिचयेन तत्थेव सेय्यं आणापेसि. अमच्चा जानन्तापि रञ्ञो आणत्तिया तत्थ सयनं पञ्ञापेसुं. सो उय्याने कीळित्वा सायन्हसमये तत्थ सेय्यं कप्पेन्तो तं रुक्खं दिस्वा “अरे, अयं पुब्बे सञ्छन्नपत्तो मणिमयो विय अभिरूपदस्सनो अहोसि, ततो मणिवण्णसाखन्तरे ठपितपवाळङ्कुरसदिसेहि पुप्फेहि सस्सिरिकदस्सनो अहोसि, मुत्तजालसदिसवालिकाकिण्णो चस्स हेट्ठाभूमिभागो बन्धना पवुत्तपुप्फसञ्छन्नो रत्तकम्बलसन्थतो विय अहोसि. सो नामज्ज सुक्खरुक्खो विय साखामत्तावसेसो ठितो, अहो जराय उपहतो कोविळारो”ति चिन्तेत्वा “अनुपादिण्णम्पि ताय जराय हञ्ञति, किमङ्गं पन उपादिण्णन्”ति अनिच्चसञ्ञं पटिलभि. तदनुसारेनेव सब्बसङ्खारे दुक्खतो अनत्ततो च विपस्सन्तोव “अहो वताहम्पि सञ्छिन्नपत्तो कोविळारो विय अपगतगिहिब्यञ्जनो भवेय्यन्”ति पत्थयमानो अनुपुब्बेन तस्मिं सयनतले दक्खिणेन पस्सेन निपन्नोयेव विपस्सित्वा पच्चेकबोधिं सच्छाकासि. ततो गमनकाले अमच्चेहि “कालो, देव, गन्तुन्”ति वुत्ते “नाहं राजा”ति-आदीनि वत्वा पुरिमनयेनेव इमं गाथमभासि. तत्थ ओरोपयित्वाति अपनेत्वा. गिहिब्यञ्जनानीति केसमस्सु-ओदातवत्थालङ्कारमालागन्धविलेपनपुत्तदारदासिदासादीनि. एतानि गिहिभावं ब्यञ्जयन्ति, तस्मा “गिहिब्यञ्जनानी”ति वुच्चन्ति. सञ्छिन्नपत्तोति पतितपत्तो. छेत्वानाति मग्गञाणेन छिन्दित्वा. वीरोति मग्गवीरियेन समन्नागतो. गिहिबन्धनानीति कामबन्धनानि. कामा हि गिहीनं बन्धनानि. अयं ताव पदत्थो. अयं पन अधिप्पायो– “अहो वताहम्पि ओरोपयित्वा गिहिब्यञ्जनानि सञ्छिन्नपत्तो यथा कोविळारो भवेय्यन्”ति एवं चिन्तयमानो विपस्सनं आरभित्वा अधिगतोति. सेसं पुरिमनयेनेव वेदितब्बन्ति.
कोविळारगाथावण्णना निट्ठिता.
पठमवग्गो निट्ठितो.
101-2. सचे लभेथाति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने द्वे पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्ना. ततो चवित्वा तेसं जेट्ठको बाराणसिरञ्ञो पुत्तो, कनिट्ठो पुरोहितस्स पुत्तो अहोसि. ते एकदिवसंयेव पटिसन्धिं गहेत्वा एकदिवसमेव मातु कुच्छितो निक्खमित्वा सहपंसुकीळका सहायका अहेसुं. पुरोहितपुत्तो पञ्ञवा अहोसि. सो राजपुत्तं आह– “सम्म, त्वं तव पितुनो अच्चयेन रज्जं लभिस्ससि, अहं पुरोहितट्ठानं, सुसिक्खितेन च रज्जं अनुसासितुं सक्का, एहि सिप्पं उग्गण्हिस्सामा”ति. ततो उभोपि यञ्ञोपचिता हुत्वा गामनिगमादीसु भिक्खं चरमाना पच्चन्तजनपदगामं गता. तञ्च गामं पञ्च पच्चेकबुद्धा भिक्खाचारवेलाय पविसिंसु. तत्थ मनुस्सा पच्चेकबुद्धे दिस्वा उस्साहजाता आसनानि पञ्ञापेत्वा पणीतं खादनीयं वा भोजनीयं वा उपनामेत्वा पूजेन्ति. तेसं एतदहोसि– “अम्हेहि सदिसा उच्चाकुलिका नाम नत्थि, अपि च पनिमे मनुस्सा यदि इच्छन्ति, अम्हाकं भिक्खं देन्ति, यदि निच्छन्ति, न देन्ति, इमेसं पन पब्बजितानं एवरूपं सक्कारं करोन्ति, अद्धा एते किञ्चि सिप्पं जानन्ति, हन्द, नेसं सन्तिके सिप्पं उग्गण्हामा”ति. ते मनुस्सेसु पटिक्कन्तेसु ओकासं लभित्वा “यं, भन्ते, तुम्हे सिप्पं जानाथ, तं अम्हेहि सिक्खापेथा”ति याचिंसु. पच्चेकबुद्धा “न सक्का अपब्बजितेन सिक्खितुन्”ति आहंसु. ते पब्बज्जं याचित्वा पब्बजिंसु. ततो नेसं पच्चेकबुद्धा “एवं वो निवासेतब्बं, एवं पारुपितब्बन्”ति-आदिना नयेन आभिसमाचारिकं आचिक्खित्वा “इमस्स सिप्पस्स एकीभावाभिरति निप्फत्ति, तस्मा एकेनेव निसीदितब्बं, एकेन चङ्कमितब्बं, एकेन ठातब्बं, एकेन सयितब्बन्”ति पाटियेक्कं पण्णसालं अदंसु, ततो ते अत्तनो अत्तनो पण्णसालं पविसित्वा निसीदिंसु. पुरोहितपुत्तो निसिन्नकालतो पभुति चित्तसमाधानं लद्धा झानं पटिलभि. राजपुत्तो मुहुत्तेनेव उक्कण्ठितो तस्स सन्तिकं आगतो. सो तं दिस्वा “किं, सम्मा”ति पुच्छि. “उक्कण्ठितोम्ही”ति आह. “तेन हि इध निसीदा”ति. सो तत्थ मुहुत्तं निसीदित्वा आह– “इमस्स किर, सम्म, सिप्पस्स एकीभावाभिरति निप्फत्ती”ति? पुरोहितपुत्तो “एवं, सम्म, तेन हि त्वं अत्तनो निसिन्नोकासं एव गच्छ, उग्गण्हिस्सामि इमस्स सिप्पस्स निप्फत्तिन्”ति आह. सो गन्त्वा पुनपि मुहुत्तकेनेव उक्कण्ठितो पुरिमनयेनेव तिक्खत्तुं आगतो. ततो नं पुरोहितपुत्तो तथेव उय्योजेत्वा तस्मिं गते चिन्तेसि– “अयं अत्तनो च कम्मं हापेति मम च, इधाभिक्खणं आगच्छती”ति. सो पण्णसालतो निक्खम्म अरञ्ञं पविट्ठो. इतरो अत्तनो पण्णसालायेव निसिन्नो पुनपि मुहुत्तकेनेव उक्कण्ठितो तस्स सन्तिकं आगन्त्वा इतो चितो च मग्गन्तोपि तं अदिस्वा चिन्तेसि– “यो गहट्ठकाले पण्णाकारं आदाय आगतोपि मं दट्ठुं न लभति, सो दानि मयि आगते दस्सनम्पि अदातुकामो अपक्कमि. अहो अरे, चित्त, न लज्जसि, यं मं चतुक्खत्तुं इधानेसि, न सो दानि ते वसे वत्तिस्सामि, अञ्ञदत्थु तंयेव मम वसे वत्तापेस्सामी”ति अत्तनो सेनासनं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा आकासेन नन्दमूलकपब्भारं अगमासि. इतरोपि अरञ्ञं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा तत्थेव अगमासि. ते उभोपि मनोसिलातले निसीदित्वा पाटियेक्कं पाटियेक्कं इमा उदानगाथायो अभासिंसु. तत्थ निपकन्ति पकतिनिपकं पण्डितं कसिणपरिकम्मादिकुसलं. साधुविहारिन्ति अप्पनाविहारेन वा उपचारेन वा समन्नागतं. धीरन्ति धितिसम्पन्नं. तत्थ निपकत्तेन धितिसम्पदा वुत्ता. इध पन धितिसम्पन्नमेवाति अत्थो. धिति नाम असिथिलपरक्कमता, “कामं तचो च न्हारु चा”ति (म. नि. 2.184; a. नि. 2.5; महानि. 196) एवं पवत्तवीरियस्सेतं अधिवचनं. अपिच धिक्कतपापोतिपि धीरो. राजाव रट्ठं विजितं पहायाति यथा पकतिराजा “विजितं रट्ठं अनत्थावहन्”ति ञत्वा रज्जं पहाय एको चरति, एवं बालसहायं पहाय एको चरे. अथ वा राजाव रट्ठन्ति यथा सुतसोमो राजा रट्ठं विजितं पहाय एको चरि, यथा च महाजनको राजा, एवं एको चरीति अयम्पि तस्स अत्थो. सेसं वुत्तानुसारेन सक्का जानितुन्ति न वित्थारितन्ति.