सो देवलोका चवित्वा बाराणसिरञ्ञो उय्याने सिलापट्टपोक्खरणियं पदुमगब्भे निब्बत्तो. तञ्च रत्तिं पच्चूससमये महेसी सुपिनन्तेन वीसति-इत्थिसहस्सपरिवुता उय्यानं गन्त्वा सिलापट्टपोक्खरणियं पदुमगब्भे पुत्तं लद्धा विय अहोसि. सा पभाताय रत्तिया सीलानि रक्खमाना तत्थ गन्त्वा एकं पदुमपुप्फं अद्दस, तं नेव तीरे होति न गम्भीरे. सह दस्सनेनेव चस्सा तत्थ पुत्तसिनेहो उप्पज्जि. सा सयं एव ओतरित्वा तं पुप्फं अग्गहेसि, पुप्फे गहितमत्तेयेव पत्तानि विकसिंसु. तत्थ सुवण्णपटिमं विय दारकं अद्दस, दिस्वाव “पुत्तो मे लद्धो”ति सद्दं निच्छारेसि. महाजनो साधुकारसहस्सानि पवत्तेसि. रञ्ञो च पेसेसि. राजा सुत्वा “कत्थ लद्धो”ति पुच्छित्वा लद्धोकासं सुत्वा “उय्यानञ्च पोक्खरणियं पदुमञ्च अम्हाकंयेव, तस्मा अम्हाकं खेत्ते जातत्ता खेत्तजो नामायं पुत्तो”ति वत्वा नगरं पवेसेत्वा वीसतिसहस्स-इत्थियो धातिकिच्चं कारेसि. या या कुमारस्स रुचिं ञत्वा पत्थितं पत्थितं खादनीयं खादापेति, सा सा सहस्सं लभति. सकलबाराणसी चलिता, सब्बो जनो कुमारस्स पण्णाकारसहस्सानि पेसेसि. कुमारो तं तं अतिनेत्वा “इमं खाद, इमं भुञ्जा”ति वुच्चमानो भोजनेन उब्बाळ्हो उक्कण्ठितो हुत्वा गोपुरद्वारं गन्त्वा लाखागुळकेन कीळति.
तदा अञ्ञतरो पच्चेकबुद्धो बाराणसिं निस्साय इसिपतने वसति. सो कालस्सेव वुट्ठाय सेनासनवत्तसरीरपरिकम्ममनसिकारादीनि सब्बकिच्चानि कत्वा पटिसल्लाना वुट्ठितो “अज्ज कत्थ भिक्खं गहेस्सामी”ति आवज्जेन्तो कुमारस्स सम्पत्तिं दिस्वा “एस पुब्बे किं कम्मं करी”ति वीमंसन्तो “मादिसस्स पिण्डपातं दत्वा चतस्सो पत्थना पत्थेसि, तत्थ तिस्सो सिद्धा, एका ताव न सिज्झति, तस्स उपायेन आरम्मणं दस्सेमी”ति भिक्खाचारवसेन कुमारस्स सन्तिकं अगमासि. कुमारो तं दिस्वा “समण, मा इध आगच्छि, इमे हि तम्पि ‘इमं खाद, इमं भुञ्जा’ति वदेय्युन्”ति आह. सो एकवचनेनेव ततो निवत्तित्वा अत्तनो सेनासनं अगमासि. कुमारो परिजनं आह– “अयं समणो मया वुत्तमत्तोव निवत्तो, कुद्धो नु खो ममा”ति. सो तेहि “पब्बजिता नाम न कोधपरायणा होन्ति, परेन पसन्नमनेन यं दिन्नं, तेन यापेन्ती”ति वुच्चमानेपि “दुट्ठो एवरूपो नाम समणो, खमापेस्सामि नन्”ति मातापितूनं आरोचेत्वा हत्थिं अभिरुहित्वा महता राजानुभावेन इसिपतनं गन्त्वा मिगयूथं दिस्वा पुच्छि– “किन्नामेते”ति? “एते, सामि, मिगा नामा”ति. “एतेसं ‘इमं खादथ, इमं भुञ्जथ, इमं सायथा’ति वत्वा पटिजग्गन्ता अत्थी”ति? “नत्थि, सामि, यत्थ तिणोदकं सुलभं तत्थ वसन्ती”ति.
कुमारो “यथा इमे अरक्खियमानाव यत्थ इच्छन्ति, तत्थ वसन्ति, कदा नु खो अहम्पि एवं वसेय्यन्”ति एतं आरम्मणं अग्गहेसि. पच्चेकबुद्धोपि तस्स आगमनं ञत्वा सेनासनमग्गञ्च चङ्कमनञ्च सम्मज्जित्वा मट्ठं कत्वा एकद्वत्तिक्खत्तुं चङ्कमित्वा पदनिक्खेपं दस्सेत्वा दिवाविहारोकासञ्च पण्णसालञ्च सम्मज्जित्वा मट्ठं कत्वा पविसनपदनिक्खेपं दस्सेत्वा निक्खमनपदनिक्खेपं अदस्सेत्वा अञ्ञत्र अगमासि. कुमारो तत्थ गन्त्वा तं पदेसं सम्मज्जित्वा मट्ठकतं दिस्वा “वसति मञ्ञे एत्थ सो पच्चेकबुद्धो”ति परिजनेन भासितं सुत्वा आह– “पातोपि सो समणो दुस्सति, इदानि हत्थि-अस्सादीहि अत्तनो ओकासं अक्कन्तं दिस्वा सुट्ठुतरं दुस्सेय्य, इधेव तुम्हे तिट्ठथा”ति हत्थिक्खन्धा ओरुय्ह एककोव सेनासनं पविट्ठो वत्तसीसेन सुसम्मट्ठोकासे पदनिक्खेपं दिस्वा “सो दानायं समणो एत्थ चङ्कमन्तो न वणिज्जादिकम्मं चिन्तेसि, अद्धायं अत्तनो हितमेव चिन्तेसि मञ्ञे”ति पसन्नमानसो चङ्कमं अभिरुहित्वा दूरीकतपुथुवितक्को गन्त्वा पासाणफलके निसीदित्वा सञ्जात-एकग्गो हुत्वा पण्णसालं पविसित्वा विपस्सन्तो पच्चेकबोधिञाणं अधिगन्त्वा पुरिमनयेनेव पुरोहितेन कम्मट्ठानं पुच्छितो गगनतले निसिन्नो इमं गाथमभासि.
तत्थ मिगोति द्वे मिगा– एणीमिगो च पसदमिगो च. अपिच सब्बेसं आरञ्ञिकानं चतुप्पदानं एतं अधिवचनं. इध पन पसदमिगो अधिप्पेतोति वदन्ति. अरञ्ञम्हीति गामञ्च गामूपचारञ्च ठपेत्वा अवसेसं अरञ्ञं, इध पन उय्यानं अधिप्पेतं, तस्मा “उय्यानम्ही”ति वुत्तं होति. यथाति पटिभागे. अबद्धोति रज्जुबन्धनादीहि अबद्धो, एतेन विस्सत्थचरियं दीपेति. येनिच्छकं गच्छति वोचरायाति येन येन दिसाभागेन गन्तुमिच्छति, तेन तेन दिसाभागेन गोचराय गच्छति. वुत्तम्पि चेतं भगवता–
“सेय्यथापि भिक्खवे, आरञ्ञको मिगो अरञ्ञे पवने चरमानो विस्सत्थो गच्छति, विस्सत्थो तिट्ठति, विस्सत्थो निसीदति, विस्सत्थो सेय्यं कप्पेति. तं किस्स हेतु? अनापाथगतो, भिक्खवे, लुद्दस्स, एवमेव खो, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, भिक्खु अन्तमकासि मारं अपदं, वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो”ति (म. नि. 1.287; चूळनि. खग्गविसाणसुत्तनिद्देस 125) वित्थारो.
सेरितन्ति सच्छन्दवुत्तितं अपरायत्ततं वा, इदं वुत्तं होति– यथा मिगो अरञ्ञम्हि अबद्धो येनिच्छकं गच्छति गोचराय, तथा कदा नु खो अहम्पि तण्हाबन्धनं छिन्दित्वा एवं गच्छेय्यन्ति. विञ्ञू पण्डितो नरो सेरितं पेक्खमानो एको चरेति.

मिगो-अरञ्ञगाथावण्णना निट्ठिता.

96. आमन्तना होतीति का उप्पत्ति? बाराणसिरञ्ञो किर महा-उपट्ठानसमये अमच्चा उपसङ्कमिंसु. तेसु एको अमच्चो “देव, सोतब्बं अत्थी”ति एकमन्तं गमनं याचि. सो उट्ठायासना अगमासि. पुन एको महा-उपट्ठाने निसिन्नं याचि, एको हत्थिक्खन्धे निसिन्नं, एको अस्सपिट्ठियं निसिन्नं, एको सुवण्णरथे निसिन्नं, एको सिविकाय निसीदित्वा उय्यानं गच्छन्तं याचि. राजा ततो ओरोहित्वा अगमासि. अपरो जनपदचारिकं गच्छन्तं याचि, तस्सपि वचनं सुत्वा हत्थिक्खन्धतो ओरुय्ह एकमन्तं अगमासि. एवं सो तेहि निब्बिन्नो हुत्वा पब्बजि. अमच्चा इस्सरियेन वड्ढन्ति. तेसु एको गन्त्वा राजानं आह– “असुकं नाम, महाराज, जनपदं मय्हं देही”ति. राजा तं “इत्थन्नामो भुञ्जती”ति भणति. सो रञ्ञो वचनं अनादियित्वा “गच्छामहं तं जनपदं गहेत्वा भुञ्जामी”ति तत्थ गन्त्वा कलहं कत्वा पुन उभोपि रञ्ञो सन्तिकं आगन्त्वा अञ्ञमञ्ञस्स दोसं आरोचेन्ति. राजा “न सक्का इमे तोसेतुन्”ति तेसं लोभे आदीनवं दिस्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. सो पुरिमनयेन इमं उदानं अभासि.
तस्सत्थो सहायमज्झे ठितस्स दिवासेय्यसङ्खाते वासे च, महा-उपट्ठानसङ्खाते ठाने च, उय्यानगमनसङ्खाते गमने च, जनपदचारिकसङ्खाताय चारिकाय च, “इदं मे सुण, इदं मे देही”ति-आदिना नयेन तथा तथा आमन्तना होति, तस्मा अहं तत्थ निब्बिज्जित्वा यायं अरियजनसेविता अनेकानिसंसा एकन्तसुखा, एवं सन्तेपि लोभाभिभूतेहि सब्बकापुरिसेहि अनभिपत्थिता पब्बज्जा, तं अनभिज्झितं परेसं अवसवत्तनेन भब्बपुग्गलवसेन सेरितञ्च पेक्खमानो विपस्सनं आरभित्वा अनुक्कमेन पच्चेकबोधिं अधिगतोस्मि. सेसं वुत्तनयमेवाति.

आमन्तनागाथावण्णना निट्ठिता.

97. खिड्डारतीति का उप्पत्ति? बाराणसियं किर एकपुत्तकब्रह्मदत्तो नाम राजा अहोसि. सो तस्स एकपुत्तको पियो अहोसि मनापो पाणसमो, राजा सब्ब-इरियापथेसु पुत्तकं गहेत्वाव वत्तति. सो एकदिवसं उय्यानं गच्छन्तो तं ठपेत्वा गतो. कुमारोपि तं दिवसंयेव उप्पन्नेन ब्याधिना मतो. अमच्चा “पुत्तसिनेहेन रञ्ञो हदयम्पि फलेय्या”ति अनारोचेत्वाव नं झापेसुं. राजा उय्याने सुरामदेन मत्तो पुत्तं नेव सरति, तथा दुतियदिवसेपि न्हानभोजनवेलासु. अथ भुत्तावी निसिन्नो सरित्वा “पुत्तं मे आनेथा”ति आह. तस्स अनुरूपेन विधानेन तं पवत्तिं आरोचेसुं. ततो सोकाभिभूतो निसिन्नो एवं योनिसो मनसाकासि– “इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती”ति. एवं अनुक्कमेन अनुलोमपटिलोमं पटिच्चसमुप्पादं सम्मसन्तो पच्चेकसम्बोधिं सच्छाकासि. सेसं संसग्गगाथावण्णनायं वुत्तसदिसमेव ठपेत्वा गाथायत्थवण्णनं.
अत्थवण्णना पन– खिड्डाति कीळना. सा दुविधा होति कायिका च वाचसिका च. तत्थ कायिका नाम हत्थीहिपि कीळन्ति, अस्सेहिपि रथेहिपि धनूहिपि थरूहिपीति एवमादि. वाचसिका नाम गीतं सिलोकभणनं मुखभेरि-आलम्बरभेरीति एवमादि. रतीति पञ्चकामगुणरति. विपुलन्ति याव अट्ठिमिञ्जं अहच्च ठानेन सकलत्तभावब्यापकं. सेसं पाकटमेव अनुसन्धियोजनापि चेत्थ संसग्गगाथाय वुत्तनयेनेव वेदितब्बा, ततो परञ्च सब्बं.

खिड्डारतिगाथावण्णना निट्ठिता.

98. चातुद्दिसोति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने पञ्च पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके निब्बत्ता. ततो चवित्वा तेसं जेट्ठको बाराणसिराजा अहोसि, सेसा पाकतिकराजानो. ते चत्तारोपि कम्मट्ठानं उग्गण्हित्वा रज्जं पहाय पब्बजित्वा अनुक्कमेन पच्चेकबुद्धा हुत्वा नन्दमूलकपब्भारे वसन्ता एकदिवसं समापत्तितो वुट्ठाय वंसक्कळीरगाथायं वुत्तनयेनेव अत्तनो कम्मञ्च सहायञ्च आवज्जेत्वा ञत्वा बाराणसिरञ्ञो उपायेन आरम्मणं दस्सेतुं ओकासं गवेसन्ति. सो च राजा तिक्खत्तुं रत्तिया उब्बिज्जति, भीतो विस्सरं करोति, महातले धावति. पुरोहितेन कालस्सेव वुट्ठाय सुखसेय्यं पुच्छितोपि “कुतो मे, आचरिय, सुखन्”ति सब्बं तं पवत्तिं आरोचेसि. पुरोहितोपि “अयं रोगो न सक्का येन केनचि उद्धं विरेचनादिना भेसज्जकम्मेन विनेतुं, मय्हं पन खादनूपायो उप्पन्नो”ति चिन्तेत्वा “रज्जहानिजीवितन्तरायादीनं पुब्बनिमित्तं एतं, महाराजा”ति राजानं सुट्ठुतरं उब्बेजेत्वा “तस्स वूपसमनत्थं एत्तके च एत्तके च हत्थि-अस्सरथादयो हिरञ्ञसुवण्णञ्च दक्खिणं दत्वा यञ्ञो यजितब्बो”ति यञ्ञयजने समादपेसि.
ततो पच्चेकबुद्धा अनेकानि पाणसहस्सानि यञ्ञत्थाय सम्पिण्डियमानानि दिस्वा “एतस्मिं कम्मे कते दुब्बोधनेय्यो भविस्सति, हन्द नं पटिकच्चेव गन्त्वा पेक्खामा”ति वंसक्कळीरगाथायं वुत्तनयेन आगन्त्वा पिण्डाय चरमाना राजङ्गणे पटिपाटिया अगमंसु. राजा सीहपञ्जरे ठितो राजङ्गणं ओलोकयमानो ते अद्दक्खि, सह दस्सनेनेव चस्स सिनेहो उप्पज्जि. ततो ते पक्कोसापेत्वा आकासतले पञ्ञत्तासने निसीदापेत्वा सक्कच्चं भोजेत्वा कतभत्तकिच्चे “के तुम्हे”ति पुच्छि. “मयं, महाराज, चातुद्दिसा नामा”ति. “भन्ते, चातुद्दिसाति इमस्स को अत्थो”ति? “चतूसु दिसासु कत्थचि कुतोचि भयं वा चित्तुत्रासो वा अम्हाकं नत्थि, महाराजा”ति. “भन्ते, तुम्हाकं तं भयं किं कारणा न होती”ति? “मयं, महाराज, मेत्तं भावेम, करुणं भावेम, मुदितं भावेम, उपेक्खं भावेम. तेन नो तं भयं न होती”ति वत्वा उट्ठायासना अत्तनो वसनट्ठानं अगमंसु.
ततो राजा चिन्तेसि– “इमे समणा ‘मेत्तादिभावनाय भयं न होती’ति भणन्ति, ब्राह्मणा पन अनेकसहस्सपाणवधं वण्णयन्ति, केसं नु खो वचनं सच्चन्”ति? अथस्स एतदहोसि– “समणा सुद्धेन असुद्धं धोवन्ति, ब्राह्मणा पन असुद्धेन असुद्धं. न सक्का खो पन असुद्धेन असुद्धं धोवितुं, पब्बजितानं एव वचनं सच्चन्”ति. सो “सब्बे सत्ता सुखिता होन्तू”ति-आदिना नयेन मेत्तादयो चत्तारोपि ब्रह्मविहारे भावेत्वा हितफरणेन चित्तेन अमच्चे आणापेसि– “सब्बे पाणे मुञ्चथ, सीतानि पानीयानि पिवन्तु, हरितानि तिणानि खादन्तु, सीतो च वातो तेसं उपवायतू”ति ते तथा अकंसु.