तथा
चतूहि खो, गहपतिपुत्त, ठानेहि अनुकम्पको मित्तो सुहदो वेदितब्बो. अभवेनस्स न नन्दति, भवेनस्स नन्दति, अवण्णं भणमानं निवारेति, वण्णं भणमानं पसंसति (दी. नि. 3.264).
तथा
चतूहि खो, गहपतिपुत्त, ठानेहि अत्थक्खायी मित्ता सुहदो वेदितब्बो. पापा निवारेति, कल्याणे निवेसेति, अस्सुतं सावेति, सग्गस्स मग्गं आचिक्खतीति (दी. नि. 3.263).
तेस्विध अगारिया अधिप्पेता, अत्थतो पन सब्बेपि युज्जन्ति. ते मित्ते सुहज्जे अनुकम्पमानोति अनुदयमानो, तेसं सुखं उपसंहरितुकामो दुक्खं अपहरितुकामो च. हापेति अत्थन्ति दिट्ठधम्मिकसम्परायिकपरमत्थवसेन तिविधं, तथा अत्तत्थपरत्थ-उभयत्थवसेनापि तिविधं अत्थं लद्धविनासनेन अलद्धानुप्पादनेनाति द्विधापि हापेति विनासेति. पटिबद्धचित्तोति अहं इमं विना न जीवामि, एस मे गति, एस मे परायणन्ति एवं अत्तानं नीचे ठाने ठपेन्तोपि पटिबद्धचित्तो होति. इमे मं विना न जीवन्ति, अहं तेसं गति, अहं तेसं परायणन्ति एवं अत्तानं उच्चे ठाने ठपेन्तोपि पटिबद्धचित्तो होति. इध पन एवं पटिबद्धचित्तो अधिप्पेतो. एतं भयन्ति एतं अत्थहापनभयं, अत्तनो समापत्तिहानिं सन्धायाह. सन्थवेति तिविधो सन्थवो तण्हादिट्ठिमित्तसन्थववसेन. तत्थ अट्ठसतपभेदापि तण्हा तण्हासन्थवो, द्वासट्ठिभेदापि दिट्ठि दिट्ठिसन्थवो, पटिबद्धचित्तताय मित्तानुकम्पना मित्तसन्थवो. तेसु सो इध अधिप्पेतो. तेन हिस्स समापत्ति परिहीना. तेनाह एतं भयं सन्थवे पेक्खमानो अहं अधिगतोति. सेसं वुत्तसदिसमेवाति.
मित्तसुहज्जगाथावण्णना निट्ठिता.
94. वंसो विसालोति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने तयो पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्ना. ततो चवित्वा तेसं जेट्ठको बाराणसिराजकुले निब्बत्तो, इतरे द्वे पच्चन्तराजकुलेसु. ते उभोपि कम्मट्ठानं उग्गहेत्वा रज्जं पहाय पब्बजित्वा अनुक्कमेन पच्चेकबुद्धा हुत्वा नन्दमूलकपब्भारे वसन्ता एकदिवसं समापत्तितो वुट्ठाय मयं किं कम्मं कत्वा इमं लोकुत्तरसुखं अनुप्पत्ताति आवज्जेत्वा पच्चवेक्खमाना कस्सपबुद्धकाले अत्तनो अत्तनो चरियं अद्दसंसु. ततो ततियो कुहिन्ति आवज्जेन्ता बाराणसिरज्जं कारेन्तं दिस्वा तस्स गुणे सरित्वा सो पकतियाव अप्पिच्छतादिगुणसमन्नागतो होति, अम्हाकंयेव ओवादको वत्ता वचनक्खमो पापगरही, हन्द, नं आरम्मणं दस्सेत्वा आरोचेमाति ओकासं गवेसन्ता तं एकदिवसं सब्बालङ्कारविभूसितं उय्यानं गच्छन्तं दिस्वा आकासेनागन्त्वा उय्यानद्वारे वेळुगुम्बमूले अट्ठंसु. महाजनो अतित्तो राजदस्सनेन राजानं उल्लोकेति. ततो राजा अत्थि नु खो कोचि मम दस्सने ब्यापारं न करोतीति ओलोकेन्तो पच्चेकबुद्धे अद्दक्खि. सह दस्सनेनेव चस्स तेसु सिनेहो उप्पज्जि. सो हत्थिक्खन्धा ओरुय्ह सन्तेन आचारेन उपसङ्कमित्वा भन्ते, किं नाम तुम्हेति पुच्छि. ते मयं, महाराज, असज्जमाना नामाति आहंसु भन्ते, असज्जमानाति एतस्स को अत्थोति? अलग्गनत्थो, महाराजाति. ततो वेळुगुम्बं दस्सेत्वा आहंसु सेय्यथापि, महाराज, इमं वेळुगुम्बं सब्बसो मूलखन्धसाखानुसाखाहि संसिब्बित्वा ठितं असिहत्थो पुरिसो मूले छेत्वा आविञ्छन्तो न सक्कुणेय्य उद्धरितुं, एवमेव त्वं अन्तो च बहि च जटाय जटितो आसत्तविसत्तो तत्थ विलग्गो. सेय्यथापि वा पनस्स वेमज्झगतोपि अयं वंसकळीरो असञ्जातसाखत्ता केनचि अलग्गोव ठितो, सक्का च पन अग्गे वा मूले वा छेत्वा उद्धरितुं, एवमेव मयं कत्थचि असज्जमाना सब्बा दिसा गच्छामाति तावदेव चतुत्थज्झानं समापज्जित्वा पस्सतो एव रञ्ञो आकासेन नन्दमूलकपब्भारं अगमंसु. ततो राजा चिन्तेसि कदा नु खो अहम्पि एवं असज्जमानो भवेय्यन्ति तत्थेव ठितो विपस्सन्तो पच्चेकबोधिं सच्छाकासि. पुरिमनयेनेव कम्मट्ठानं पुच्छितो इमं गाथं अभासि. तत्थ वंसोति वेळु. विसालोति वित्थिण्णो. व-कारो अवधारणत्थो, एव-कारो वा अयं, सन्धिवसेन एत्थ e-कारो नट्ठा. तस्स परपदेन सम्बन्धो. तं पच्छा योजेस्साम. यथाति पटिभागे. विसत्तोति लग्गो जटितो संसिब्बितो. पुत्तेसु दारेसु चाति पुत्तधीतुभरियासु. या अपेक्खाति या तण्हा यो सिनेहो. वंसक्कळीरोव असज्जमानोति वंसकळीरो विय अलग्गमानो. किं वुत्तं होति? यथा वंसो विसालो विसत्तो एव होति, पुत्तेसु दारेसु च या अपेक्खा, सापि एवं तानि वत्थूनि, संसिब्बित्वा ठितत्ता विसत्ता एव. स्वाहं ताय अपेक्खाय अपेक्खवा विसालो वंसो विय विसत्तोति एवं अपेक्खाय आदीनवं दिस्वा तं अपेक्खं मग्गञाणेन छिन्दन्तो अयं वंसकळीरोव रूपादीसु वा लाभादीसु वा कामभवादीसु वा दिट्ठादीसु वा तण्हामानदिट्ठिवसेन असज्जमानो पच्चेकबोधिं अधिगतोति. सेसं पुरिमनयेनेव वेदितब्बं.
वंसक्कळीरगाथावण्णना निट्ठिता.
95. मिगो अरञ्ञम्हीति का उप्पत्ति? एको किर भिक्खु कस्सपस्स भगवतो सासने योगावचरो कालं कत्वा बाराणसियं सेट्ठिकुले उप्पन्नो अड्ढे महद्धने महाभोगे. सो सुभगो अहोसि, ततो परदारिको हुत्वा कालङ्कतो निरये निब्बत्तो तत्थ पच्चित्वा पक्कावसेसेन सेट्ठिभरियाय कुच्छिम्हि इत्थी हुत्वा पटिसन्धिं गण्हि. निरयतो आगतानं सत्तानं गत्तानि उण्हानि होन्ति. तेन सेट्ठिभरिया डय्हमानेन उदरेन किच्छेन कसिरेन तं गब्भं धारेत्वा कालेन दारिकं विजायि. सा जातदिवसतो पभुति मातापितूनं सेसबन्धुपरिजनानञ्च देस्सा अहोसि. वयप्पत्ता च यम्हि कुले दिन्ना, तत्थापि सामिकसस्सुससुरानं देस्साव अहोसि अप्पिया अमनापा. अथ नक्खत्ते घोसिते सेट्ठिपुत्तो ताय सद्धिं कीळितुं अनिच्छन्तो वेसिं आनेत्वा कीळति. सा तं दासीनं सन्तिका सुत्वा सेट्ठिपुत्तं उपसङ्कमित्वा नानप्पकारेहि अनुनयित्वा च आह अय्यपुत्त, इत्थी नाम सचेपि दसन्नं राजूनं कनिट्ठा होति, चक्कवत्तिनो वा धीता, तथापि सामिकस्स पेसनकरा होति. सामिके अनालपन्ते सूले आरोपिता विय दुक्खं पटिसंवेदेति. सचे अहं अनुग्गहारहा अनुग्गहेतब्बा, नो चे, विस्सज्जेतब्बा. अत्तनो ञातिकुलं गमिस्सामीति. सेट्ठिपुत्तो होतु, भद्दे, मा सोचि कीळनसज्जा होहि, नक्खत्तं कीळिस्सामाति आह. सेट्ठिधीता तावत्तकेन सल्लापमत्तेन उस्साहजाता स्वे नक्खत्तं कीळिस्सामीति बहुं खज्जभोज्जं पटियादेति. सेट्ठिपुत्तो दुतियदिवसे अनारोचेत्वाव कीळनट्ठानं गतो. सा इदानि पेसेस्सति, इदानि पेसेस्सतीति मग्गं ओलोकेन्ती निसिन्ना उस्सूरं दिस्वा मनुस्से पेसेसि. ते पच्चागन्त्वा सेट्ठिपुत्तो गतोति आरोचेसुं. सा तं सब्बं पटियादितं आदाय यानं अभिरुहित्वा उय्यानं गन्तुं आरद्धा. अथ नन्दमूलकपब्भारे पच्चेकसम्बुद्धो सत्तमे दिवसे निरोधा वुट्ठाय नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखं धोवित्वा कत्थ अज्ज भिक्खं चरिस्सामाति आवज्जेन्तो तं सेट्ठिधीतरं दिस्वा मयि इमिस्सा सद्धाकारं कारेत्वा तं कम्मं परिक्खयं गमिस्सतीति ञत्वा पब्भारसमीपे सट्ठियोजनमनोसिलातले ठत्वा पत्तचीवरमादाय अभिञ्ञापादकं झानं समापज्जित्वा आकासेनागन्त्वा तस्सा पटिपथे ओरुय्ह बाराणसिं अभिमुखो अगमासि. तं दिस्वाव दासियो सेट्ठिधीताय आरोचेसुं. सा याना ओरुय्ह सक्कच्चं वन्दित्वा पत्तं सब्बरससम्पन्नेन खादनीयेन भोजनीयेन पूरेत्वा पदुमपुप्फेन पटिच्छादेत्वा हेट्ठापि पदुमपुप्फं कत्वा पुप्फकलापं हत्थेन गहेत्वा पच्चेकबुद्धस्स हत्थे पत्तं दत्वा वन्दित्वा पुप्फकलापहत्था पत्थनं अकासि भन्ते, यथा इदं पुप्फं, एवाहं यत्थ यत्थ उपपज्जामि, तत्थ तत्थ महाजनस्स पिया भवेय्यं मनापाति. एवं पत्थेत्वा दुतियम्पि पत्थेसि भन्ते, दुक्खो गब्भवासो तं अनुपगम्म पदुमपुप्फे एव पटिसन्धि भवेय्याति. ततियम्पि पत्थेसि भन्ते, जेगुच्छो मातुगामो, चक्कवत्तिधीतापि परवसं गच्छति. तस्मा अहं इत्थिभावं अनुपगम्म पुरिसो भवेय्यन्ति. चतुत्थम्पि पत्थेसि भन्ते, इमं संसारदुक्खं अतिक्कम्म परियोसाने तुम्हेहि पत्तं अमतं पापुणेय्यन्ति. एवं चतुरो पणिधी कत्वा तं पदुमपुप्फकलापं पूजेत्वा पञ्चपतिट्ठितेन वन्दित्वा पुप्फसदिसो एव मे गन्धो चेव वण्णो च होतूति इमं पञ्चमं पणिधिं अकासि. ततो पच्चेकबुद्धो पत्तञ्च पुप्फकलापञ्च गहेत्वा आकासे ठत्वा
इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथाति.
इमाय गाथाय सेट्ठिधीताय अनुमोदनं कत्वा सेट्ठिधीता मं गच्छन्तं पस्सतूति अधिट्ठहित्वा आकासेन नन्दमूलकपब्भारं अगमासि. सेट्ठिधीताय तं पस्सन्तिया महती पीति उप्पज्जि. भवन्तरे कतं अकुसलं कम्मं अनोकासताय परिक्खीणं चिञ्चम्बिलधोततम्बलोहभाजनमिव सुद्धा जाता. तावदेवस्सा पतिकुले ञातिकुले च सब्बो जनो तुट्ठो. किं करोमाति पियवचनानि च पण्णाकारानि च पेसेसि. सामिकोपि मनुस्से पेसेसि सेट्ठिधीतरं सीघं आनेथ, अहं विस्सरित्वा उय्यानं आगतोति. ततो पभुति च नं उरे विलित्तचन्दनं विय आमुत्तमुत्ताहारं विय पुप्फमाला विय च पियायन्तो परिहरि. सा तत्थ यावतायुकं इस्सरियभोगयुत्तसुखं अनुभवित्वा कालं कत्वा पुरिसभावेन देवलोके पदुमपुप्फे उप्पज्जि. सो देवपुत्तो गच्छन्तोपि पदुमपुप्फगब्भे एव गच्छति, तिट्ठन्तोपि निसीदन्तोपि सयन्तोपि पदुमपुप्फगब्भेयेव सयति. महापदुमदेवपुत्तोति च नं वोहरिंसु. एवं सो तेन इद्धानुभावेन अनुलोमपटिलोमं छ देवलोके एव संसरति.
तेन च समयेन बाराणसिरञ्ञो वीसति इत्थिसहस्सानि होन्ति. तासु एकापि पुत्तं न लभति. अमच्चा राजानं विञ्ञापेसुं देव, कुलवंसानुपालको पुत्तो इच्छितब्बो, अत्रजे अविज्जमाने खेत्तजोपि कुलवंसधरो होतीति. अथ राजा ठपेत्वा महेसिं अवसेसा इत्थियो सत्ताहं धम्मनाटकं करोथाति यथाकामं बहि चरापेसि, तथापि पुत्तं नालत्थ. पुन अमच्चा आहंसु महाराज, महेसी नाम पुञ्ञेन च पञ्ञाय च सब्ब-इत्थीनं अग्गा, अप्पेव नाम देवो महेसिया कुच्छिम्हि पुत्तं लभेय्याति. राजा महेसिया एतमत्थं आरोचेसि. सा आह महाराज, या इत्थी सीलवती सच्चवादिनी, सा पुत्तं लभेय्य, हिरोत्तप्परहिताय कुतो पुत्तोति पासादं अभिरुहित्वा पञ्च सीलानि समादियित्वा पुनप्पुनं आवज्जेसि, सीलवतिया राजधीताय पञ्च सीलानि आवज्जेन्तिया पुत्तपत्थनाचित्ते उप्पन्नमत्ते सक्कस्स आसनं संकम्पि. अथ सक्को आवज्जेन्तो एतमत्थं विदित्वा सीलवतिया राजधीताय पुत्तवरं देमीति आकासेनागन्त्वा देविया सम्मुखे ठितो किं वरेसि, देवीति? पुत्तं, महाराजाति. दम्मि ते, देवि, पुत्तं, मा चिन्तयीति वत्वा देवलोकं गन्त्वा अत्थि नु खो एत्थ खीणायुकोति आवज्जेन्तो अयं महापदुमो उपरिदेवलोकं गन्तुकामो च भविस्सतीति ञत्वा तस्स विमानं गन्त्वा तात महापदुम, मनुस्सलोकं गच्छाहीति याचि. सो मा एवं, महाराज, भण, जेगुच्छितो मनुस्सलोकोति तात, त्वं मनुस्सलोके पुञ्ञं कत्वा इधूपपन्नो, तत्थेव ठत्वा पारमियो पूरेतब्बा, गच्छ, ताताति. दुक्खो, महाराज, गब्भवासो, न सक्कोमि तत्थ वसितुन्ति. तात, ते गब्भवासो नत्थि, तथा हि त्वं कम्ममकासि, यथा पदुमगब्भेयेव निब्बत्तिस्ससि, गच्छ, ताताति पुनप्पुनं वुच्चमानो अधिवासेसि.