पठमगाथावण्णना निट्ठिता.

92. संसग्गजातस्साति गाथा का उप्पत्ति? अयम्पि पच्चेकबोधिसत्तो कस्सपस्स भगवतो सासने वीसति वस्ससहस्सानि पुरिमनयेनेव समणधम्मं करोन्तो कसिणपरिकम्मं कत्वा पठमं झानं निब्बत्तेत्वा नामरूपं ववत्थपेत्वा लक्खणसम्मसनं कत्वा अरियमग्गं अनधिगम्म ब्रह्मलोके निब्बत्ति. सो ततो चुतो बाराणसिरञ्ञो अग्गमहेसिया कुच्छिम्हि उप्पज्जित्वा पुरिमनयेनेव वड्ढमानो यतो पभुति “अयं इत्थी, अयं पुरिसो”ति विसेसं अञ्ञासि. तदुपादाय इत्थीनं हत्थे न रमति उच्छादनन्हापनमण्डनादिमत्तम्पि न सादियति. तं पुरिसा एव पोसेन्ति. थञ्ञपायनकाले धातियो कञ्चुकं पटिमुञ्चित्वा पुरिसवेसेन थञ्ञं पायेन्ति. सो इत्थीनं गन्धं घायित्वा सद्दं वा सुत्वा रोदति, विञ्ञुतं पत्तोपि इत्थियो पस्सितुं न इच्छति. तेन तं अनित्थिगन्धोत्वेव सञ्जानिंसु.
तस्मिं सोळसवस्सुद्देसिके जाते राजा “कुलवंसं सण्ठपेस्सामी”ति नानाकुलेहि तस्स अनुरूपा कञ्ञायो आनेत्वा अञ्ञतरं अमच्चं आणापेसि “कुमारं रमापेही”ति. अमच्चो उपायेन तं रमापेतुकामो तस्स अविदूरे साणिपाकारं परिक्खिपापेत्वा नाटकानि पयोजापेसि. कुमारो गीतवादितसद्दं सुत्वा “कस्सेसो सद्दो”ति आह. अमच्चो “तवेसो, देव नाटकित्थीनं सद्दो, पुञ्ञवन्तानं ईदिसानि नाटकानि होन्ति. अभिरम, देव, महापुञ्ञोसि त्वन्”ति आह. कुमारो अमच्चं दण्डेन ताळापेत्वा निक्कड्ढापेसि. सो रञ्ञो आरोचेसि. राजा कुमारस्स मातरा सह गन्त्वा कुमारं खमापेत्वा पुन अमच्चं आणापेसि. कुमारो तेहि अतिनिप्पीळियमानो सेट्ठसुवण्णं दत्वा सुवण्णकारे आणापेसि “सुन्दरं इत्थिरूपं करोथा”ति. ते विस्सकम्मुना निम्मितसदिसं सब्बालङ्कारविभूसितं इत्थिरूपं करित्वा दस्सेसुं. कुमारो दिस्वा विम्हयेन सीसं चालेत्वा मातापितूनं पेसेसि– “यदि ईदिसिं इत्थिं लभिस्सामि, गण्हिस्सामी”ति. मातापितरो “अम्हाकं पुत्तो महापुञ्ञो, अवस्सं तेन सह कतपुञ्ञा काचि दारिका लोके उप्पन्ना भविस्सती”ति तं सुवण्णरूपं रथं आरोपेत्वा अमच्चानं अप्पेसुं– “गच्छथ, ईदिसिं दारिकं गवेसथा”ति. ते तं गहेत्वा सोळसमहाजनपदे विचरन्ता तं तं गामं गन्त्वा उदकतित्थादीसु यत्थ यत्थ जनसमूहं पस्सन्ति, तत्थ तत्थ देवतं विय सुवण्णरूपं ठपेत्वा नानापुप्फवत्थालङ्कारेहि पूजं कत्वा वितानं बन्धित्वा एकमन्तं तिट्ठन्ति “यदि केनचि एवरूपा दिट्ठपुब्बा भविस्सति, सो कथं समुट्ठापेस्सती”ति? एतेनुपायेन अञ्ञत्र मद्दरट्ठा सब्बजनपदे आहिण्डित्वा तं “खुद्दकरट्ठन्”ति अवमञ्ञमाना तत्थ पठमं अगन्त्वा निवत्तिंसु.
ततो नेसं एतदहोसि– “मद्दरट्ठम्पि ताव गच्छाम, मा नो बाराणसिं पविट्ठेपि राजा पुन पेसेसी”ति मद्दरट्ठे सागलनगरं अगमंसु. सागलनगरे च मद्दवो नाम राजा. तस्स धीता सोळसवस्सुद्देसिका अभिरूपा अहोसि. तस्सा वण्णदासियो न्हानोदकत्थाय तित्थं गच्छन्ति. तत्थ अमच्चेहि ठपितं तं सुवण्णरूपं दूरतोव दिस्वा “अम्हे उदकत्थाय पेसेत्वा राजपुत्ती सयमेव आगता”ति भणन्तियो समीपं गन्त्वा “नायं सामिनी, अम्हाकं सामिनी इतो अभिरूपतरा”ति आहंसु. अमच्चा तं सुत्वा राजानं उपसङ्कमित्वा अनुरूपेन नयेन दारिकं याचिंसु. सोपि अदासि. ते बाराणसिरञ्ञो पाहेसुं– “लद्धा, देव, कुमारिका, सामं आगच्छथ, उदाहु अम्हेव आनेमा”ति. सो “मयि आगच्छन्ते जनपदपीळा भविस्सति, तुम्हेव नं आनेथा”ति पेसेसि.
अमच्चापि दारिकं गहेत्वा नगरा निक्खमित्वा कुमारस्स पाहेसुं– “लद्धा सुवण्णरूपसदिसा कुमारिका”ति. कुमारो सुत्वाव रागेन अभिभूतो पठमज्झाना परिहायि. सो दूतपरम्पराय पेसेसि– “सीघं आनेथ, सीघं आनेथा”ति. ते सब्बत्थ एकरत्तिवासेन बाराणसिं पत्वा बहिनगरे ठिता रञ्ञो पेसेसुं– “अज्जेव पविसितब्बं, नो”ति. राजा “सेट्ठकुला आनीता दारिका, मङ्गलकिरियं कत्वा महासक्कारेन पवेसेस्साम, उय्यानं ताव नं नेथा”ति आह. ते तथा अकंसु. सा अच्चन्तसुखुमाला कुमारिका यानुग्घाटेन उब्बाळ्हा अद्धानपरिस्समेन उप्पन्नवातरोगा मिलातमाला विय हुत्वा रत्तिभागे कालमकासि. अमच्चा “सक्कारा परिभट्ठम्हा”ति परिदेविंसु. राजा च नागरा च “कुलवंसो विनट्ठो”ति परिदेविंसु. सकलनगरं कोलाहलं अहोसि. कुमारस्स सुतमत्तेयेव महासोको उदपादि.
ततो कुमारो सोकस्स मूलं खनितुं आरद्धो. सो एवं चिन्तेसि– “अयं सोको नाम न अजातस्स होति, जातस्स पन होति. तस्मा जातिं पटिच्च सोको. जाति पन किं पटिच्चाति? भवं पटिच्च जाती”ति. एवं पुब्बभावनानुभावेन योनिसो मनसिकरोन्तो अनुलोमपटिलोमं पटिच्चसमुप्पादं दिस्वा पुन अनुलोमञ्च सङ्खारे सम्मसन्तो तत्थेव निसिन्नो पच्चेकसम्बोधिं सच्छाकासि. अमच्चा तं मग्गफलसुखेन सुखितं सन्तिन्द्रियं सन्तमानसं निसिन्नं दिस्वा पणिपातं कत्वा आहंसु– “मा सोचि, देव, महन्तो जम्बुदीपो, अञ्ञं ततो सुन्दरतरं कञ्ञं आनेस्सामा”ति. सो आह– “न सोचामि, निस्सोको पच्चेकबुद्धो अहन्”ति. इतो परं सब्बं वुत्तपुरिमगाथासदिसमेव ठपेत्वा गाथावण्णनं.
गाथावण्णना पन एवं वेदितब्बा– संसग्गजातस्साति जातसंसग्गस्स. तत्थ दस्सनसवनकायसमुल्लपनसम्भोगसंसग्गवसेन पञ्चविधो संसग्गो. तत्थ अञ्ञमञ्ञं दिस्वा चक्खुविञ्ञाणवीथिवसेन उप्पन्नरागो दस्सनसंसग्गो नाम. तत्थ सीहळदीपे काळदीघवापी गामे पिण्डाय चरन्तं कल्याणविहारवासिदीघभाणकदहरभिक्खुं दिस्वा पटिबद्धचित्ता केनचि उपायेन तं अलभित्वा कालङ्कता कुटुम्बियधीता च तस्सा निवासनचोळखण्डं दिस्वा “एवरूपं वत्थं धारिनिया नाम सद्धिं संवासं नालभिन्”ति फलितहदयो कालङ्कतो. सो एव दहरो च निदस्सनं.
परेहि पन कथियमानं रूपादिसम्पत्तिं अत्तना वा हसितलपितगीतसद्दं सुत्वा सोतविञ्ञाणवीथिवसेन उप्पन्नरागो सवनसंसग्गो नाम. तत्रापि गिरिगामवासिकम्मारधीताय पञ्चहि कुमारिकाहि सद्धिं पदुमस्सरं गन्त्वा न्हत्वा मालं आरोपेत्वा उच्चासद्देन गायन्तिया सद्दं सुत्वा आकासेन गच्छन्तो कामरागेन विसेसा परिहायित्वा ब्यसनं पत्तो पञ्चग्गळलेणवासी तिस्सदहरो निदस्सनं.
अञ्ञमञ्ञं अङ्गपरामसनेन उप्पन्नरागो कायसंसग्गो नाम. धम्मभासनदहरभिक्खु च राजधीता चेत्थ निदस्सनं. महाविहारे किर दहरभिक्खु धम्मं भासति. तत्थ महाजनो आगतो, राजापि अग्गमहेसिया राजधीताय च सद्धिं अगमासि. ततो राजधीताय तस्स रूपञ्च सरञ्च आगम्म बलवरागो उप्पन्नो, तस्स दहरस्सापि. तं दिस्वा राजा सल्लक्खेत्वा साणिपाकारेन परिक्खिपापेसि. ते अञ्ञमञ्ञं परामसित्वा आलिङ्गिंसु. पुन साणिपाकारं अपनेत्वा पस्सन्ता द्वेपि कालङ्कतेयेव अद्दसंसूति.
अञ्ञमञ्ञं आलपनसमुल्लपनवसेन उप्पन्नरागो पन समुल्लपनसंसग्गो नाम. भिक्खु भिक्खुनीहि सद्धिं परिभोगकरणे उप्पन्नरागो सम्भोगसंसग्गो नाम. द्वीसुपि एतेसु पाराजिकप्पत्तो भिक्खु च भिक्खुनी च निदस्सनं. मरिचवट्टिनाममहाविहारमहे किर दुट्ठगामणि-अभयराजा महादानं पटियादेत्वा उभतोसङ्घं परिविसति. तत्थ उण्हयागुया दिन्नाय सङ्घनवकसामणेरी अनाधारकस्स सङ्घनवकस्स सामणेरस्स दन्तवलयं दत्वा समुल्लपनमकासि. ते उभोपि उपसम्पज्जित्वा सट्ठिवस्सा हुत्वा परतीरं गता अञ्ञमञ्ञं समुल्लपनेन पुब्बसञ्ञं पटिलभित्वा तावदेव सञ्जातसिनेहा सिक्खापदं वीतिक्कमित्वा पाराजिका अहेसुन्ति. एवं पञ्चविधे संसग्गे येन केनचि संसग्गेन जातसंसग्गस्स भवति स्नेहो, पुरिमरागपच्चयो बलवरागो उप्पज्जति. ततो स्नेहन्वयं दुक्खमिदं पहोति तमेव स्नेहं अनुगच्छन्तं सन्दिट्ठिकसम्परायिकं सोकपरिदेवादिनानप्पकारकं इदं दुक्खं पहोति पभवति जायति.
अपरे “आरम्मणे चित्तस्स वोस्सग्गो संसग्गो”ति भणन्ति. ततो स्नेहो, स्नेहदुक्खमिदन्ति. एवमत्थप्पभेदं इमं अड्ढगाथं वत्वा सो पच्चेकबुद्धो आह– “स्वायं यमिदं स्नेहन्वयं सोकादिदुक्खं पहोति, तमेव स्नेहं अनुगतस्स दुक्खस्स मूलं खनन्तो पच्चेकबोधिं अधिगतो”ति.
एवं वुत्ते ते अमच्चा आहंसु– “अम्हेहि दानि, भन्ते, किं कत्तब्बन्”ति? ततो सो आह– “तुम्हे वा अञ्ञतरो वा इमम्हा दुक्खा मुच्चितुकामो, सो सब्बोपि आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो”ति. एत्थ च यं तं “स्नेहन्वयं दुक्खमिदं पहोती”ति वुत्तं, तदेव सन्धाय “आदीनवं स्नेहजं पेक्खमानो”ति इदं वुत्तन्ति वेदितब्बं. अथ वा यथावुत्तेन संसग्गेन ‘संसग्गजातस्स भवति स्नेहो, स्नेहन्वयं दुक्खमिदं पहोति’, एवं यथाभूतं आदीनवं स्नेहजं पेक्खमानो अहमधिगतोति एवं सम्बन्धित्वा चतुत्थपादो पुब्बे वुत्तनयेनेव स्नेहवसेन वुत्तोति वेदितब्बो. ततो परं सब्बं पुरिमगाथाय वुत्तसदिसमेवाति.

संसग्गगाथावण्णना निट्ठिता.

93. मित्ते सुहज्जेति का उप्पत्ति? अयं पच्चेकबोधिसत्तो पुरिमगाथाय वुत्तनयेनेव उप्पज्जित्वा बाराणसियं रज्जं कारेन्तो पठमज्झानं निब्बत्तेत्वा “किं समणधम्मो वरो, रज्जं वरन्”ति वीमंसित्वा अमच्चानं रज्जं निय्यातेत्वा समणधम्मं अकासि. अमच्चा “धम्मेन समेन करोथा”ति वुत्तापि लञ्जं गहेत्वा अधम्मेन करोन्ति. ते लञ्जं गहेत्वा सामिके पराजयन्ता एकदा अञ्ञतरं राजवल्लभं पराजेसुं. सो रञ्ञो भत्तकारकेहि सद्धिं पविसित्वा सब्बं आरोचेसि. राजा दुतियदिवसे सयं विनिच्छयट्ठानं अगमासि. ततो महाजना– “अमच्चा, देव, सामिके असामिके करोन्ती”ति उच्चासद्दं करोन्ता महायुद्धं विय अकंसु. अथ राजा विनिच्छयट्ठाना वुट्ठाय पासादं अभिरुहित्वा समापत्तिं अप्पेतुं निसिन्नो. तेन सद्देन विक्खित्तचित्तो न सक्कोति अप्पेतुं. सो “किं मे रज्जेन, समणधम्मो वरन्”ति रज्जसुखं पहाय पुन समापत्तिं निब्बत्तेत्वा पुब्बे वुत्तनयेनेव विपस्सित्वा पच्चेकसम्बोधिं सच्छाकासि. कम्मट्ठानञ्च पुच्छितो इमं गाथं अभासि.
तत्थ मेत्तायनवसेन मित्ता. सुहदयभावेन सुहज्जा. केचि एकन्तहितकामताय मित्ताव होन्ति न सुहज्जा. केचि गमनागमनट्ठाननिसज्जासमुल्लापादीसु, हदयसुखजननेन सुहज्जाव होन्ति, न मित्ता. केचि तदुभयवसेन सुहज्जा चेव मित्ता च होन्ति. ते दुविधा अगारिया च अनगारिया च. तत्थ अगारिया तिविधा होन्ति उपकारो समानसुखदुक्खो अनुकम्पकोति. अनगारिया विसेसेन अत्थक्खायिनो एव. ते चतूहि अङ्गेहि समन्नागता होन्ति. यथाह–
“चतूहि खो, गहपतिपुत्त, ठानेहि उपकारो मित्तो सुहदो वेदितब्बो. पमत्तं रक्खति, पमत्तस्स सापतेय्यं रक्खति, भीतस्स सरणं होति, उप्पन्नेसु किच्चकरणीयेसु तद्दिगुणं भोगं अनुप्पदेति” (दी. नि. 3.261).
तथा–
“चतूहि खो, गहपतिपुत्त, ठानेहि समानसुखदुक्खो मित्तो सुहदो वेदितब्बो. गुय्हमस्स आचिक्खति, गुय्हमस्स परिगूहति, आपदासु न विजहति, जीवितंपिस्स अत्थाय परिच्चत्तं होति” (दी. नि. 3.262).