ततो राजमनुस्सा तं पवत्तिं रञ्ञो आरोचेसुं. राजा न सद्दहति. दुतियम्पि ततियम्पि आरोचेसुं, ततो राजा निलीनो सयमेव दिस्वा सब्बे अमच्चे सन्निपातापेत्वा आरोचेसि. ते “अयं राजापराधिको हत्थच्छेदं अरहति, पादच्छेदं अरहती”ति याव सूले उत्तासनं, ताव सब्बकम्मकारणानि निद्दिसिंसु. राजा “एतस्स वधबन्धनताळने मय्हं विहिंसा उप्पज्जेय्य, जीविता वोरोपने पाणातिपातो भवेय्य, धनहरणे अदिन्नादानं भवेय्य, अलं एवरूपेहि कतेहि, इमं मम रज्जा निक्कड्ढथा”ति आह. अमच्चा तं निब्बिसयं अकंसु. सो अत्तनो धनसारञ्च पुत्तदारञ्च गहेत्वा परविसयं अगमासि. तत्थ राजा सुत्वा “किं आगतोसी”ति पुच्छि. “देव, इच्छामि तं उपट्ठातुन्”ति. सो तं सम्पटिच्छि. अमच्चो कतिपाहच्चयेन लद्धविस्सासो तं राजानं एतदवोच– “महाराज अमक्खिकं मधुं पस्सामि, तं खादन्तो नत्थी”ति. राजा “किं एतं उप्पण्डेतुकामो भणती”ति न सुणाति. सो अन्तरं लभित्वा पुनपि सुट्ठुतरं वण्णेत्वा अवोच. राजा “किं एतन्”ति पुच्छि. “बाराणसिरज्जं, देवा”ति. राजा “किं मं नेत्वा मारेतुकामोसी”ति आह. सो “मा, देव, एवं अवच, यदि न सद्दहसि, मनुस्से पेसेही”ति. सो मनुस्से पेसेसि. ते गन्त्वा गोपुरं खणित्वा रञ्ञो सयनघरे उट्ठहिंसु. राजा दिस्वा “किस्स आगतत्था”ति पुच्छि. “चोरा मयं, महाराजा”ति. राजा तेसं धनं दापेत्वा “मा पुन एवं अकत्था”ति ओवदित्वा विस्सज्जेसि. ते आगन्त्वा तस्स रञ्ञो आरोचेसुं. सो पुनपि द्वत्तिक्खत्तुं तथेव वीमंसित्वा “सीलवा राजा”ति चतुरङ्गिनिं सेनं सन्नय्हित्वा सीमन्तरे एकं नगरं उपगम्म तत्थ अमच्चस्स पाहेसि “नगरं वा मे देहि, युद्धं वा”ति. सो ब्रह्मदत्तस्स रञ्ञो तमत्थं आरोचापेसि– “आणापेतु, देव, ‘किं युज्झामि, उदाहु नगरं देमी”’ति. राजा “न युज्झितब्बं, नगरं दत्वा इधागच्छा”ति पेसेसि. सो तथा अकासि. पटिराजापि तं नगरं गहेत्वा अवसेसनगरेसुपि तथेव दूतं पेसेसि. तेपि अमच्चा तथेव ब्रह्मदत्तस्स आरोचेत्वा तेन “न युज्झितब्बं, इधागन्तब्बन्”ति वुत्ता बाराणसिं आगमंसु. ततो अमच्चा ब्रह्मदत्तं आहंसु– “महाराज, तेन सह युज्झमा”ति. राजा “मम पाणातिपातो भविस्सती”ति वारेसि. अमच्चा “मयं, महाराज, तं जीवग्गाहं गहेत्वा इधेव आनेस्सामा”ति नाना-उपायेहि राजानं सञ्ञापेत्वा “एहि, महाराजा”ति गन्तुमारद्धा. राजा “सचे सत्तमारणप्पहरणविलुम्पनकम्मं न करोथ, गच्छामी”ति भणति. अमच्चा “न, देव, करोम, भयं दस्सेत्वा पलापेमा”ति चतुरङ्गिनिं सेनं सन्नय्हित्वा घटेसु दीपे पक्खिपित्वा रत्तिं गच्छिंसु. पटिराजा तं दिवसं बाराणसिसमीपे नगरं गहेत्वा इदानि किन्ति रत्तिं सन्नाहं मोचापेत्वा पमत्तो निद्दं ओक्कमि सद्धिं बलकायेन. ततो अमच्चा ब्रह्मदत्तराजानं आदाय पटिरञ्ञो खन्धावारं गन्त्वा सब्बघटेहि दीपे नीहरापेत्वा एकपज्जोतं कत्वा उक्कुट्ठिं अकंसु. पटिरञ्ञो अमच्चो महाबलकायं दिस्वा भीतो अत्तनो राजानं उपसङ्कमित्वा “उट्ठेहि अमक्खिकं मधुं खादाही”ति महासद्दं अकासि. तथा दुतियोपि ततियोपि. पटिराजा तेन सद्देन पटिबुज्झित्वा भयं सन्तासं आपज्जि. उक्कुट्ठिसतानि पवत्तिंसु. सो “परवचनं सद्दहित्वा अमित्तहत्थं पत्तोम्ही”ति सब्बरत्तिं तं तं विप्पलपित्वा दुतियदिवसे “धम्मिको राजा, उपरोधं न करेय्य गन्त्वा खमापेमी”ति चिन्तेत्वा राजानं उपसङ्कमित्वा जण्णुकेहि पतिट्ठहित्वा “खम, महाराज, मय्हं अपराधन्”ति आह. राजा तं ओवदित्वा “उट्ठेहि, खमामि ते”ति आह. सो रञ्ञा एवं वुत्तमत्तेयेव परमस्सासप्पत्तो अहोसि. बाराणसिरञ्ञो समीपेयेव जनपदे रज्जं लभि. ते अञ्ञमञ्ञं सहायका अहेसुं. अथ ब्रह्मदत्तो द्वेपि सेना सम्मोदमाना एकतो ठिता दिस्वा “ममेवेकस्स चित्तानुरक्खणाय अस्मिं महाजनकाये खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितबिन्दु न उप्पन्नं, अहो साधु, अहो सुट्ठु, सब्बे सत्ता सुखिता होन्तु, अवेरा होन्तु, अब्यापज्जा होन्तू”ति मेत्ताझानं उप्पादेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसित्वा पच्चेकबोधिञाणं सच्छिकत्वा सयम्भुतं पापुणि. तं मग्गफलसुखेन सुखितं हत्थिक्खन्धे निसिन्नं अमच्चा पणिपातं कत्वा आहंसु– “यानकालो, महाराज, विजितबलकायस्स सक्कारो कातब्बो, पराजितबलकायस्स भत्तपरिब्बयो दातब्बो”ति. सो आह– “नाहं, भणे, राजा, पच्चेकबुद्धो नामाहन्”ति. “किं देवो भणति, न एदिसा पच्चेकबुद्धा होन्ती”ति. “कीदिसा, भणे, पच्चेकबुद्धा”ति? “पच्चेकबुद्धा नाम द्वङ्गुलकेसमस्सू अट्ठपरिक्खारयुत्ता भवन्ती”ति. सो दक्खिणहत्थेन सीसं परामसि, तावदेव गिहिलिङ्गं अन्तरधायि, पब्बजितवेसो पातुरहोसि. द्वङ्गुलकेसमस्सु अट्ठपरिक्खारसमन्नागतो वस्ससतिकत्थेरसदिसो अहोसि. सो चतुत्थज्झानं समापज्जित्वा हत्थिक्खन्धतो वेहासं अब्भुग्गन्त्वा पदुमपुप्फे निसीदि. अमच्चा वन्दित्वा “किं, भन्ते, कम्मट्ठानं, कथं अधिगतोसी”ति पुच्छिंसु. सो यतो अस्स मेत्ताझानकम्मट्ठानं अहोसि, तञ्च विपस्सनं विपस्सित्वा अधिगतो, तस्मा तमत्थं दस्सेन्तो उदानगाथञ्च ब्याकरणगाथञ्च इमंयेव गाथं अभासि “सब्बेसु भूतेसु निधाय दण्डन्”ति. तत्थ सब्बेसूति अनवसेसेसु. भूतेसूति सत्तेसु. अयमेत्थ सङ्खेपो वित्थारं पन रतनसुत्तवण्णनायं वक्खाम. निधायाति निक्खिपित्वा. दण्डन्ति कायवचीमनोदण्डं, कायदुच्चरितादीनमेतं अधिवचनं. कायदुच्चरितञ्हि दण्डयतीति दण्डं, बाधेति अनयब्यसनं पापेतीति वुत्तं होति. एवं वचीदुच्चरितं मनोदुच्चरितञ्च. पहरणदण्डो एव वा दण्डो, तं निधायातिपि वुत्तं होति. अविहेठयन्ति अविहेठयन्तो. अञ्ञतरम्पीति यंकिञ्चि एकम्पि. तेसन्ति तेसं सब्बभूतानं. न पुत्तमिच्छेय्याति अत्रजो, खेत्तजो, दिन्नको, अन्तेवासिकोति इमेसु चतूसु पुत्तेसु यंकिञ्चि पुत्तं न इच्छेय्य. कुतो सहायन्ति सहायं पन इच्छेय्याति कुतो एव एतं. एकोति पब्बज्जासङ्खातेन एको, अदुतियट्ठेन एको, तण्हाय पहानट्ठेन एको, एकन्तविगतकिलेसोति एको, एको पच्चेकसम्बोधिं अभिसम्बुद्धोति एको. समणसहस्सस्सापि हि मज्झे वत्तमानो गिहिसंयोजनस्स छिन्नत्ता एको, एवं पब्बज्जासङ्खातेन एको. एको तिट्ठति, एको गच्छति, एको निसीदति, एको सेय्यं कप्पेति, एको इरियति वत्ततीति एवं अदुतियट्ठेन एको.
“तण्हादुतियो पुरिसो, दीघमद्धानसंसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.
“एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे”ति. (इतिवु. 15, 105; महानि. 191; c³¼ani.पारायनानुगीतिगाथानिद्देस 107)–
एवं तण्हापहानट्ठेन एको. सब्बकिलेसास्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति एवं एकन्तविगतकिलेसोति एको. अनाचरियको हुत्वा सयम्भू सामंयेव पच्चेकसम्बोधिं अभिसम्बुद्धोति एवं एको पच्चेकसम्बोधिं अभिसम्बुद्धोति एको.
चरेति या इमा अट्ठ चरियायो. सेय्यथिदं– पणिधिसम्पन्नानं चतूसु इरियापथेसु इरियापथचरिया, इन्द्रियेसु गुत्तद्वारानं छसु अज्झत्तिकायतनेसु आयतनचरिया, अप्पमादविहारीनं चतूसु सतिपट्ठानेसु सतिचरिया, अधिचित्तमनुयुत्तानं चतूसु झानेसु समाधिचरिया, बुद्धिसम्पन्नानं चतूसु अरियसच्चेसु ञाणचरिया, सम्मापटिपन्नानं चतूसु अरियसच्चेसु मग्गचरिया, अधिगतप्फलानं चतूसु सामञ्ञफलेसु पत्तिचरिया, तिण्णं बुद्धानं सब्बसत्तेसु लोकत्थचरिया, तत्थ पदेसतो पच्चेकबुद्धबुद्धसावकानन्ति. यथाह– “चरियाति अट्ठ चरियायो इरियापथचरिया”ति (पटि. म. 1.197; 3.28) वित्थारो. ताहि चरियाहि समन्नागतो भवेय्याति अत्थो. अथ वा या इमा अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठहन्तो सतिया चरति, अविक्खित्तो समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणेन चरति, एवं पटिपन्नस्स कुसला धम्मा आयतन्तीति आयतनचरियाय चरति, एवं पटिपन्नो विसेसं अधिगच्छतीति विसेसचरियाय चरतीति (पटि. म. 1.197; 3.28) एवं अपरापि अट्ठ चरियायो वुत्ता, ताहिपि समन्नागतो भवेय्याति अत्थो. खग्गविसाणकप्पोति एत्थ खग्गविसाणं नाम खग्गमिगसिङ्गं. कप्प-सद्दस्स अत्थं वित्थारतो मङ्गलसुत्तवण्णनायं पकासयिस्साम, इध पनायं “सत्थुकप्पेन वत, भो, किर सावकेन सद्धिं मन्तयमाना”ति एवमादीसु (म. नि. 1.260) विय पटिभागो वेदितब्बो. खग्गविसाणकप्पोति खग्गविसाणसदिसोति वुत्तं होति. अयं तावेत्थ पदतो अत्थवण्णना. अधिप्पायानुसन्धितो पन एवं वेदितब्बो– य्वायं वुत्तप्पकारो दण्डो भूतेसु पवत्तियमानो अहितो होति, तं तेसु अप्पवत्तनेन तप्पटिपक्खभूताय मेत्ताय परहितूपसंहारेन च सब्बेसु भूतेसु निधाय दण्डं, निहितदण्डत्ता एव च यथा अनिहितदण्डा सत्ता भूतानि दण्डेन वा सत्थेन वा पाणिना वा लेड्डुना वा विहेठयन्ति, तथा अविहेठयं, अञ्ञतरम्पि तेसं इमं मेत्ताकम्मट्ठानमागम्म यदेव तत्थ वेदनागतं सञ्ञासङ्खारविञ्ञाणगतं तञ्च तदनुसारेनेव तदञ्ञञ्च सङ्खारगतं विपस्सित्वा इमं पच्चेकबोधिं अधिगतोम्हीति अयं ताव अधिप्पायो. अयं पन अनुसन्धि– एवं वुत्ते ते अमच्चा आहंसु– “इदानि, भन्ते, कुहिं गच्छथा”ति? ततो तेन “पुब्बे पच्चेकबुद्धा कत्थ वसन्ती”ति आवज्जेत्वा ञत्वा “गन्धमादनपब्बते”ति वुत्ते पुन आहंसु– “अम्हे दानि, भन्ते, पजहथ न इच्छथा”ति. अथ पच्चेकसम्बुद्धो आह “न पुत्तमिच्छेय्या”ति सब्बं. तत्राधिप्पायो– अहं इदानि अत्रजादीसु यंकिञ्चि पुत्तम्पि न इच्छेय्यं, कुतो पन तुम्हादिसं सहायं. तस्मा तुम्हेसुपि यो मया सद्धिं गन्तुं मादिसो वा होतुं इच्छति, सो एको चरे खग्गविसाणकप्पो. अथ वा तेहि “अम्हे दानि, भन्ते, पजहथ न इच्छथा”ति वुत्ते सो पच्चेकसम्बुद्धो “न पुत्तमिच्छेय्य कुतो सहायन्”ति वत्वा अत्तनो यथावुत्तेनत्थेन एकचरियाय गुणं दिस्वा पमुदितो पीतिसोमनस्सजातो इमं उदानं उदानेसि– “एको चरे खग्गविसाणकप्पो”ति. एवं वत्वा पेक्खमानस्सेव महाजनस्स आकासे उप्पतित्वा गन्धमादनं अगमासि. गन्धमादनो नाम हिमवति चूळकाळपब्बतं महाकाळपब्बतं नागपलिवेठनं चन्दगब्भं सूरियगब्भं सुवण्णपस्सं हिमवन्तपब्बतन्ति सत्त पब्बते अतिक्कम्म होति. तत्थ नन्दमूलकं नाम पब्भारं पच्चेकबुद्धानं वसनोकासो, तिस्सो च गुहायो– सुवण्णगुहा, मणिगुहा, रजतगुहाति तत्थ मणिगुहाद्वारे मञ्जूसको नाम रुक्खो योजनं उब्बेधेन, योजनं वित्थारेन. सो यत्तकानि उदके वा थले वा पुप्फानि, सब्बानि तानि पुप्फयति, विसेसेन पच्चेकबुद्धागमनदिवसे. तस्सूपरितो सब्बरतनमाळो होति. तत्थ सम्मज्जनकवातो कचवरं छड्डेति, समकरणवातो सब्बरतनमयवालुकं समं करोति, सिञ्चनकवातो अनोतत्तदहतो आनेत्वा उदकं सिञ्चति, सुगन्धकरणवातो हिमवन्ततो सब्बेसं सुगन्धरुक्खानं गन्धे आनेति, ओचिनकवातो पुप्फानि ओचिनित्वा पातेति, सन्थरकवातो सब्बत्थ सन्थरति. सदा सुपञ्ञत्तानेव चेत्थ आसनानि होन्ति, येसु पच्चेकबुद्धुप्पाददिवसे, उपोसथदिवसे च सब्बे पच्चेकबुद्धा सन्निपतित्वा निसीदन्ति. अयं तत्थ पकति. अयं पच्चेकबुद्धो तत्थ गन्त्वा पञ्ञत्तासने निसीदति. ततो सचे तस्मिं काले अञ्ञेपि पच्चेकबुद्धा संविज्जन्ति, तेपि तङ्खणेयेव सन्निपतित्वा पञ्ञत्तासनेसु निसीदन्ति. निसीदित्वा च किञ्चिदेव समापत्तिं समापज्जित्वा वुट्ठहन्ति. ततो सङ्घत्थेरो अधुनागतपच्चेकबुद्धं सब्बेसं अनुमोदनत्थाय “कथमधिगतन्”ति एवं कम्मट्ठानं पुच्छति, तदापि सो तमेव अत्तनो उदानब्याकरणगाथं भासति. पुन भगवापि आयस्मता आनन्देन पुट्ठो तमेव गाथं भासति. आनन्दोपि सङ्गीतियन्ति एवं एकेका गाथा पच्चेकसम्बोधि-अभिसम्बुद्धट्ठाने, मञ्जूसकमाळे, आनन्देन पुच्छितकाले, सङ्गीतियन्ति चतुक्खत्तुं भासिता होतीति.